Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daughter

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tayor duḥkhitayor vākyam atimātraṃ niśamya tat / (1.2) Par.?
bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata // (1.3) Par.?
kim idaṃ bhṛśaduḥkhārtau roravītho 'nāthavat / (2.1) Par.?
mamāpi śrūyatāṃ kiṃcic chrutvā ca kriyatāṃ kṣamam // (2.2) Par.?
dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ / (3.1) Par.?
tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā // (3.2) Par.?
ityartham iṣyate 'patyaṃ tārayiṣyati mām iti / (4.1) Par.?
tasminn upasthite kāle tarataṃ plavavan mayā // (4.2) Par.?
iha vā tārayed durgād uta vā pretya tārayet / (5.1) Par.?
sarvathā tārayet putraḥ putra ityucyate budhaiḥ / (5.2) Par.?
*punnāmno narakāt trāṇāt tanayaḥ putra ucyate // (5.3) Par.?
ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ / (6.1) Par.?
tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ // (6.2) Par.?
bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi / (7.1) Par.?
acireṇaiva kālena vinaśyeta na saṃśayaḥ // (7.2) Par.?
tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje / (8.1) Par.?
piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet // (8.2) Par.?
pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam / (9.1) Par.?
duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā // (9.2) Par.?
tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ / (10.1) Par.?
saṃtānaścaiva piṇḍaśca pratiṣṭhāsyatyasaṃśayam // (10.2) Par.?
ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila / (11.1) Par.?
sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya // (11.2) Par.?
anāthā kṛpaṇā bālā yatrakvacanagāminī / (12.1) Par.?
bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata // (12.2) Par.?
athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam / (13.1) Par.?
phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram // (13.2) Par.?
athavā yāsyase tatra tyaktvā māṃ dvijasattama / (14.1) Par.?
pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api // (14.2) Par.?
tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama / (15.1) Par.?
ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja // (15.2) Par.?
avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam / (16.1) Par.?
tvayā dattena toyena bhaviṣyati hitaṃ ca me // (16.2) Par.?
kiṃ nvataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi / (17.1) Par.?
yācamānāḥ parād annaṃ paridhāvemahi śvavat // (17.2) Par.?
tvayi tvaroge nirmukte kleśād asmāt sabāndhave / (18.1) Par.?
amṛte vasatī loke bhaviṣyāmi sukhānvitā / (18.2) Par.?
*itaḥ pradāne devāśca pitaraśceti naḥ śrutam / (18.3) Par.?
*ityetad ubhayaṃ tāta niśāmya tava yaddhitam / (18.4) Par.?
*tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca / (18.5) Par.?
*mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ / (18.6) Par.?
*na tu putrasya pitarau punar jātu bhaviṣyataḥ // (18.7) Par.?
evaṃ bahuvidhaṃ tasyā niśamya paridevitam / (19.1) Par.?
pitā mātā ca sā caiva kanyā prarurudustrayaḥ // (19.2) Par.?
tataḥ praruditān sarvān niśamyātha sutastayoḥ / (20.1) Par.?
utphullanayano bālaḥ kalam avyaktam abravīt // (20.2) Par.?
mā rodīstāta mā mātar mā svasastvam iti bruvan / (21.1) Par.?
prahasann iva sarvāṃstān ekaikaṃ so 'pasarpati // (21.2) Par.?
tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt / (22.1) Par.?
anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam // (22.2) Par.?
tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat / (23.1) Par.?
bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān // (23.2) Par.?
ayaṃ kāla iti jñātvā kuntī samupasṛtya tān / (24.1) Par.?
gatāsūn amṛteneva jīvayantīdam abravīt // (24.2) Par.?
Duration=0.17227005958557 secs.