Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3115
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn / (1.2) Par.?
apakramya yayū rājaṃstvaramāṇā mahārathāḥ // (1.3) Par.?
matsyāṃstrigartān pāñcālān kīcakān antareṇa ca / (2.1) Par.?
ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca // (2.2) Par.?
jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ / (3.1) Par.?
saha kuntyā mahātmāno bibhratastāpasaṃ vapuḥ // (3.2) Par.?
kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ / (4.1) Par.?
*nityakarma prakurvanto vanyamūlaphalāśanāḥ / (4.2) Par.?
kvacic chandena gacchantaste jagmuḥ prasabhaṃ punaḥ / (4.3) Par.?
*pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham // (4.4) Par.?
brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ / (5.1) Par.?
nītiśāstraṃ ca dharmajñā dadṛśuste pitāmaham / (5.2) Par.?
*śālihotraprasādena labdhvā prītim avāpya ca // (5.3) Par.?
te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā / (6.1) Par.?
tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ / (6.2) Par.?
*vyāsaḥ / (6.3) Par.?
*tadāśramān nirgamanaṃ mayā jñātaṃ nararṣabhāḥ / (6.4) Par.?
*ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata // (6.5) Par.?
vyāsa uvāca / (7.1) Par.?
mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ / (7.2) Par.?
yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ / (7.3) Par.?
*vivāsitāśca mātrā vai pāpair durmantraṇaiḥ sadā // (7.4) Par.?
tad viditvāsmi samprāptaścikīrṣuḥ paramaṃ hitam / (8.1) Par.?
na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ / (8.2) Par.?
*suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ / (8.3) Par.?
*tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ / (8.4) Par.?
*samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ / (8.5) Par.?
*svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ // (8.6) Par.?
samāste caiva me sarve yūyaṃ caiva na saṃśayaḥ / (9.1) Par.?
dīnato bālataścaiva snehaṃ kurvanti bāndhavāḥ // (9.2) Par.?
tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam / (10.1) Par.?
snehapūrvaṃ cikīrṣāmi hitaṃ vastan nibodhata // (10.2) Par.?
idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam / (11.1) Par.?
vasateha praticchannā mamāgamanakāṅkṣiṇaḥ / (11.2) Par.?
*etad vai śālihotrasya tapasā nirmitaṃ saraḥ / (11.3) Par.?
*ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham / (11.4) Par.?
*kāryārthinastu ṣaṇmāsaṃ viharadhvaṃ yathāsukham // (11.5) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān / (12.2) Par.?
ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ / (12.3) Par.?
*snuṣe mā roda mā rodetyevaṃ vyāso 'bravīd vacaḥ / (12.4) Par.?
*punar eva ca dharmātmā idaṃ vacanam abravīt / (12.5) Par.?
*vyāsaḥ / (12.6) Par.?
*kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ / (12.7) Par.?
*sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane / (12.8) Par.?
*avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ / (12.9) Par.?
*duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam / (12.10) Par.?
*tasmān mādhavi mānārhe mā ca śoke manaḥ kṛthāḥ // (12.11) Par.?
jīvaputri sutaste 'yaṃ dharmaputro yudhiṣṭhiraḥ / (13.1) Par.?
pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ // (13.2) Par.?
dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī / (14.1) Par.?
*pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām / (14.2) Par.?
*sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām / (14.3) Par.?
bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ // (14.4) Par.?
putrāstava ca mādryāśca sarva eva mahārathāḥ / (15.1) Par.?
svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā // (15.2) Par.?
yakṣyanti ca naravyāghrā vijitya pṛthivīm imām / (16.1) Par.?
rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ // (16.2) Par.?
anugṛhya suhṛdvargaṃ dhanena ca sukhena ca / (17.1) Par.?
pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ / (17.2) Par.?
*snuṣā kamalapatrākṣī nāmnā kamalapālikā / (17.3) Par.?
*vaśavartinī tu bhīmasya putram eṣā janiṣyati / (17.4) Par.?
*tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ // (17.5) Par.?
evam uktvā niveśyainān brāhmaṇasya niveśane / (18.1) Par.?
abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā // (18.2) Par.?
iha māṃ sampratīkṣadhvam āgamiṣyāmyahaṃ punaḥ / (19.1) Par.?
deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam // (19.2) Par.?
sa taiḥ prāñjalibhiḥ sarvaistathetyukto narādhipa / (20.1) Par.?
jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ // (20.2) Par.?
Duration=0.17544913291931 secs.