Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ / (1.2) Par.?
ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ / (2.2) Par.?
ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane // (2.3) Par.?
ramaṇīyāni paśyanto vanāni vividhāni ca / (3.1) Par.?
pārthivān api coddeśān saritaśca sarāṃsi ca // (3.2) Par.?
cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate / (4.1) Par.?
*yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate / (4.2) Par.?
*bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ / (4.3) Par.?
babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ / (4.4) Par.?
*nāgarāḥ / (4.5) Par.?
*darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ / (4.6) Par.?
*bhaikṣārhā na ca rājyārhāḥ sukumārāstapasvinaḥ / (4.7) Par.?
*sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ / (4.8) Par.?
*kāryārthinaścarantīti tarkayanta iti bruvan / (4.9) Par.?
*bandhūnām āgamān nityam upacintya tu nāgarāḥ / (4.10) Par.?
*bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan / (4.11) Par.?
*maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ / (4.12) Par.?
*mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ / (4.13) Par.?
*tvaramāṇā nivartante mātṛgauravayantritāḥ / (4.14) Par.?
*naite yathārthato viprāḥ sukumārāstapasvinaḥ / (4.15) Par.?
*caranti bhūmau pracchannāḥ kasmāccit kāraṇād iha / (4.16) Par.?
*duḥkhāśrupūrṇanayanā likhantyāste mahītalam / (4.17) Par.?
*bhikṣitvā dvijageheṣu cintayantaśca mātaram // (4.18) Par.?
nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi / (5.1) Par.?
*sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak / (5.2) Par.?
tayā vibhaktān bhāgāṃste bhuñjate sma pṛthak pṛthak // (5.3) Par.?
ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ / (6.1) Par.?
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ / (6.2) Par.?
*na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā / (6.3) Par.?
*sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam / (6.4) Par.?
*ājyabindur yathā vahnau mahati jvalite yathā / (6.5) Par.?
*tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama // (6.6) Par.?
tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām / (7.1) Par.?
aticakrāma sumahān kālo 'tha bharatarṣabha / (7.2) Par.?
*bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu / (7.3) Par.?
*kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā / (7.4) Par.?
*sa dadāti mahat pātraṃ bhīmāya prahasann iva / (7.5) Par.?
*tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade / (7.6) Par.?
*tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat / (7.7) Par.?
*cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan / (7.8) Par.?
*tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca / (7.9) Par.?
*bhakṣyabhojyāni vividhānyādāya prakṣipanti ca / (7.10) Par.?
*evam eṣa sadā bhuktvā mātre vadati vai rahaḥ / (7.11) Par.?
*kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam / (7.12) Par.?
*prahasan bhīmasenāya vismitastasya karmaṇā / (7.13) Par.?
*iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ // (7.14) Par.?
tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ / (8.1) Par.?
saṃgatyā bhīmasenastu tatrāste pṛthayā saha // (8.2) Par.?
athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane / (9.1) Par.?
bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata // (9.2) Par.?
rorūyamāṇāṃstān sarvān paridevayataśca sā / (10.1) Par.?
kāruṇyāt sādhubhāvācca devī rājan na cakṣame // (10.2) Par.?
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ / (11.1) Par.?
uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ // (11.2) Par.?
vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane / (12.1) Par.?
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ // (12.2) Par.?
sā cintaye sadā putra brāhmaṇasyāsya kiṃ nvaham / (13.1) Par.?
priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham // (13.2) Par.?
etāvān puruṣastāta kṛtaṃ yasmin na naśyati / (14.1) Par.?
yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ // (14.2) Par.?
tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam / (15.1) Par.?
tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet // (15.2) Par.?
bhīma uvāca / (16.1) Par.?
jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam / (16.2) Par.?
vidite vyavasiṣyāmi yadyapi syāt suduṣkaram // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam / (17.2) Par.?
ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate // (17.3) Par.?
antaḥpuraṃ tatastasya brāhmaṇasya mahātmanaḥ / (18.1) Par.?
viveśa kuntī tvaritā baddhavatseva saurabhī // (18.2) Par.?
tatastaṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca / (19.1) Par.?
duhitrā caiva sahitaṃ dadarśa vikṛtānanam // (19.2) Par.?
brāhmaṇa uvāca / (20.1) Par.?
dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam / (20.2) Par.?
duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca // (20.3) Par.?
jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ / (21.1) Par.?
jīvite vartamānasya dvandvānām āgamo dhruvaḥ // (21.2) Par.?
ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate / (22.1) Par.?
etaiśca viprayogo 'pi duḥkhaṃ paramakaṃ matam // (22.2) Par.?
āhuḥ kecit paraṃ mokṣaṃ sa ca nāsti kathaṃcana / (23.1) Par.?
arthaprāptau ca narakaḥ kṛtsna evopapadyate // (23.2) Par.?
arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam / (24.1) Par.?
jātasnehasya cārtheṣu viprayoge mahattaram / (24.2) Par.?
*yāvanto yasya saṃyogā dravyair iṣṭair bhavantyuta / (24.3) Par.?
*tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ / (24.4) Par.?
*tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam / (24.5) Par.?
*tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca // (24.6) Par.?
na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ / (25.1) Par.?
putradāreṇa vā sārdhaṃ prādraveyam anāmayam // (25.2) Par.?
yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi / (26.1) Par.?
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam // (26.2) Par.?
iha jātā vivṛddhāsmi pitā ceha mameti ca / (27.1) Par.?
uktavatyasi durmedhe yācyamānā mayāsakṛt // (27.2) Par.?
svargato hi pitā vṛddhastathā mātā ciraṃ tava / (28.1) Par.?
bāndhavā bhūtapūrvāśca tatra vāse tu kā ratiḥ / (28.2) Par.?
*na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam / (28.3) Par.?
*sudūram api kāryārthe vrajed garuḍahaṃsavat // (28.4) Par.?
so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama / (29.1) Par.?
bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama / (29.2) Par.?
*upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām / (29.3) Par.?
*brāhmaṇī / (29.4) Par.?
*mām eva preṣaya tvaṃ tu bakāya karam adya vai / (29.5) Par.?
*dvijaḥ / (29.6) Par.?
*tyāgo 'yaṃ mama samprāpto mama vā me sutasya vā / (29.7) Par.?
*tava vā tava putryāśca atra vāsasya tat phalam / (29.8) Par.?
*na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini / (29.9) Par.?
*athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama / (29.10) Par.?
*evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api // (29.11) Par.?
athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana / (30.1) Par.?
parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat // (30.2) Par.?
sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama / (31.1) Par.?
sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim // (31.2) Par.?
mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm / (32.1) Par.?
varayitvā yathānyāyaṃ mantravat pariṇīya ca // (32.2) Par.?
kulīnāṃ śīlasampannām apatyajananīṃ mama / (33.1) Par.?
tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm / (33.2) Par.?
parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām // (33.3) Par.?
kuta eva parityaktuṃ sutāṃ śakṣyāmyahaṃ svayam / (34.1) Par.?
bālām aprāptavayasam ajātavyañjanākṛtim / (34.2) Par.?
*sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃcana / (34.3) Par.?
*prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca / (34.4) Par.?
*dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe / (34.5) Par.?
*yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ / (34.6) Par.?
*pitṝṇām ṛṇanirmukto yasya jātasya tejasā / (34.7) Par.?
*tam ahaṃ jyeṣṭhaputraṃ me kulanistārakaṃ bhuvi / (34.8) Par.?
*mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam / (34.9) Par.?
*kuta eva parityaktuṃ putrīṃ śakṣyāmyahaṃ svayam // (34.10) Par.?
bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā / (35.1) Par.?
yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha / (35.2) Par.?
svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe // (35.3) Par.?
manyante kecid adhikaṃ snehaṃ putre pitur narāḥ / (36.1) Par.?
kanyāyāṃ naiva tu punar mama tulyāvubhau matau // (36.2) Par.?
yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham / (37.1) Par.?
apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe / (37.2) Par.?
*medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām / (37.3) Par.?
*tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe / (37.4) Par.?
*kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūnyapi / (37.5) Par.?
*utpādayantyapatyāni dharmakāmārthahetave // (37.6) Par.?
ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ / (38.1) Par.?
*svayaṃ ca na parityaktuṃ śaknomyetān ahaṃ yathā / (38.2) Par.?
tyaktā hyete mayā vyaktaṃ neha śakṣyanti jīvitum // (38.3) Par.?
eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ / (39.1) Par.?
ātmatyāge kṛte ceme mariṣyanti mayā vinā // (39.2) Par.?
sa kṛcchrām aham āpanno na śaktastartum āpadam / (40.1) Par.?
aho dhik kāṃ gatiṃ tvadya gamiṣyāmi sabāndhavaḥ / (40.2) Par.?
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam // (40.3) Par.?
Duration=0.36223196983337 secs.