UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3113
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam / (1.2)
Par.?
vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha // (1.3)
Par.?
tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā / (2.1)
Par.?
uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ // (2.2)
Par.?
kasya tvaṃ suragarbhābhe kā cāsi varavarṇini / (3.1)
Par.?
kena kāryeṇa suśroṇi kutaścāgamanaṃ tava // (3.2)
Par.?
yadi vāsya vanasyāsi devatā yadi vāpsarāḥ / (4.1)
Par.?
ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi // (4.2)
Par.?
hiḍimbovāca / (5.1)
Par.?
yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat / (5.2)
Par.?
nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca // (5.3)
Par.?
tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini / (6.1)
Par.?
bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā // (6.2)
Par.?
krūrabuddher ahaṃ tasya vacanād āgatā iha / (7.1)
Par.?
adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam // (7.2)
Par.?
tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe / (8.1)
Par.?
coditā tava putrasya manmathena vaśānugā // (8.2)
Par.?
tato vṛto mayā bhartā tava putro mahābalaḥ / (9.1)
Par.?
apanetuṃ ca yatito na caiva śakito mayā // (9.2)
Par.?
cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ / (10.1)
Par.?
svayam evāgato hantum imān sarvāṃstavātmajān // (10.2)
Par.?
sa tena mama kāntena tava putreṇa dhīmatā / (11.1)
Par.?
balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā // (11.2)
Par.?
vikarṣantau mahāvegau garjamānau parasparam / (12.1)
Par.?
paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau / (12.2)
Par.?
*
yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān / (12.3)
Par.?
*
na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ // (12.4)
Par.?
vaiśaṃpāyana uvāca / (13.1)
Par.?
tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ / (13.2)
Par.?
arjuno nakulaścaiva sahadevaśca vīryavān // (13.3)
Par.?
tau te dadṛśur āsaktau vikarṣantau parasparam / (14.1)
Par.?
kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau // (14.2)
Par.?
tāvanyonyaṃ samāśliṣya vikarṣantau parasparam / (15.1)
Par.?
dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ // (15.2)
Par.?
vasudhāreṇusaṃvītau vasudhādharasaṃnibhau / (16.1)
Par.?
vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau / (16.2)
Par.?
*
te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ // (16.3)
Par.?
rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu / (17.1)
Par.?
*
ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā / (17.2)
Par.?
uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva // (17.3)
Par.?
bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam / (18.1)
Par.?
sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ // (18.2)
Par.?
sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / (19.1)
Par.?
nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ // (19.2)
Par.?
bhīma uvāca / (20.1)
Par.?
udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā / (20.2)
Par.?
na jātvayaṃ punar jīven madbāhvantaram āgataḥ / (20.3)
Par.?
*
bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ / (20.4)
Par.?
*
amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ / (20.5)
Par.?
*
ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ / (20.6)
Par.?
*
jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha // (20.7)
Par.?
arjuna uvāca / (21.1)
Par.?
*
pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā / (21.2)
Par.?
*
kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam / (21.3)
Par.?
kim anena ciraṃ bhīma jīvatā pāparakṣasā / (21.4)
Par.?
gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama // (21.5)
Par.?
purā saṃrajyate prācī purā saṃdhyā pravartate / (22.1)
Par.?
raudre muhūrte rakṣāṃsi prabalāni bhavanti ca // (22.2)
Par.?
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam / (23.1)
Par.?
purā vikurute māyāṃ bhujayoḥ sāram arpaya / (23.2)
Par.?
*
māhātmyam ātmano vettha narāṇāṃ hitakāmyayā / (23.3)
Par.?
*
rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane // (23.4)
Par.?
vaiśaṃpāyana uvāca / (24.1)
Par.?
arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ / (24.2)
Par.?
*
bhīmo roṣājjvalann iva / (24.3)
Par.?
*
balam āhārayāmāsa yad vāyor jagataḥ kṣaye / (24.4)
Par.?
*
tatastasyāmbudābhasya / (24.5)
Par.?
utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam / (24.6)
Par.?
*
iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ / (24.7)
Par.?
*
bhīmaseno mahābāhur abhigarjan muhur muhuḥ // (24.8)
Par.?
bhīma uvāca / (25.1)
Par.?
vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ / (25.2)
Par.?
vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi / (25.3)
Par.?
*
kṣemam adya kariṣyāmi yathā vanam akaṇṭakam / (25.4)
Par.?
*
na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa // (25.5)
Par.?
arjuna uvāca / (26.1)
Par.?
atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi / (26.2)
Par.?
karomi tava sāhāyyaṃ śīghram eva nihanyatām // (26.3)
Par.?
atha vāpyaham evainaṃ haniṣyāmi vṛkodara / (27.1)
Par.?
kṛtakarmā pariśrāntaḥ sādhu tāvad upārama // (27.2)
Par.?
vaiśaṃpāyana uvāca / (28.1)
Par.?
tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ / (28.2)
Par.?
niṣpiṣyainaṃ balād bhūmau paśumāram amārayat / (28.3)
Par.?
*
athainam ākṣipya balāt paśuvaccāpyamārayat // (28.4)
Par.?
sa māryamāṇo bhīmena nanāda vipulaṃ svanam / (29.1)
Par.?
pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ // (29.2)
Par.?
bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ / (30.1)
Par.?
*
samudbhrāmya śiraścāsya sagrīvaṃ tad udāvahat / (30.2)
Par.?
*
madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat / (30.3)
Par.?
*
tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam / (30.4)
Par.?
*
praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau / (30.5)
Par.?
*
prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ / (30.6)
Par.?
*
kabandhabhūtastatrāsīd adrir vajrahato yathā / (30.7)
Par.?
madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān // (30.8)
Par.?
hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ / (31.1)
Par.?
*
hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe / (31.2)
Par.?
*
adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ / (31.3)
Par.?
*
pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam / (31.4)
Par.?
*
bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ / (31.5)
Par.?
apūjayan naravyāghraṃ bhīmasenam ariṃdamam // (31.6)
Par.?
abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam / (32.1)
Par.?
punar evārjuno vākyam uvācedaṃ vṛkodaram // (32.2)
Par.?
nadūre nagaraṃ manye vanād asmād ahaṃ prabho / (33.1)
Par.?
śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ // (33.2)
Par.?
tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ / (34.1)
Par.?
prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī // (34.2)
Par.?
Duration=0.16576385498047 secs.