UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3127
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ / (1.2)
Par.?
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ / (1.3)
Par.?
*
vaiśaṃpāyanaḥ / (1.4)
Par.?
*
bhīmasenaḥ / (1.5)
Par.?
*
vaiśaṃpāyanaḥ / (1.6)
Par.?
*
atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ / (1.7)
Par.?
*
brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha / (1.8)
Par.?
*
āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya / (1.9)
Par.?
*
mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān / (1.10)
Par.?
*
iha mām āśitaṃ kartuṃ prayatasva dvijottama / (1.11)
Par.?
*
athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase / (1.12)
Par.?
*
tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ / (1.13)
Par.?
*
vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai / (1.14)
Par.?
*
evam uktastu bhīmena brāhmaṇo bharatarṣabha / (1.15)
Par.?
*
suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam / (1.16)
Par.?
*
piśitodanam ājahrur athāsmai puravāsinaḥ / (1.17)
Par.?
*
saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha / (1.18)
Par.?
*
tad aśitvā bhīmaseno māṃsāni vividhāni ca / (1.19)
Par.?
*
modakāni ca mukhyāni citrodanacayān bahūn / (1.20)
Par.?
*
tato 'pibad dadhighaṭān subahūn droṇasaṃmitān / (1.21)
Par.?
*
tasya bhuktavataḥ paurā yathāvat samupārjitam / (1.22)
Par.?
*
upajahrur bhūtabhāgaṃ samṛddhamanasastadā / (1.23)
Par.?
*
tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam / (1.24)
Par.?
*
samāruhyānnasampūrṇaṃ śakaṭaṃ sa vṛkodaraḥ / (1.25)
Par.?
*
prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ / (1.26)
Par.?
*
ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati / (1.27)
Par.?
*
taruṇo 'pratirūpaśca dṛḍha audariko yuvā / (1.28)
Par.?
*
vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ / (1.29)
Par.?
*
cucoda sa balīvardau yuktau sarvāṅgakālakau / (1.30)
Par.?
*
vāditrāṇāṃ praṇādena tatastaṃ puruṣādakam / (1.31)
Par.?
*
abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ / (1.32)
Par.?
*
samprāpya sa ca taṃ deśam ekākī samupāyayau / (1.33)
Par.?
*
puruṣādabhayād bhītastatraivāsījjanavrajaḥ / (1.34)
Par.?
*
sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam / (1.35)
Par.?
*
yathopadiṣṭam uddeśe dadarśa viṭapadrumam / (1.36)
Par.?
*
keśamajjāsthimedobhir bāhūrucaraṇair api / (1.37)
Par.?
*
ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim / (1.38)
Par.?
*
gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam / (1.39)
Par.?
*
ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam / (1.40)
Par.?
*
taṃ praviśya mahāvṛkṣaṃ cintayāmāsa vīryavān / (1.41)
Par.?
*
yāvan na dṛśyate rakṣo bakastu baladarpitaḥ / (1.42)
Par.?
*
ācitaṃ vividhair bhojyair annair girinibhair idam / (1.43)
Par.?
*
śakaṭaṃ sūpasampūrṇaṃ yāvad drakṣyati rākṣasaḥ / (1.44)
Par.?
*
tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet / (1.45)
Par.?
*
viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā / (1.46)
Par.?
*
abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet / (1.47)
Par.?
*
sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca / (1.48)
Par.?
*
upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam / (1.49)
Par.?
*
te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ / (1.50)
Par.?
*
nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ / (1.51)
Par.?
*
bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan / (1.52)
Par.?
*
sa taṃ hasati tejasvī tadannam upayujya ca // (1.53)
Par.?
āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī / (2.1)
Par.?
ājuhāva tato nāmnā tadannam upayojayan // (2.2)
Par.?
tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ / (3.1)
Par.?
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ // (3.2)
Par.?
mahākāyo mahāvego dārayann iva medinīm / (4.1)
Par.?
*
lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ / (4.2)
Par.?
*
ākarṇād bhinnavaktraśca śaṅkukarṇo vibhīṣaṇaḥ / (4.3)
Par.?
triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam // (4.4)
Par.?
bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ / (5.1)
Par.?
vivṛtya nayane kruddha idaṃ vacanam abravīt // (5.2)
Par.?
ko 'yam annam idaṃ bhuṅkte madartham upakalpitam / (6.1)
Par.?
paśyato mama durbuddhir yiyāsur yamasādanam // (6.2)
Par.?
bhīmasenastu tacchrutvā prahasann iva bhārata / (7.1)
Par.?
rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ // (7.2)
Par.?
tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau / (8.1)
Par.?
abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ // (8.2)
Par.?
tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ / (9.1)
Par.?
