Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam / (1.2) Par.?
vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha // (1.3) Par.?
tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā / (2.1) Par.?
uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ // (2.2) Par.?
kasya tvaṃ suragarbhābhe kā cāsi varavarṇini / (3.1) Par.?
kena kāryeṇa suśroṇi kutaścāgamanaṃ tava // (3.2) Par.?
yadi vāsya vanasyāsi devatā yadi vāpsarāḥ / (4.1) Par.?
ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi // (4.2) Par.?
hiḍimbovāca / (5.1) Par.?
yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat / (5.2) Par.?
nivāso rākṣasasyaitaddhiḍimbasya mamaiva ca // (5.3) Par.?
tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini / (6.1) Par.?
bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā // (6.2) Par.?
krūrabuddher ahaṃ tasya vacanād āgatā iha / (7.1) Par.?
adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam // (7.2) Par.?
tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe / (8.1) Par.?
coditā tava putrasya manmathena vaśānugā // (8.2) Par.?
tato vṛto mayā bhartā tava putro mahābalaḥ / (9.1) Par.?
apanetuṃ ca yatito na caiva śakito mayā // (9.2) Par.?
cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ / (10.1) Par.?
svayam evāgato hantum imān sarvāṃstavātmajān // (10.2) Par.?
sa tena mama kāntena tava putreṇa dhīmatā / (11.1) Par.?
balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā // (11.2) Par.?
vikarṣantau mahāvegau garjamānau parasparam / (12.1) Par.?
paśyadhvaṃ yudhi vikrāntāvetau tau nararākṣasau / (12.2) Par.?
*yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān / (12.3) Par.?
*na vāñche 'haṃ jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ // (12.4) Par.?
vaiśaṃpāyana uvāca / (13.1) Par.?
tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ / (13.2) Par.?
arjuno nakulaścaiva sahadevaśca vīryavān // (13.3) Par.?
tau te dadṛśur āsaktau vikarṣantau parasparam / (14.1) Par.?
kāṅkṣamāṇau jayaṃ caiva siṃhāviva raṇotkaṭau // (14.2) Par.?
tāvanyonyaṃ samāśliṣya vikarṣantau parasparam / (15.1) Par.?
dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ // (15.2) Par.?
vasudhāreṇusaṃvītau vasudhādharasaṃnibhau / (16.1) Par.?
vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau / (16.2) Par.?
*te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ // (16.3) Par.?
rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu / (17.1) Par.?
*ciraprayuddhau tau dṛṣṭvā tvanyonyavadhakāṅkṣayā / (17.2) Par.?
uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva // (17.3) Par.?
bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam / (18.1) Par.?
sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ // (18.2) Par.?
sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / (19.1) Par.?
nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ // (19.2) Par.?
bhīma uvāca / (20.1) Par.?
udāsīno nirīkṣasva na kāryaḥ saṃbhramastvayā / (20.2) Par.?
na jātvayaṃ punar jīven madbāhvantaram āgataḥ / (20.3) Par.?
*bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ / (20.4) Par.?
*amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ / (20.5) Par.?
*ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ / (20.6) Par.?
*jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha // (20.7) Par.?
arjuna uvāca / (21.1) Par.?
*pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā / (21.2) Par.?
*kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam / (21.3) Par.?
kim anena ciraṃ bhīma jīvatā pāparakṣasā / (21.4) Par.?
gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama // (21.5) Par.?
purā saṃrajyate prācī purā saṃdhyā pravartate / (22.1) Par.?
raudre muhūrte rakṣāṃsi prabalāni bhavanti ca // (22.2) Par.?
tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam / (23.1) Par.?
purā vikurute māyāṃ bhujayoḥ sāram arpaya / (23.2) Par.?
*māhātmyam ātmano vettha narāṇāṃ hitakāmyayā / (23.3) Par.?
*rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane // (23.4) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
arjunenaivam uktastu bhīmo bhīmasya rakṣasaḥ / (24.2) Par.?
*bhīmo roṣājjvalann iva / (24.3) Par.?
*balam āhārayāmāsa yad vāyor jagataḥ kṣaye / (24.4) Par.?
*tatastasyāmbudābhasya / (24.5) Par.?
utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam / (24.6) Par.?
*iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ / (24.7) Par.?
*bhīmaseno mahābāhur abhigarjan muhur muhuḥ // (24.8) Par.?
bhīma uvāca / (25.1) Par.?
vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ / (25.2) Par.?
vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi / (25.3) Par.?
*kṣemam adya kariṣyāmi yathā vanam akaṇṭakam / (25.4) Par.?
*na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa // (25.5) Par.?
arjuna uvāca / (26.1) Par.?
atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi / (26.2) Par.?
karomi tava sāhāyyaṃ śīghram eva nihanyatām // (26.3) Par.?
atha vāpyaham evainaṃ haniṣyāmi vṛkodara / (27.1) Par.?
kṛtakarmā pariśrāntaḥ sādhu tāvad upārama // (27.2) Par.?
vaiśaṃpāyana uvāca / (28.1) Par.?
tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ / (28.2) Par.?
niṣpiṣyainaṃ balād bhūmau paśumāram amārayat / (28.3) Par.?
*athainam ākṣipya balāt paśuvaccāpyamārayat // (28.4) Par.?
sa māryamāṇo bhīmena nanāda vipulaṃ svanam / (29.1) Par.?
pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ // (29.2) Par.?
bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ / (30.1) Par.?
*samudbhrāmya śiraścāsya sagrīvaṃ tad udāvahat / (30.2) Par.?
*madhye bhittvā śiraścāsya sugrīvaṃ tad upākṣipat / (30.3) Par.?
*tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam / (30.4) Par.?
*praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau / (30.5) Par.?
*prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ / (30.6) Par.?
*kabandhabhūtastatrāsīd adrir vajrahato yathā / (30.7) Par.?
madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān // (30.8) Par.?
hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ / (31.1) Par.?
*hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe / (31.2) Par.?
*adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ / (31.3) Par.?
*pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam / (31.4) Par.?
*bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ / (31.5) Par.?
apūjayan naravyāghraṃ bhīmasenam ariṃdamam // (31.6) Par.?
abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam / (32.1) Par.?
punar evārjuno vākyam uvācedaṃ vṛkodaram // (32.2) Par.?
nadūre nagaraṃ manye vanād asmād ahaṃ prabho / (33.1) Par.?
śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ // (33.2) Par.?
tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ / (34.1) Par.?
prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī // (34.2) Par.?
Duration=0.18627595901489 secs.