Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇyuvāca / (1.1) Par.?
na saṃtāpastvayā kāryaḥ prākṛteneva karhicit / (1.2) Par.?
na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate // (1.3) Par.?
avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ / (2.1) Par.?
avaśyabhāvinyarthe vai saṃtāpo neha vidyate // (2.2) Par.?
bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate / (3.1) Par.?
vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai // (3.2) Par.?
etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam / (4.1) Par.?
prāṇān api parityajya yad bhartṛhitam ācaret // (4.2) Par.?
tacca tatra kṛtaṃ karma tavāpīha sukhāvaham / (5.1) Par.?
bhavatyamutra cākṣayyaṃ loke 'smiṃśca yaśaskaram // (5.2) Par.?
eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava / (6.1) Par.?
arthaśca tava dharmaśca bhūyān atra pradṛśyate // (6.2) Par.?
yadartham iṣyate bhāryā prāptaḥ so 'rthastvayā mayi / (7.1) Par.?
kanyā caiva kumāraśca kṛtāham anṛṇā tvayā // (7.2) Par.?
samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā / (8.1) Par.?
na tvahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe // (8.2) Par.?
mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ / (9.1) Par.?
kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tvaham // (9.2) Par.?
kathaṃ hi vidhavānāthā bālaputrā vinā tvayā / (10.1) Par.?
mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi // (10.2) Par.?
ahaṃkṛtāvaliptaiśca prārthyamānām imāṃ sutām / (11.1) Par.?
ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum // (11.2) Par.?
utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ / (12.1) Par.?
prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam // (12.2) Par.?
sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ / (13.1) Par.?
sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama / (13.2) Par.?
*strījanma garhitaṃ nātha loke duṣṭajanākule / (13.3) Par.?
*mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā / (13.4) Par.?
*abhāve cānayoḥ putre svatantrā strī vigarhyate / (13.5) Par.?
*anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat / (13.6) Par.?
*vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ / (13.7) Par.?
*dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ // (13.8) Par.?
kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām / (14.1) Par.?
pitṛpaitāmahe mārge niyoktum aham utsahe // (14.2) Par.?
kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpsitān / (15.1) Par.?
anāthe sarvato lupte yathā tvaṃ dharmadarśivān / (15.2) Par.?
*ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha / (15.3) Par.?
*mātāpitrostu tat pāpam ityāhur dharmavādinaḥ / (15.4) Par.?
*śikṣaye tat pitā mātā tat putraśca caritrataḥ // (15.5) Par.?
imām api ca te bālām anāthāṃ paribhūya mām / (16.1) Par.?
anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā // (16.2) Par.?
tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām / (17.1) Par.?
pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt / (17.2) Par.?
*ko 'syāḥ kartā bhaved iti / (17.3) Par.?
*paśyantyā me harantyeva krośantyāścāpi nistrapāḥ / (17.4) Par.?
*anāthatvāt sutāṃ vidvan // (17.5) Par.?
samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ / (18.1) Par.?
anarhavaśam āpannām imāṃ cāpi sutāṃ tava // (18.2) Par.?
avajñātā ca lokasya tathātmānam ajānatī / (19.1) Par.?
avaliptair narair brahman mariṣyāmi na saṃśayaḥ / (19.2) Par.?
*hrīyamāṇām anāgasāḥ / (19.3) Par.?
*aśaktatvād anāthatvān mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate / (19.4) Par.?
*mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate // (19.5) Par.?
tau vihīnau mayā bālau tvayā caiva mamātmajau / (20.1) Par.?
vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye // (20.2) Par.?
tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam / (21.1) Par.?
tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi // (21.2) Par.?
vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ / (22.1) Par.?
na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum / (22.2) Par.?
*haridrāñjanapuṣpādisaumaṅgalyayutā satī / (22.3) Par.?
*maraṇaṃ yāti yā bhartustad dattajalapāyinī / (22.4) Par.?
*bhartṛpādārpitamanāḥ sā yāti girijāpadam / (22.5) Par.?