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā // (9.2)
Par.?
amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ / (10.1)
Par.?
jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ // (10.2)
Par.?
tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ / (11.1)
Par.?
naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ / (11.2)
Par.?
*
bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam / (11.3)
Par.?
*
rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat // (11.4)
Par.?
tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ / (12.1)
Par.?
tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī // (12.2)
Par.?
tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ / (13.1)
Par.?
vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ / (13.2)
Par.?
*
sthitvā muhūrtaṃ viśramya vīrāsanam upāśritaḥ / (13.3)
Par.?
*
bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam / (13.4)
Par.?
*
dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat / (13.5)
Par.?
*
vaiśaṃpāyanaḥ / (13.6)
Par.?
*
bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam / (13.7)
Par.?
*
kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam / (13.8)
Par.?
*
bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama / (13.9)
Par.?
*
madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi / (13.10)
Par.?
*
adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam / (13.11)
Par.?
*
adya prabhṛti svapsyanti viprakīrya nivāsinaḥ / (13.12)
Par.?
*
nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā / (13.13)
Par.?
*
adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ / (13.14)
Par.?
*
mayā hatasya khādantu vikarṣantu ca bhūtale / (13.15)
Par.?
*
evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā / (13.16)
Par.?
*
upadhāvad bakaścāpi pārthaṃ pārthivasattama / (13.17)
Par.?
*
mahākāyo mahāvego dārayann iva medinīm / (13.18)
Par.?
*
virūparūpaḥ piṅgākṣo bhīmasenam abhidravat / (13.19)
Par.?
*
triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam / (13.20)
Par.?
*
uvācāśaniśabdena dhvaninā bhīṣayann iva / (13.21)
Par.?
*
dvipaccatuṣpanmāṃsaiśca bahubhiścaudanācalaiḥ / (13.22)
Par.?
*
śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha / (13.23)
Par.?
*
gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam / (13.24)
Par.?
*
bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam / (13.25)
Par.?
*
pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam / (13.26)
Par.?
*
tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim / (13.27)
Par.?
*
gṛhītvā pāṇinaikena savyenodyamya cetaram / (13.28)
Par.?
*
rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam / (13.29)
Par.?
*
darśayan rakṣase dantān prajahāsāśanisvanaḥ // (13.30)
Par.?
kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān / (14.1)
Par.?
savyena pāṇinā bhīmaḥ prahasann iva bhārata // (14.2)
Par.?
tataḥ sa punar udyamya vṛkṣān bahuvidhān balī / (15.1)
Par.?
prāhiṇod bhīmasenāya tasmai bhīmaśca pāṇḍavaḥ / (15.2)
Par.?
*
sarvān apohayad vṛkṣān svasya hastasthaśākhinā // (15.3)
Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (16.1)
Par.?
ghorarūpaṃ mahārāja bakapāṇḍavayor mahat // (16.2)
Par.?
nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam / (17.1)
Par.?
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam // (17.2)
Par.?
bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ / (18.1)
Par.?
visphurantaṃ mahāvegaṃ vicakarṣa balād balī / (18.2)
Par.?
*
paribhrāmaṇavikṣepaparirambhāvapātanaiḥ / (18.3)
Par.?
*
utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām / (18.4)
Par.?
*
utthāpanair unnayanaiścālanaiḥ sthāpanair api / (18.5)
Par.?
*
jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat / (18.6)
Par.?
*
ākṣipto bhīmasenena punar evotthito hasan / (18.7)
Par.?
*
āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale / (18.8)
Par.?
*
bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi / (18.9)
Par.?
*
āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt / (18.10)
Par.?
*
samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram / (18.11)
Par.?
*
virūpaḥ sahasā tasthau tarjayitvā vṛkodaram / (18.12)
Par.?
*
ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam / (18.13)
Par.?
*
bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam / (18.14)
Par.?
*
bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat / (18.15)
Par.?
*
tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ / (18.16)
Par.?
*
svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat / (18.17)
Par.?
*
tasya bāhū samādāya tvaramāṇo vṛkodaraḥ / (18.18)
Par.?
*
utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi / (18.19)
Par.?
*
taṃ tu vāmena pādena kruddho bhīmaparākramaḥ / (18.20)
Par.?
*
urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi / (18.21)
Par.?
*
sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam / (18.22)
Par.?
*
vyāttānano dīptajihvo bāhum udyamya dakṣiṇam / (18.23)
Par.?
*
tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ / (18.24)
Par.?
*
muṣṭinā jānunā caiva vāmapārśve samāhataḥ / (18.25)
Par.?
*
evaṃ nihanyamānaḥ san rākṣasena balīyasā / (18.26)
Par.?
