Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*vaiśaṃpāyanaḥ / (1.1) Par.?
*sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ / (1.2) Par.?
*abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati / (1.3) Par.?
*abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam / (1.4) Par.?
*abhipūjya ca tān sarvān bhīmasenam abhāṣata / (1.5) Par.?
*ahaṃ te darśanād eva manmathasya vaśaṃ gatā / (1.6) Par.?
*krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī / (1.7) Par.?
*rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam / (1.8) Par.?
*ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum // (1.9) Par.?
bhīma uvāca / (2.1) Par.?
smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm / (2.2) Par.?
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ / (3.2) Par.?
śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava / (3.3) Par.?
*śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava // (3.4) Par.?
vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam / (4.1) Par.?
rakṣasastasya bhaginī kiṃ naḥ kruddhā kariṣyati // (4.2) Par.?
vaiśaṃpāyana uvāca / (5.1) Par.?
hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ / (5.2) Par.?
yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt // (5.3) Par.?
ārye jānāsi yad duḥkham iha strīṇām anaṅgajam / (6.1) Par.?
tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe // (6.2) Par.?
soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā / (7.1) Par.?
so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai // (7.2) Par.?
mayā hyutsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā / (8.1) Par.?
vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe // (8.2) Par.?
vareṇāpi tathānena tvayā cāpi yaśasvini / (9.1) Par.?
*tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini / (9.2) Par.?
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati / (9.3) Par.?
*bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ // (9.4) Par.?
tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā / (10.1) Par.?
bhartrānena mahābhāge saṃyojaya sutena te // (10.2) Par.?
tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam / (11.1) Par.?
punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe / (11.2) Par.?
*ahaṃ hi samaye lipse prāg bhrātur apavarjanāt / (11.3) Par.?
*tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā / (11.4) Par.?
*yathā yathā vikramate yathā ramati tiṣṭhati / (11.5) Par.?
*tathā tathā samādhāya pāṇḍavaṃ kāmamohitā / (11.6) Par.?
*na yātudhānyahaṃ tvārye na cāsmi rajanīcarī / (11.7) Par.?
*īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī / (11.8) Par.?
*putreṇa tava saṃyuktā yuvatir devavarṇinī / (11.9) Par.?
*sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram / (11.10) Par.?
*apramattā pramatteṣu śuśrūṣur anahaṃvadā // (11.11) Par.?
ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā / (12.1) Par.?
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān // (12.2) Par.?
pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ / (13.1) Par.?
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām / (13.2) Par.?
*uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm // (13.3) Par.?
āpadastaraṇe prāṇān dhārayed yena yena hi / (14.1) Par.?
sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā // (14.2) Par.?
āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ / (15.1) Par.?
vyasanaṃ hyeva dharmasya dharmiṇām āpad ucyate // (15.2) Par.?
puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate / (16.1) Par.?
yena yenācared dharmaṃ tasmin garhā na vidyate / (16.2) Par.?
*vaiśaṃpāyanaḥ / (16.3) Par.?
*mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api / (16.4) Par.?
*dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ / (16.5) Par.?
*taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ / (16.6) Par.?
*divyajñānena paśyāmi atītānāgatān aham / (16.7) Par.?
*tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam / (16.8) Par.?
*adyāsādya saraḥ snātvā viśramya ca vanaspatau / (16.9) Par.?
*śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim / (16.10) Par.?
*vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha / (16.11) Par.?
*dhṛtarāṣṭrād vivāsaśca dahanaṃ vāraṇāvate / (16.12) Par.?
*trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā / (16.13) Par.?
*āvāse śālihotrasya sa vo vāsaṃ vidhāsyati / (16.14) Par.?
*varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ / (16.15) Par.?
*pītamātre tu pānīye kṣutpipāse vinaśyataḥ / (16.16) Par.?
*tapasā śālihotreṇa saro vṛkṣaśca nirmitaḥ / (16.17) Par.?
*kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha / (16.18) Par.?
*ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam / (16.19) Par.?
*tasyāstad vacanaṃ śrutvā kuntī vacanam abravīt / (16.20) Par.?
*yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam / (16.21) Par.?
*tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata / (16.22) Par.?
*rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai / (16.23) Par.?
*bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī / (16.24) Par.?
*bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi // (16.25) Par.?
yudhiṣṭhira uvāca / (17.1) Par.?
evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ / (17.2) Par.?
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame / (17.3) Par.?
*nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī // (17.4) Par.?
snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam / (18.1) Par.?
bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ // (18.2) Par.?
ahaḥsu viharānena yathākāmaṃ manojavā / (19.1) Par.?
ayaṃ tv ānayitavyaste bhīmasenaḥ sadā niśi / (19.2) Par.?
*vaiśaṃpāyanaḥ / (19.3) Par.?
*prāk saṃdhyāto vimoktavyo rakṣitavyaśca nityaśaḥ / (19.4) Par.?
*evaṃ ramasva bhīmena yāvad garbhasya vedanam / (19.5) Par.?
*eṣa te samayo bhadre śuśrūṣyaścāpramattayā / (19.6) Par.?
*nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā / (19.7) Par.?
*yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā / (19.8) Par.?
*bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā / (19.9) Par.?
*tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī / (19.10) Par.?
*śālihotrasaro ramyam āseduste jalārthinaḥ / (19.11) Par.?
*tat tatheti pratijñāya hiḍimbā rākṣasī tadā / (19.12) Par.?
*vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā / (19.13) Par.?
*pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā / (19.14) Par.?
*ātmanaśca tathā kuntyā ekoddeśe cakāra sā / (19.15) Par.?
*pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca / (19.16) Par.?
*tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan / (19.17) Par.?
*śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā / (19.18) Par.?
*manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat / (19.19) Par.?
*tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha / (19.20) Par.?
*yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat / (19.21) Par.?
*kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam / (19.22) Par.?
*kuntī rājasutā vākyaṃ bhīmasenam athābravīt / (19.23) Par.?
*yathā pāṇḍustathā mānyastava jyeṣṭho yudhiṣṭhiraḥ / (19.24) Par.?
*ahaṃ dharmavidhānena mānyā gurutarī tava / (19.25) Par.?
*tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru / (19.26) Par.?
*nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā / (19.27) Par.?
*duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara / (19.28) Par.?
*tasmāt katipayāhena yogakṣemaṃ bhaviṣyati / (19.29) Par.?
*kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham / (19.30) Par.?
*idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara / (19.31) Par.?
*dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā / (19.32) Par.?
*yudhiṣṭhiraṃ ca māṃ caiva varayāmāsa dharmataḥ / (19.33) Par.?
*dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati / (19.34) Par.?
*prativākyaṃ tu necchāmi hyāvābhyāṃ vacanaṃ kuru // (19.35) Par.?
vaiśaṃpāyana uvāca / (20.1) Par.?
tatheti tat pratijñāya hiḍimbā rākṣasī tadā / (20.2) Par.?
*bhīmaseno 'bravīd idam / (20.3) Par.?
*śāsanaṃ te kariṣyāmi devaśāsanam ityapi / (20.4) Par.?
*samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam / (20.5) Par.?
*śṛṇu rākṣasi satyena samayaṃ te vadāmyaham / (20.6) Par.?
*yāvatkālena bhavati putrasyotpādanaṃ śubhe / (20.7) Par.?
*tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame / (20.8) Par.?
*viśeṣato matsakāśe mā prakāśaya nīcatām / (20.9) Par.?
*uttamastrīguṇopetā bhajethā varavarṇini / (20.10) Par.?
*gatāhani niveśeṣu bhojyaṃ rājārham ānayat / (20.11) Par.?
*sā kadācid vihārārthaṃ hiḍimbā kāmacāriṇī / (20.12) Par.?
bhīmasenam upādāya ūrdhvam ācakrame tataḥ // (20.13) Par.?
śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca / (21.1) Par.?
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā // (21.2) Par.?
kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā / (22.1) Par.?
saṃjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam // (22.2) Par.?
tathaiva vanadurgeṣu puṣpitadrumasānuṣu / (23.1) Par.?
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca // (23.2) Par.?
nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca / (24.1) Par.?
sutīrthavanatoyāsu tathā girinadīṣu ca / (24.2) Par.?
*kānaneṣu vicitreṣu puṣpitadrumavalliṣu / (24.3) Par.?
*himavadgirikuñjeṣu guhāsu vividhāsu ca / (24.4) Par.?
*praphullaśatapatreṣu saraḥsvamalavāriṣu // (24.5) Par.?
sagarasya pradeśeṣu maṇihemaciteṣu ca / (25.1) Par.?
pattaneṣu ca ramyeṣu mahāśālavaneṣu ca // (25.2) Par.?
devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu / (26.1) Par.?
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca // (26.2) Par.?
sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca / (27.1) Par.?
bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam / (27.2) Par.?
