Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ / (1.2) Par.?
bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ // (1.3) Par.?
so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm / (2.1) Par.?
dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ // (2.2) Par.?
tasyā vāyur nadītīre vasanaṃ vyaharat tadā / (3.1) Par.?
apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiścakame tataḥ // (3.2) Par.?
tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ / (4.1) Par.?
*paśyato yonisaṃsthānam anyāvayavasauṣṭhavam / (4.2) Par.?
hṛṣṭasya retaścaskanda tad ṛṣir droṇa ādadhe // (4.3) Par.?
tataḥ samabhavad droṇaḥ kumārastasya dhīmataḥ / (5.1) Par.?
adhyagīṣṭa sa vedāṃśca vedāṅgāni ca sarvaśaḥ // (5.2) Par.?
bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ / (6.1) Par.?
tasyāpi drupado nāma tadā samabhavat sutaḥ // (6.2) Par.?
sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / (7.1) Par.?
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // (7.2) Par.?
tatastu pṛṣate 'tīte sa rājā drupado 'bhavat / (8.1) Par.?
droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ // (8.2) Par.?
vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt / (9.1) Par.?
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha // (9.2) Par.?
rāma uvāca / (10.1) Par.?
śarīramātram evādya mayedam avaśeṣitam / (10.2) Par.?
astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu // (10.3) Par.?
droṇa uvāca / (11.1) Par.?
astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca / (11.2) Par.?
prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān // (11.3) Par.?
brāhmaṇa uvāca / (12.1) Par.?
tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ / (12.2) Par.?
pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā // (12.3) Par.?
samprahṛṣṭamanāścāpi rāmāt paramasaṃmatam / (13.1) Par.?
brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat // (13.2) Par.?
tato drupadam āsādya bhāradvājaḥ pratāpavān / (14.1) Par.?
abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti // (14.2) Par.?
drupada uvāca / (15.1) Par.?
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / (15.2) Par.?
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate / (15.3) Par.?
*yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam / (15.4) Par.?
*tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ // (15.5) Par.?
brāhmaṇa uvāca / (16.1) Par.?
sa viniścitya manasā pāñcālyaṃ prati buddhimān / (16.2) Par.?
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam // (16.3) Par.?
tasmai pautrān samādāya vasūni vividhāni ca / (17.1) Par.?
prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate // (17.2) Par.?
droṇaḥ śiṣyāṃstataḥ sarvān idaṃ vacanam abravīt / (18.1) Par.?
samānīya tadā vidvān drupadasyāsukhāya vai / (18.2) Par.?
*droṇaḥ / (18.3) Par.?
*guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām // (18.4) Par.?
ācāryavetanaṃ kiṃciddhṛdi samparivartate / (19.1) Par.?
kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ / (19.2) Par.?
*so 'rjunapramukhair uktastathāstviti gurustadā / (19.3) Par.?
*tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān / (19.4) Par.?
*vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro // (19.5) Par.?
yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ / (20.1) Par.?
tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ // (20.2) Par.?
pārṣato drupado nāma chatravatyāṃ nareśvaraḥ / (21.1) Par.?
tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām / (21.2) Par.?
*dhārtarāṣṭraiśca sahitāḥ pāñcālān pāṇḍavā yayuḥ / (21.3) Par.?
*yajñasenena saṃgamya karṇaduryodhanādayaḥ / (21.4) Par.?
*nirjitāḥ saṃnyavartanta tathānye kṣatriyarṣabhāḥ // (21.5) Par.?
tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi / (22.1) Par.?
droṇāya darśayāmāsur baddhvā sasacivaṃ tadā / (22.2) Par.?
*mahendra iva durdharṣo mahendra iva dānavam / (22.3) Par.?
*mahendraputraḥ pāñcālaṃ jitavān arjunastadā / (22.4) Par.?
*taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ / (22.5) Par.?
*vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ / (22.6) Par.?
*nāstyarjunasamo vīrye rājaputra iti bruvan // (22.7) Par.?
droṇa uvāca / (23.1) Par.?
prārthayāmi tvayā sakhyaṃ punar eva narādhipa / (23.2) Par.?
arājā kila no rājñaḥ sakhā bhavitum arhati // (23.3) Par.?
ataḥ prayatitaṃ rājye yajñasena mayā tava / (24.1) Par.?
rājāsi dakṣiṇe kūle bhāgīrathyāham uttare / (24.2) Par.?
*tatheti drupadenokte vacane dvijasattama / (24.3) Par.?
*sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit / (24.4) Par.?
*kanyākubje ca kāmpilye vasethāstvaṃ narottama / (24.5) Par.?
*brāhmaṇaiḥ sahito rājann ahicchatre vasāmyaham // (24.6) Par.?
brāhmaṇa uvāca / (25.1) Par.?
asatkāraḥ sa sumahān muhūrtam api tasya tu / (25.2) Par.?
na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat / (25.3) Par.?
*evam ukto hi pāñcālyo bhāradvājena dhīmatā / (25.4) Par.?
*uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam / (25.5) Par.?
*evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate / (25.6) Par.?
*sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase / (25.7) Par.?
*evam anyonyam uktvā tau kṛtvā sakhyam anuttamam / (25.8) Par.?
*jagmatur droṇapāñcālyau yathāgatam ariṃdamau / (25.9) Par.?
*niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ // (25.10) Par.?
Duration=0.18151688575745 secs.