*
roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ / (18.27)
Par.?
*
tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam / (18.28)
Par.?
*
tāvanyonyaṃ pīḍayantau puruṣādavṛkodarau / (18.29)
Par.?
*
mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ / (18.30)
Par.?
*
bāhuvikṣepaśabdaiśca bhīmarākṣasayostadā / (18.31)
Par.?
*
vetrakīyapurī sarvā vitrastā samapadyata / (18.32)
Par.?
*
tayor vegena mahatā tatra bhūmir akampata / (18.33)
Par.?
*
pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau / (18.34)
Par.?
*samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau / (18.35) Par.?
*
aśmabhiḥ pādavegaiśca cūrṇayāmāsatustadā / (18.36)
Par.?
*
atha taṃ lolayitvā tu bhīmaseno mahābalaḥ / (18.37)
Par.?
*
agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha / (18.38)
Par.?
*
jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt / (18.39)
Par.?
*
visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ / (18.40)
Par.?
*
vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam / (18.41)
Par.?
*
samayujyata tīvreṇa śrameṇa puruṣādakaḥ // (18.42)
Par.?
sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam / (19.1)
Par.?
samayujyata tīvreṇa śrameṇa puruṣādakaḥ // (19.2)
Par.?
tayor vegena mahatā pṛthivī samakampata / (20.1)
Par.?
pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā // (20.2)
Par.?
hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha / (21.1)
Par.?
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ // (21.2)
Par.?
tato 'sya jānunā pṛṣṭham avapīḍya balād iva / (22.1)
Par.?
bāhunā parijagrāha dakṣiṇena śirodharām / (22.2)
Par.?
*
jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha / (22.3)
Par.?
*
nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha // (22.4)
Par.?
savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ / (23.1)
Par.?
tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān // (23.2)
Par.?
tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate / (24.1)
Par.?
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ // (24.2)
Par.?
*
brāhmaṇa uvāca / (25.1)
Par.?
*
jñānasāgara uvāca / (25.2)
Par.?
*
tataḥ sā vavṛdhe bālā yājñasenī dvijottama / (25.3)
Par.?
*
krameṇa yauvanaṃ prāptā manmathānaladīpikā / (25.4)
Par.?
*
dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ / (25.5)
Par.?
*
yadṛcchayā saṃcarantīm āsthāne samabhāṣata / (25.6)
Par.?
*
arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā / (25.7)
Par.?
*
śrutvā drupadarājasya vacanaṃ vyathitastadā / (25.8)
Par.?
*
mantrī vasuprado nāma śanair idam abhāṣata / (25.9)
Par.?
*
kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama / (25.10)
Par.?
*
dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ / (25.11)
Par.?
*
arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām / (25.12)
Par.?
*
tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat / (25.13)
Par.?
*
vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ / (25.14)
Par.?
*
jānāmi śakunād rājan na dagdhāstetyabhāṣata / (25.15)
Par.?
*
hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija / (25.16)
Par.?
*
svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa / (25.17)
Par.?
*
tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan / (25.18)
Par.?
*
tataḥ saṃghoṣayāmāsa duhituśca svayaṃvaram / (25.19)
Par.?
*
phālgune māsi saptamyām itaḥ saptamite 'hani / (25.20)
Par.?
*
mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa / (25.21)
Par.?
*
merumandarasaṃkāśān svarṇaratnaparicchadān / (25.22)
Par.?
*
drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ / (25.23)
Par.?
*
kārayāmāsa śulkārtham arjunasya didṛkṣayā / (25.24)
Par.?
*
matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam / (25.25)
Par.?
*
anena dhanuṣā yo vai śareṇemaṃ jalecaram / (25.26)
Par.?
*
pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati / (25.27)
Par.?
*
itastad utsavadinaṃ samīpe vartate dvijāḥ / (25.28)
Par.?
*
rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ / (25.29)
Par.?
*
prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ / (25.30)
Par.?
*
ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca / (25.31)
Par.?
*
bhavatāṃ gamane buddhiḥ prayatadhvaṃ dvijottamāḥ / (25.32)
Par.?
*
iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam / (25.33)
Par.?
*
brāhmaṇaḥ / (25.34)
Par.?
*
vaiśaṃpāyanaḥ / (25.35)
Par.?
*
śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ / (25.36)
Par.?
*
pāñcālarājaṃ drupadam idaṃ vacanam abruvan / (25.37)
Par.?
*
dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam / (25.38)
Par.?
*
pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām / (25.39)
Par.?
*
duryodhanena prahitaḥ purocana iti śrutaḥ / (25.40)
Par.?
*
vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat / (25.41)
Par.?