*girijāyāḥ sakhī bhūtvā modate nagakanyayā / (22.6) Par.?
*mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ / (22.7) Par.?
*amitasya hi dātāraṃ kā patiṃ nābhinandati // (22.8) Par.?
parityaktaḥ sutaścāyaṃ duhiteyaṃ tathā mayā / (23.1) Par.?
bāndhavāśca parityaktāstvadarthaṃ jīvitaṃ ca me // (23.2) Par.?
yajñaistapobhir niyamair dānaiśca vividhaistathā / (24.1) Par.?
viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ / (24.2) Par.?
*āśramāścāgnisaṃskārā japahomavratāni ca / (24.3) Par.?
*strīṇāṃ naite vidhātavyā vinā patim aninditam / (24.4) Par.?
*kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ // (24.5) Par.?
tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam / (25.1) Par.?
iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca // (25.2) Par.?
iṣṭāni cāpyapatyāni dravyāṇi suhṛdaḥ priyāḥ / (26.1) Par.?
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam / (26.2) Par.?
*āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api / (26.3) Par.?
*ātmānaṃ satataṃ rakṣed dārair api dhanair api / (26.4) Par.?
*dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham / (26.5) Par.?
*sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ // (26.6) Par.?
ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana / (27.1) Par.?
na samaṃ sarvam eveti budhānām eṣa niścayaḥ / (27.2) Par.?
*ubhayoḥ ko 'dhiko vidvān ātmā caivādhikaḥ kulāt / (27.3) Par.?
*ātmano vidyamānatvād bhuvanāni caturdaśa / (27.4) Par.?
*vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā / (27.5) Par.?
*ātmanyavidyamāne cet tasya nāstīha kiṃcana / (27.6) Par.?
*etajjagad idaṃ sarvam ātmanā na samaṃ kila // (27.7) Par.?
sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā / (28.1) Par.?
anujānīhi mām ārya sutau me parirakṣa ca / (28.2) Par.?
*kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava / (28.3) Par.?
*śrutvāvadhāryatāṃ tan me tataste taddhitaṃ kuru // (28.4) Par.?
avadhyāḥ striya ityāhur dharmajñā dharmaniścaye / (29.1) Par.?
dharmajñān rākṣasān āhur na hanyāt sa ca mām api // (29.2) Par.?
niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ / (30.1) Par.?
ato mām eva dharmajña prasthāpayitum arhasi // (30.2) Par.?
bhuktaṃ priyāṇyavāptāni dharmaśca carito mayā / (31.1) Par.?
*tvacchuśrūṣaṇasambhūtā kīrtiścāpyatulā mama / (31.2) Par.?
tvatprasūtiḥ priyā prāptā na māṃ tapsyatyajīvitam // (31.3) Par.?
jātaputrā ca vṛddhā ca priyakāmā ca te sadā / (32.1) Par.?
samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ // (32.2) Par.?
utsṛjyāpi ca mām ārya vetsyasyanyām api striyam / (33.1) Par.?
*labhasva kulajāṃ kanyāṃ dharmaste bhavitā punaḥ / (33.2) Par.?
*anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ / (33.3) Par.?
tataḥ pratiṣṭhito dharmo bhaviṣyati punastava // (33.4) Par.?
na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām / (34.1) Par.?
strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane // (34.2) Par.?
etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam / (35.1) Par.?
*kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru / (35.2) Par.?
ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau // (35.3) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
evam uktastayā bhartā tāṃ samāliṅgya bhārata / (36.2) Par.?
mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ / (36.3) Par.?
*tato 'nantaram evāsya duhitā vaktum udyatā / (36.4) Par.?
*maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame / (36.5) Par.?
*na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadācana / (36.6) Par.?
*viśeṣataḥ striyaṃ rakṣet puruṣo buddhimān iha / (36.7) Par.?
*tyaktvā tu puruṣo jīven na hātavyān imān sadā / (36.8) Par.?
*na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ // (36.9) Par.?
Duration=0.41271615028381 secs.