Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3128
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
*tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam / (1.2) Par.?
*śailarājapratīkāśo gatāsur abhavad bakaḥ / (1.3) Par.?
tena śabdena vitrasto janastasyātha rakṣasaḥ / (1.4) Par.?
niṣpapāta gṛhād rājan sahaiva paricāribhiḥ / (1.5) Par.?
*tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam / (1.6) Par.?
*bākāḥ paramasaṃtrastā bhīmaṃ śaraṇam āyayuḥ / (1.7) Par.?
*bakasya paricārakāḥ / (1.8) Par.?
*ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ / (1.9) Par.?
*bhīmaṃ dṛṣṭvā śauryarāśiṃ // (1.10) Par.?
tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ / (2.1) Par.?
sāntvayāmāsa balavān samaye ca nyaveśayat // (2.2) Par.?
na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit / (3.1) Par.?
hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti // (3.2) Par.?
tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata / (4.1) Par.?
evam astviti taṃ prāhur jagṛhuḥ samayaṃ ca tam / (4.2) Par.?
*sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā / (4.3) Par.?
*tatpuropavanodyānacaityārāmān visṛjya te / (4.4) Par.?
*bibhītakakapitthārkaplakṣaśālmalikānanam / (4.5) Par.?
*prapedire bhayatrastā bhīmasādhvasakātarāḥ / (4.6) Par.?
*yamunātīram utsṛjya prapede pitṛkānanam // (4.7) Par.?
tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata / (5.1) Par.?
nagare pratyadṛśyanta narair nagaravāsibhiḥ // (5.2) Par.?
tato bhīmastam ādāya gatāsuṃ puruṣādakam / (6.1) Par.?
*niṣkarṇanetraṃ nirjihvaṃ niḥsaṃjñaṃ kaṇṭhapīḍanāt / (6.2) Par.?
*kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata / (6.3) Par.?
*sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm / (6.4) Par.?
*sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ / (6.5) Par.?
*ācchidya bāhū pādau ca śiraśca sa vṛkodaraḥ / (6.6) Par.?
*dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ / (6.7) Par.?
dvāradeśe vinikṣipya jagāmānupalakṣitaḥ / (6.8) Par.?
*dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā / (6.9) Par.?
*jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ // (6.10) Par.?
tataḥ sa bhīmastaṃ hatvā gatvā brāhmaṇaveśma tat / (7.1) Par.?
*balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat / (7.2) Par.?
*tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam / (7.3) Par.?
*mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca / (7.4) Par.?
ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ / (7.5) Par.?
*aśito 'smyadya janani tṛptir me daśavārṣikī // (7.6) Par.?
tato narā viniṣkrāntā nagarāt kālyam eva tu / (8.1) Par.?
dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam // (8.2) Par.?
tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham / (9.1) Par.?
*dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ / (9.2) Par.?
ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare // (9.3) Par.?
tataḥ sahasraśo rājan narā nagaravāsinaḥ / (10.1) Par.?
tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ / (10.2) Par.?
*dadṛśuste bakaṃ sarve viśiraḥpāṇipādakam / (10.3) Par.?
*niḥśṛṅgavṛkṣaṃ nirgulmaṃ vinikīrṇaṃ giriṃ yathā // (10.4) Par.?
tataste vismitāḥ sarve karma dṛṣṭvātimānuṣam / (11.1) Par.?
*vismayotphullanayanāstarjanyāsaktanāsikāḥ / (11.2) Par.?
daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate // (11.3) Par.?
tataḥ pragaṇayāmāsuḥ kasya vāro 'dya bhojane / (12.1) Par.?
jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat // (12.2) Par.?
evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān / (13.1) Par.?
uvāca nāgarān sarvān idaṃ viprarṣabhastadā // (13.2) Par.?
ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ / (14.1) Par.?
dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ / (14.2) Par.?
*adya te rākṣaso vāraḥ pūrvedyur jñāpito mama / (14.3) Par.?
*grāmasādhāraṇenaiva sūcakena puraukasaḥ // (14.4) Par.?
paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca / (15.1) Par.?
abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva // (15.2) Par.?
prāpayiṣyāmyahaṃ tasmai idam annaṃ durātmane / (16.1) Par.?
mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān // (16.2) Par.?
sa tadannam upādāya gato bakavanaṃ prati / (17.1) Par.?
tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam // (17.2) Par.?
tataste brāhmaṇāḥ sarve kṣatriyāśca suvismitāḥ / (18.1) Par.?
vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā // (18.2) Par.?
tato jānapadāḥ sarve ājagmur nagaraṃ prati / (19.1) Par.?
tad adbhutatamaṃ draṣṭuṃ pārthāstatraiva cāvasan / (19.2) Par.?
*śrutvā bakavadhaṃ yastu vācakaṃ pūjayen naraḥ / (19.3) Par.?
*tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet / (19.4) Par.?
*naśyanti śatravastasya upasargāstathaiva ca / (19.5) Par.?
*mahat puṇyam avāpnoti śrutvā bhīmaparākramam / (19.6) Par.?
*vetrakīyagṛhe sarve parivārya vṛkodaram / (19.7) Par.?
*vismayād abhyagacchanta bhīmaṃ bhīmaparākramam / (19.8) Par.?
*na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu / (19.9) Par.?
*iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ / (19.10) Par.?
*ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ / (19.11) Par.?
*asya śuśrūṣavaḥ pādau paricarya upāsmahe / (19.12) Par.?
*paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan / (19.13) Par.?
*tasmin hate te puruṣā bhītāḥ samanubodhanāḥ / (19.14) Par.?
*tataḥ samprādravan pārthāḥ saha mātrā paraṃtapāḥ / (19.15) Par.?
*āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ / (19.16) Par.?
*vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ / (19.17) Par.?
*avasaṃste ca tatrāpi brāhmaṇasya niveśane / (19.18) Par.?
*mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ // (19.19) Par.?
Duration=0.23781609535217 secs.