Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kariṣya iti bhīmena pratijñāte tu bhārata / (1.2) Par.?
ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ / (1.3) Par.?
*bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā / (1.4) Par.?
*bubodha dharmarājastu hṛṣitaṃ bhīmam acyutam / (1.5) Par.?
*harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ / (1.6) Par.?
*sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ // (1.7) Par.?
ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ / (2.1) Par.?
rahaḥ samupaviśyaikastataḥ papraccha mātaram // (2.2) Par.?
kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ / (3.1) Par.?
bhavatyanumate kaccid ayaṃ kartum ihecchati // (3.2) Par.?
kuntyuvāca / (4.1) Par.?
mamaiva vacanād eṣa kariṣyati paraṃtapaḥ / (4.2) Par.?
brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca / (4.3) Par.?
*bakāya kalpitaṃ putra mahāntaṃ balim uttamam / (4.4) Par.?
*bhīmo bhunakti saṃpuṣṭam apyekāhaṃ tapaḥsuta // (4.5) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam / (5.2) Par.?
parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ // (5.3) Par.?
kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi / (6.1) Par.?
lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā // (6.2) Par.?
yasya bāhū samāśritya sukhaṃ sarve svapāmahe / (7.1) Par.?
rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ // (7.2) Par.?
yasya duryodhano vīryaṃ cintayann amitaujasaḥ / (8.1) Par.?
na śete vasatīḥ sarvā duḥkhācchakuninā saha // (8.2) Par.?
yasya vīrasya vīryeṇa muktā jatugṛhād vayam / (9.1) Par.?
anyebhyaścaiva pāpebhyo nihataśca purocanaḥ // (9.2) Par.?
yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām / (10.1) Par.?
*bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ / (10.2) Par.?
imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān / (10.3) Par.?
*karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam // (10.4) Par.?
tasya vyavasitastyāgo buddhim āsthāya kāṃ tvayā / (11.1) Par.?
kaccin na duḥkhair buddhiste viplutā gatacetasaḥ // (11.2) Par.?
kuntyuvāca / (12.1) Par.?
yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram / (12.2) Par.?
na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā / (12.3) Par.?
*na ca śokena buddhir me viplutā gatacetanā // (12.4) Par.?
iha viprasya bhavane vayaṃ putra sukhoṣitāḥ / (13.1) Par.?
*ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ / (13.2) Par.?
tasya pratikriyā tāta mayeyaṃ prasamīkṣitā / (13.3) Par.?
etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati / (13.4) Par.?
*brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare / (13.5) Par.?
*yāvacca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ // (13.6) Par.?
dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat / (14.1) Par.?
hiḍimbasya vadhāccaiva viśvāso me vṛkodare // (14.2) Par.?
bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat / (15.1) Par.?
yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt // (15.2) Par.?
vṛkodarabalo nānyo na bhūto na bhaviṣyati / (16.1) Par.?
yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam // (16.2) Par.?
jātamātraḥ purā caiṣa mamāṅkāt patito girau / (17.1) Par.?
śarīragauravāt tasya śilā gātrair vicūrṇitā / (17.2) Par.?
*tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat / (17.3) Par.?
*bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ / (17.4) Par.?
*hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ // (17.5) Par.?
tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava / (18.1) Par.?
pratīkāraṃ ca viprasya tataḥ kṛtavatī matim // (18.2) Par.?
nedaṃ lobhān na cājñānān na ca mohād viniścitam / (19.1) Par.?
buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā // (19.2) Par.?
arthau dvāvapi niṣpannau yudhiṣṭhira bhaviṣyataḥ / (20.1) Par.?
pratīkāraśca vāsasya dharmaśca carito mahān // (20.2) Par.?
yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhicit / (21.1) Par.?
kṣatriyaḥ sa śubhāṃllokān prāpnuyād iti me śrutam // (21.2) Par.?
kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam / (22.1) Par.?
vipulāṃ kīrtim āpnoti loke 'smiṃśca paratra ca // (22.2) Par.?
vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi / (23.1) Par.?
sa sarveṣvapi lokeṣu prajā rañjayate dhruvam // (23.2) Par.?
śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam / (24.1) Par.?
prāpnotīha kule janma sadravye rājasatkṛte // (24.2) Par.?
evaṃ sa bhagavān vyāsaḥ purā kauravanandana / (25.1) Par.?
provāca sutarāṃ prājñas tasmād etaccikīrṣitam // (25.2) Par.?
yudhiṣṭhira uvāca / (26.1) Par.?
upapannam idaṃ mātastvayā yad buddhipūrvakam / (26.2) Par.?
ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam / (26.3) Par.?
dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam / (26.4) Par.?
*sarvathā brāhmaṇasyārthe yad anukrośavatyasi / (26.5) Par.?
*manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ / (26.6) Par.?
*gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet / (26.7) Par.?
*mucyate brahmahatyāyā goptāro brāhmaṇasya ca / (26.8) Par.?
*āgantā nagaraṃ caiva tasmāt pāpād vimucyate // (26.9) Par.?
yathā tvidaṃ na vindeyur narā nagaravāsinaḥ / (27.1) Par.?
tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaśca yatnataḥ / (27.2) Par.?
*vaiśaṃpāyanaḥ / (27.3) Par.?
*yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama / (27.4) Par.?
*kuntī praviśya tān sarvān sāntvayāmāsa bhārata // (27.5) Par.?
Duration=0.24520802497864 secs.