Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3111
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasann iva / (1.2) Par.?
bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt // (1.3) Par.?
kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ / (2.1) Par.?
mām āsādaya durbuddhe tarasā tvaṃ narāśana // (2.2) Par.?
mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi / (3.1) Par.?
viśeṣato 'napakṛte pareṇāpakṛte sati // (3.2) Par.?
na hīyaṃ svavaśā bālā kāmayatyadya mām iha / (4.1) Par.?
coditaiṣā hyanaṅgena śarīrāntaracāriṇā / (4.2) Par.?
bhaginī tava durbuddhe rākṣasānāṃ yaśohara // (4.3) Par.?
tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca / (5.1) Par.?
kāmayatyadya māṃ bhīrur naiṣā dūṣayate kulam // (5.2) Par.?
anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa / (6.1) Par.?
*hantum arhasi durbuddhe śūraścet saṃhara smaram / (6.2) Par.?
mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi / (6.3) Par.?
*madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa // (6.4) Par.?
samāgaccha mayā sārdham ekenaiko narāśana / (7.1) Par.?
aham eva nayiṣyāmi tvām adya yamasādanam // (7.2) Par.?
adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām / (8.1) Par.?
*śatadhā bhedam āyāti pūrṇakumbha ivāśmani / (8.2) Par.?
kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ // (8.3) Par.?
adya gātrāṇi kravyādāḥ śyenā gomāyavaśca te / (9.1) Par.?
karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe // (9.2) Par.?
kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam / (10.1) Par.?
purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān // (10.2) Par.?
adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi / (11.1) Par.?
drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam // (11.2) Par.?
nirābādhāstvayi hate mayā rākṣasapāṃsana / (12.1) Par.?
vanam etaccariṣyanti puruṣā vanacāriṇaḥ // (12.2) Par.?
hiḍimba uvāca / (13.1) Par.?
garjitena vṛthā kiṃ te katthitena ca mānuṣa / (13.2) Par.?
*śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te / (13.3) Par.?
kṛtvaitat karmaṇā sarvaṃ katthethā māciraṃ kṛthāḥ // (13.4) Par.?
balinaṃ manyase yacca ātmānam aparākramam / (14.1) Par.?
jñāsyasyadya samāgamya mayātmānaṃ balādhikam // (14.2) Par.?
na tāvad etān hiṃsiṣye svapantvete yathāsukham / (15.1) Par.?
eṣa tvām eva durbuddhe nihanmyadyāpriyaṃvadam // (15.2) Par.?
pītvā tavāsṛg gātrebhyastataḥ paścād imān api / (16.1) Par.?
haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ / (17.2) Par.?
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam // (17.3) Par.?
tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ / (18.1) Par.?
vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva // (18.2) Par.?
nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha / (19.1) Par.?
tasmād deśāddhanūṃṣyaṣṭau siṃhaḥ kṣudramṛgaṃ yathā // (19.2) Par.?
tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ / (20.1) Par.?
bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam // (20.2) Par.?
punar bhīmo balād enaṃ vicakarṣa mahābalaḥ / (21.1) Par.?
mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti / (21.2) Par.?
*haste gṛhītvā tad rakṣo dūram anyatra nītavān / (21.3) Par.?
*pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā // (21.4) Par.?
anyonyaṃ tau samāsādya vicakarṣatur ojasā / (22.1) Par.?
rākṣaso bhīmasenaśca vikramaṃ cakratuḥ param / (22.2) Par.?
*bhaṅktvā vṛkṣān mahāśākhāṃstāḍayāmāsatuḥ krudhā / (22.3) Par.?
*sālatālatamālāmravaṭārjunavibhītakān / (22.4) Par.?
*nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān / (22.5) Par.?
*etān anyān mahāvṛkṣān utkhāya tarasākhilān / (22.6) Par.?
*utkṣipyānyonyaroṣeṇa tāḍayāmāsatū raṇe / (22.7) Par.?
*yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam / (22.8) Par.?
*tadā śilāśca kuñjāṃśca vṛkṣān kaṇṭakinastathā / (22.9) Par.?
*tatastau giriśṛṅgāṇi parvatāṃścābhralelihān / (22.10) Par.?
*śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau / (22.11) Par.?
*cikṣepatur uparyājāvanyonyaṃ vijayaiṣiṇau / (22.12) Par.?
*tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham / (22.13) Par.?
*nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam / (22.14) Par.?
*tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ / (22.15) Par.?
*muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam // (22.16) Par.?
babhañjatur mahāvṛkṣāṃllatāścakarṣatustataḥ / (23.1) Par.?
mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau / (23.2) Par.?
*pādapān uddharantau tāvūruvegena vegitau / (23.3) Par.?
*sphoṭayantau latājālānyūrubhyāṃ gṛhya sarvaśaḥ / (23.4) Par.?
*vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ / (23.5) Par.?
*balena balinau mattāvanyonyavadhakāṅkṣiṇau / (23.6) Par.?
*bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam / (23.7) Par.?
*ūrubāhuparikleśāt karṣantāvitaretaram / (23.8) Par.?
*utkarṣantau vikarṣantau prakarṣantau parasparam / (23.9) Par.?
*tataḥ śabdena mahatā garjantau tau parasparam / (23.10) Par.?
*pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ / (23.11) Par.?
*anyonyaṃ tau samāliṅgya vikarṣantau parasparam / (23.12) Par.?
*bāhuyuddham abhūd ghoraṃ balivāsavayor iva / (23.13) Par.?
*yuddhasaṃrambhanirgacchat phūtkāraravanisvanam / (23.14) Par.?
*purā devāsure yuddhe vṛtravāsavayor iva // (23.15) Par.?
tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ / (24.1) Par.?
saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām // (24.2) Par.?
Duration=0.26762509346008 secs.