*
tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha / (25.42)
Par.?
*
ardharātre mahārāja dagdhavān sa purocanaḥ / (25.43)
Par.?
*
agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat / (25.44)
Par.?
*
etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ / (25.45)
Par.?
*
śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ / (25.46)
Par.?
*
alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā / (25.47)
Par.?
*
pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām / (25.48)
Par.?
*
etāvad uktvā karuṇo dhṛtarāṣṭrastu māriṣaḥ / (25.49)
Par.?
*
adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane / (25.50)
Par.?
*
aho vidhivaśād eva gatāste yamasādanam / (25.51)
Par.?
*
ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ / (25.52)
Par.?
*
śrutvā bhīṣmeṇa vidhivat kṛtavān aurdhvadehikam / (25.53)
Par.?
*
pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā / (25.54)
Par.?
*
evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā / (25.55)
Par.?
*
etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam / (25.56)
Par.?
*
śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ / (25.57)
Par.?
*
yathā tajjanakaḥ śoced aurasasya vināśane / (25.58)
Par.?
*
tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane / (25.59)
Par.?
*
samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ / (25.60)
Par.?
*
kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā / (25.61)
Par.?
*
aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam / (25.62)
Par.?
*
cintayāmi divārātram arjunaṃ prati bāndhavāḥ / (25.63)
Par.?
*
bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane / (25.64)
Par.?
*
kim āścaryam ito loke kālo hi duratikramaḥ / (25.65)
Par.?
*
mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam / (25.66)
Par.?
*
antargatena duḥkhena dahyamāno divāniśam / (25.67)
Par.?
*
yājopayājau satkṛtya yācitau tu mayānaghāḥ / (25.68)
Par.?
*
bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai / (25.69)
Par.?
*
lokastad veda yaccaiva tathā yājena naḥ śrutam / (25.70)
Par.?
*
yājena putrakāmīyaṃ hutvā cotpāditāvubhau / (25.71)
Par.?
*
dhṛṣṭadyumnaśca kṛṣṇā ca mama tuṣṭikarāvubhau / (25.72)
Par.?
*
kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha / (25.73)
Par.?
*
ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ / (25.74)
Par.?
*
dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt / (25.75)
Par.?
*
purodhāḥ satvasampannaḥ samyag vidyāviśeṣavān / (25.76)
Par.?
*
vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ / (25.77)
Par.?
*
tādṛśā na vinaśyanti naiva yānti parābhavam / (25.78)
Par.?
*
mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa / (25.79)
Par.?
*
brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam / (25.80)
Par.?
*
bṛhaspatimatenātha paulomyāpi purā śrutam / (25.81)
Par.?
*
naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ / (25.82)
Par.?
*
upaśrutir mahārāja pāṇḍavārthe mayā śrutā / (25.83)
Par.?
*
yatra vā tatra jīvanti pāṇḍavāste na saṃśayaḥ / (25.84)
Par.?
*
mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ / (25.85)
Par.?
*
yannimittam ihāyānti tacchṛṇuṣva narādhipa / (25.86)
Par.?
*
svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ / (25.87)
Par.?
*
svayaṃvarastu nagare ghuṣyatāṃ rājasattama / (25.88)
Par.?
*
yatra vā nivasantaste pāṇḍavāḥ pṛthayā saha / (25.89)
Par.?
*
dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ / (25.90)
Par.?
*
śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ / (25.91)
Par.?
*
tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ / (25.92)
Par.?
*
śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā / (25.93)
Par.?
*
ghoṣayāmāsa nagare draupadyāstu svayaṃvaram / (25.94)
Par.?
*
puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau / (25.95)
Par.?
*
divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ / (25.96)
Par.?
*
devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ / (25.97)
Par.?
*
svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ / (25.98)
Par.?
*
tava putrā mahātmāno darśanīyā viśeṣataḥ / (25.99)
Par.?
*
yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim / (25.100)
Par.?
*
ko hi jānāti lokeṣu prajāpatividhiṃ śubham / (25.101)
Par.?
*
tasmāt saputrā gacchethā brāhmaṇi yadi rocate / (25.102)
Par.?
*
nityakālaṃ subhikṣāste pāñcālāstu tapodhane / (25.103)
Par.?
*
yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ / (25.104)
Par.?
*
brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ / (25.105)
Par.?
*
nityakālaṃ pradāsyanti āgantṝṇām ayācitam / (25.106)
Par.?
*
ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ / (25.107)
Par.?
*
ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate / (25.108)
Par.?
*
etāvad uktvā vacanaṃ brāhmaṇo virarāma ha // (25.109)
Par.?
Duration=0.42542600631714 secs.