Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
amarṣī drupado rājā karmasiddhān dvijarṣabhān / (1.2) Par.?
*droṇena vairaṃ drupado na suṣvāpa smaraṃstadā / (1.3) Par.?
anvicchan paricakrāma brāhmaṇāvasathān bahūn // (1.4) Par.?
putrajanma parīpsan vai śokopahatacetanaḥ / (2.1) Par.?
nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat // (2.2) Par.?
jātān putrān sa nirvedād dhig bandhūn iti cābravīt / (3.1) Par.?
niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā // (3.2) Par.?
prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca / (4.1) Par.?
kṣātreṇa ca balenāsya cintayan nānvapadyata / (4.2) Par.?
pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata // (4.3) Par.?
abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman / (5.1) Par.?
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ // (5.2) Par.?
tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ / (6.1) Par.?
tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau // (6.2) Par.?
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ / (7.1) Par.?
saṃhitādhyayane yuktau gotrataścāpi kāśyapau // (7.2) Par.?
tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau / (8.1) Par.?
sa tāvāmantrayāmāsa sarvakāmair atandritaḥ // (8.2) Par.?
buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare / (9.1) Par.?
prapede chandayan kāmair upayājaṃ dhṛtavratam // (9.2) Par.?
pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ / (10.1) Par.?
arhayitvā yathānyāyam upayājam uvāca saḥ // (10.2) Par.?
yena me karmaṇā brahman putraḥ syād droṇamṛtyave / (11.1) Par.?
*arjunasya tathā bhāryā bhaved vā varavarṇinī / (11.2) Par.?
upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam // (11.3) Par.?
yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet / (12.1) Par.?
sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ // (12.2) Par.?
ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha / (13.1) Par.?
ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ // (13.2) Par.?
tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ / (14.1) Par.?
upayājo 'bravīd rājan kāle madhurayā girā // (14.2) Par.?
jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare / (15.1) Par.?
aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam // (15.2) Par.?
tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan / (16.1) Par.?
vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana // (16.2) Par.?
dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ / (17.1) Par.?
vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet // (17.2) Par.?
saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ / (18.1) Par.?
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā / (18.2) Par.?
kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ // (18.3) Par.?
tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā / (19.1) Par.?
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati // (19.2) Par.?
jugupsamāno nṛpatir manasedaṃ vicintayan / (20.1) Par.?
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit / (20.2) Par.?
abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha // (20.3) Par.?
ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho / (21.1) Par.?
droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi // (21.2) Par.?
sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ / (22.1) Par.?
tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe // (22.2) Par.?
kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ / (23.1) Par.?
kauravācāryamukhyasya bhāradvājasya dhīmataḥ // (23.2) Par.?
droṇasya śarajālāni prāṇidehaharāṇi ca / (24.1) Par.?
ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat // (24.2) Par.?
sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam / (25.1) Par.?
pratihanti maheṣvāso bhāradvājo mahāmanāḥ // (25.2) Par.?
kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ / (26.1) Par.?
tasya hyastrabalaṃ ghoram aprasahyaṃ narair bhuvi // (26.2) Par.?
brāhmam uccārayaṃstejo hutāhutir ivānalaḥ / (27.1) Par.?
sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ / (27.2) Par.?
brahmakṣatre ca vihite brahmatejo viśiṣyate // (27.3) Par.?
so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān / (28.1) Par.?
droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam // (28.2) Par.?
droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam / (29.1) Par.?
tat karma kuru me yāja nirvapāmyarbudaṃ gavām // (29.2) Par.?
tathetyuktvā tu taṃ yājo yājyārtham upakalpayat / (30.1) Par.?
gurvartha iti cākāmam upayājam acodayat / (30.2) Par.?
*yājastu yajatāṃ śreṣṭho havyavāham atarpayat / (30.3) Par.?
yājo droṇavināśāya pratijajñe tathā ca saḥ / (30.4) Par.?
*pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama / (30.5) Par.?
*tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat // (30.6) Par.?
tatastasya narendrasya upayājo mahātapāḥ / (31.1) Par.?
ācakhyau karma vaitānaṃ tadā putraphalāya vai / (31.2) Par.?
*yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum // (31.3) Par.?
sa ca putro mahāvīryo mahātejā mahābalaḥ / (32.1) Par.?
iṣyate yadvidho rājan bhavitā te tathāvidhaḥ // (32.2) Par.?
bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ / (33.1) Par.?
ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye // (33.2) Par.?
yājastu havanasyānte devīm āhvāpayat tadā / (34.1) Par.?
praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam / (34.2) Par.?
*kumāraśca kumārī ca pativaṃśavivṛddhaye // (34.3) Par.?
devyuvāca / (35.1) Par.?
avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca / (35.2) Par.?
sutārthenoparuddhāsmi tiṣṭha yāja mama priye / (35.3) Par.?
*rājñā caivam abhihito yājo rājñīm uvāca ha / (35.4) Par.?
*tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam // (35.5) Par.?
yāja uvāca / (36.1) Par.?
yājena śrapitaṃ havyam upayājena mantritam / (36.2) Par.?
kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā // (36.3) Par.?
brāhmaṇa uvāca / (37.1) Par.?
evam ukte tu yājena hute haviṣi saṃskṛte / (37.2) Par.?
uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ // (37.3) Par.?
jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam / (38.1) Par.?
bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ // (38.2) Par.?
so 'dhyārohad rathavaraṃ tena ca prayayau tadā / (39.1) Par.?
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti / (39.2) Par.?
*harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā // (39.3) Par.?
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ / (40.1) Par.?
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai / (40.2) Par.?
ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā // (40.3) Par.?
kumārī cāpi pāñcālī vedimadhyāt samutthitā / (41.1) Par.?
subhagā darśanīyāṅgī vedimadhyā manoramā // (41.2) Par.?
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā / (42.1) Par.?
*tāmratuṅganakhī subhrūścārupīnapayodharā / (42.2) Par.?
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī // (42.3) Par.?
nīlotpalasamo gandho yasyāḥ krośāt pravāyati / (43.1) Par.?
yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi / (43.2) Par.?
*devadānavayakṣāṇām īpsitā devarūpiṇī / (43.3) Par.?
*sadṛśī pāṇḍuputrasya arjunasyeti bhārata / (43.4) Par.?
*ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ // (43.5) Par.?
tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī / (44.1) Par.?
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati // (44.2) Par.?
surakāryam iyaṃ kāle kariṣyati sumadhyamā / (45.1) Par.?
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam // (45.2) Par.?
tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat / (46.1) Par.?
*pāñcālarājastāṃ dṛṣṭvā harṣād aśrūṇyavartayat / (46.2) Par.?
*pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan / (46.3) Par.?
*aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ / (46.4) Par.?
na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā // (46.5) Par.?
tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī / (47.1) Par.?
na vai mad anyāṃ jananīṃ jānīyātām imāviti // (47.2) Par.?
tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā / (48.1) Par.?
tayośca nāmanī cakrur dvijāḥ sampūrṇamānasāḥ // (48.2) Par.?
dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api / (49.1) Par.?
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti // (49.2) Par.?
kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ / (50.1) Par.?
*niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat / (50.2) Par.?
tathā tan mithunaṃ jajñe drupadasya mahāmakhe / (50.3) Par.?
*kriyāsu caiva sarvāsu kṛtavān drupadena ha / (50.4) Par.?
*vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param / (50.5) Par.?
*dhṛṣṭadyumnastu pāñcālān siṃhanādena nādayan / (50.6) Par.?
*so 'dhyārohad rathavaraṃ tena samprayayau gṛham / (50.7) Par.?
*kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam // (50.8) Par.?
dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam / (51.1) Par.?
*droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ / (51.2) Par.?
*droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ / (51.3) Par.?
*paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ / (51.4) Par.?
*aho rājñaḥ prasīdeti prābruvan priyavādinaḥ / (51.5) Par.?
*mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam / (51.6) Par.?
upākarod astrahetor bhāradvājaḥ pratāpavān // (51.7) Par.?
amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ / (52.1) Par.?
tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt / (52.2) Par.?
*sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ // (52.3) Par.?
Duration=0.38262009620667 secs.