*vaiśaṃpāyanaḥ / (27.3) Par.?
*gate bhagavati vyāse pāṇḍavā vigatajvarāḥ / (27.4) Par.?
*ūṣustatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham / (27.5) Par.?
*śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ / (27.6) Par.?
*anujñātā mahārāja tataḥ kamalapālikā / (27.7) Par.?
*yathā ca sukṛtī svarge modate 'psarasā saha / (27.8) Par.?
*sa tathā paramaprītastayā reme mahādyutiḥ / (27.9) Par.?
*śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam / (27.10) Par.?
*na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ / (27.11) Par.?
*ramayantī tato bhīmaṃ tatra tatra manojavā / (27.12) Par.?
*sā reme tena saṃharṣād atṛpyantī muhur muhuḥ / (27.13) Par.?
*ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam / (27.14) Par.?
*ānīya vai svake gehe darśayāmāsa mātaram / (27.15) Par.?
*bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā / (27.16) Par.?
*kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām / (27.17) Par.?
*kāmāṃśca mukhavāsādīn ānayiṣyati bhojanam / (27.18) Par.?
*tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ / (27.19) Par.?
*pārāśaryo mahāprājño divyadarśī mahātapāḥ / (27.20) Par.?
*te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā / (27.21) Par.?
*tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī // (27.22) Par.?
ramayantī tathā bhīmaṃ tatra tatra manojavā / (28.1) Par.?
*divyābharaṇavastrāṅgī divyasraganulepanā / (28.2) Par.?
*evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane / (28.3) Par.?
*pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī / (28.4) Par.?
*sukhaṃ sa viharan bhīmastatkālaṃ paryaṇāmayat / (28.5) Par.?
*tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī / (28.6) Par.?
*atṛptā bhīmasenena saptamāsopasaṃgatā / (28.7) Par.?
prajajñe rākṣasī putraṃ bhīmasenān mahābalam // (28.8) Par.?
virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam / (29.1) Par.?
bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam // (29.2) Par.?
maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam / (30.1) Par.?
mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam / (30.2) Par.?
*dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam // (30.3) Par.?
amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam / (31.1) Par.?
yaḥ piśācān atīvānyān babhūvāti sa mānuṣān // (31.2) Par.?
bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate / (32.1) Par.?
sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī // (32.2) Par.?
sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca / (33.1) Par.?
kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ // (33.2) Par.?
praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā / (34.1) Par.?
mātuśca parameṣvāsastau ca nāmāsya cakratuḥ // (34.2) Par.?
ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata / (35.1) Par.?
abhavat tena nāmāsya ghaṭotkaca iti sma ha // (35.2) Par.?
anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ / (36.1) Par.?
*vikīrṇakeśo ghaṭate pitror agre yatastataḥ / (36.2) Par.?
*purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ / (36.3) Par.?
teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ / (36.4) Par.?
*vaiśaṃpāyanaḥ / (36.5) Par.?
*ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha / (36.6) Par.?
*abhivādya yathānyāyam abravīcca prabhāṣya tān / (36.7) Par.?
*kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ / (36.8) Par.?
*taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt / (36.9) Par.?
*tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi / (36.10) Par.?
*jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka / (36.11) Par.?
*pṛthayāpyevam uktastu praṇamyedaṃ vaco 'bravīt / (36.12) Par.?
*yathā hi rāvaṇo loke indrajid vā mahābalaḥ / (36.13) Par.?
*varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu // (36.14) Par.?
saṃvāsasamayo jīrṇa ityabhāṣata taṃ tataḥ / (37.1) Par.?
*hiḍimbā / (37.2) Par.?
*punar drakṣyasi rājyasthān ityabhāṣata tāṃ tadā / (37.3) Par.?
*yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho / (37.4) Par.?
*tadā tava vaśaṃ bhūya āgantāsmyāśu bhārata / (37.5) Par.?
*ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave / (37.6) Par.?
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata / (37.7) Par.?
*tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā / (37.8) Par.?
*pūjitāstena vanyena tam āmantrya mahāmunim // (37.9) Par.?
kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ / (38.1) Par.?
*bhavatsmaraṇamātrataḥ / (38.2) Par.?
*mahatkṛcchre vane durge / (38.3) Par.?
āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam // (38.4) Par.?
sa hi sṛṣṭo maghavatā śaktihetor mahātmanā / (39.1) Par.?
karṇasyāprativīryasya vināśāya mahātmanaḥ // (39.2) Par.?
Duration=0.6390380859375 secs.