Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ / (1.2) Par.?
viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum // (1.3) Par.?
brāhmaṇa uvāca / (2.1) Par.?
upapannaṃ satām etad yad bravīṣi tapodhane / (2.2) Par.?
na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum / (2.3) Par.?
*tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam / (2.4) Par.?
*śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham // (2.5) Par.?
samīpe nagarasyāsya bako vasati rākṣasaḥ / (3.1) Par.?
*ito gavyūtimātre 'sti yamunāgahvare guhā / (3.2) Par.?
*tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ / (3.3) Par.?
*bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ / (3.4) Par.?
īśo janapadasyāsya purasya ca mahābalaḥ / (3.5) Par.?
*pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ / (3.6) Par.?
*tenopasṛṣṭā nagarī varṣam adya trayodaśam // (3.7) Par.?
puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ / (4.1) Par.?
rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī // (4.2) Par.?
nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ / (5.1) Par.?
tatkṛte paracakrācca bhūtebhyaśca na no bhayam / (5.2) Par.?
*puruṣādakena raudreṇa bhakṣyamāṇā durātmanā / (5.3) Par.?
*anāthā nagarī nāthaṃ trātāraṃ nādhigacchati / (5.4) Par.?
*guhāyāṃ vasatastatra bādhate satataṃ janam / (5.5) Par.?
*striyo bālāṃśca vṛddhāṃśca yūnaścāpi durātmavān / (5.6) Par.?
*atra mantraiśca homaiśca bhojanaiśca sa rākṣasaḥ / (5.7) Par.?
*īḍito dvijamukhyaiśca pūjitaśca durātmavān / (5.8) Par.?
*yadā ca sakalān evaṃ prasūdayati rākṣasaḥ / (5.9) Par.?
*athainaṃ brāhmaṇāḥ sarve samaye samayojayan / (5.10) Par.?
*māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam / (5.11) Par.?
*paryāyeṇa yathākāmam iha māṃsodanaṃ prabho / (5.12) Par.?
*annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam / (5.13) Par.?
*sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam / (5.14) Par.?
*srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān / (5.15) Par.?
*śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam / (5.16) Par.?
*sarpiḥkumbhāṃśca vividhān anyāṃśca vividhān bahūn / (5.17) Par.?
*adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān / (5.18) Par.?
*kulāt kulācca puruṣaṃ balīvardau ca kālakau / (5.19) Par.?
*prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam / (5.20) Par.?
*tiṣṭheha samaye 'smākam ityayācanta taṃ dvijāḥ / (5.21) Par.?
*bāḍham ityeva tad rakṣastadvacaḥ pratyagṛhṇata / (5.22) Par.?
*paracakrān na bibhyaṃśca rakṣaṇaṃ sa karoti ca / (5.23) Par.?
*tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī // (5.24) Par.?
vetanaṃ tasya vihitaṃ śālivāhasya bhojanam / (6.1) Par.?
mahiṣau puruṣaścaiko yastad ādāya gacchati // (6.2) Par.?
ekaikaścaiva puruṣastat prayacchati bhojanam / (7.1) Par.?
sa vāro bahubhir varṣair bhavatyasutaro naraiḥ // (7.2) Par.?
tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit / (8.1) Par.?
saputradārāṃstān hatvā tad rakṣo bhakṣayatyuta // (8.2) Par.?
vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ / (9.1) Par.?
*upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ / (9.2) Par.?
anāmayaṃ janasyāsya yena syād adya śāśvatam // (9.3) Par.?
etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye / (10.1) Par.?
viṣaye nityam udvignāḥ kurājānam upāśritāḥ / (10.2) Par.?
*purātanasya vāsasya gṛhakṣetrādikasya ca / (10.3) Par.?
*parityāgaṃ necchamānā vasāmo nagare tataḥ / (10.4) Par.?
*ekacakrāpi vasatiḥ svavāco duṣparityajaḥ / (10.5) Par.?
*dīyamāne narakare satataṃ bakarākṣase // (10.6) Par.?
brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ / (11.1) Par.?
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā // (11.2) Par.?
rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / (12.1) Par.?
*rājanyasati loke 'smin kuto bhāryā kuto dhanam / (12.2) Par.?
trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet // (12.3) Par.?
viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam / (13.1) Par.?
ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam // (13.2) Par.?
so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ / (14.1) Par.?
bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā // (14.2) Par.?
na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit / (15.1) Par.?
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana / (15.2) Par.?
gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ // (15.3) Par.?
so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam / (16.1) Par.?
sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam / (16.2) Par.?
tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati / (16.3) Par.?
*duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe // (16.4) Par.?
Duration=0.13438010215759 secs.