UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3135
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1)
Par.?
amarṣī drupado rājā karmasiddhān dvijarṣabhān / (1.2)
Par.?
*
droṇena vairaṃ drupado na suṣvāpa smaraṃstadā / (1.3)
Par.?
anvicchan paricakrāma brāhmaṇāvasathān bahūn // (1.4)
Par.?
putrajanma parīpsan vai śokopahatacetanaḥ / (2.1)
Par.?
nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat // (2.2)
Par.?
jātān putrān sa nirvedād dhig bandhūn iti cābravīt / (3.1)
Par.?
niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā // (3.2)
Par.?
prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca / (4.1)
Par.?
kṣātreṇa ca balenāsya cintayan nānvapadyata / (4.2)
Par.?
pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata // (4.3)
Par.?
abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman / (5.1)
Par.?
brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ // (5.2)
Par.?
tatra nāsnātakaḥ kaścin na cāsīd avratī dvijaḥ / (6.1)
Par.?
tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau // (6.2)
Par.?
yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ / (7.1)
Par.?
saṃhitādhyayane yuktau gotrataścāpi kāśyapau // (7.2)
Par.?
tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau / (8.1)
Par.?
sa tāvāmantrayāmāsa sarvakāmair atandritaḥ // (8.2)
Par.?
buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare / (9.1)
Par.?
prapede chandayan kāmair upayājaṃ dhṛtavratam // (9.2)
Par.?
pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ / (10.1)
Par.?
arhayitvā yathānyāyam upayājam uvāca saḥ // (10.2)
Par.?
yena me karmaṇā brahman putraḥ syād droṇamṛtyave / (11.1)
Par.?
*
arjunasya tathā bhāryā bhaved vā varavarṇinī / (11.2)
Par.?
upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam // (11.3)
Par.?
yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet / (12.1)
Par.?
sarvaṃ tat te pradātāhaṃ na hi me 'styatra saṃśayaḥ // (12.2)
Par.?
ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha / (13.1)
Par.?
ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ // (13.2)
Par.?
tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ / (14.1)
Par.?
upayājo 'bravīd rājan kāle madhurayā girā // (14.2)
Par.?
jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare / (15.1)
Par.?
aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam // (15.2)
Par.?
tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan / (16.1)
Par.?
vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana // (16.2)
Par.?
dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ / (17.1)
Par.?
vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet // (17.2)
Par.?
saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ / (18.1)
Par.?
bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā / (18.2)
Par.?
kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ // (18.3)
Par.?
tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā / (19.1)
Par.?
taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati // (19.2)
Par.?
jugupsamāno nṛpatir manasedaṃ vicintayan / (20.1)
Par.?
upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit / (20.2)
Par.?
abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha // (20.3)
Par.?
ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho / (21.1)
Par.?
droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi // (21.2)
Par.?
sa hi brahmavidāṃ śreṣṭho brahmāstre cāpyanuttamaḥ / (22.1)
Par.?
tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe // (22.2)
Par.?
kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaścid agraṇīḥ / (23.1)
Par.?
kauravācāryamukhyasya bhāradvājasya dhīmataḥ // (23.2)
Par.?
droṇasya śarajālāni prāṇidehaharāṇi ca / (24.1) Par.?
ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat // (24.2)
Par.?
sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam / (25.1)
Par.?
pratihanti maheṣvāso bhāradvājo mahāmanāḥ // (25.2)
Par.?
kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ / (26.1)
Par.?
tasya hyastrabalaṃ ghoram aprasahyaṃ narair bhuvi // (26.2)
Par.?
brāhmam uccārayaṃstejo hutāhutir ivānalaḥ / (27.1)
Par.?
sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ / (27.2)
Par.?
brahmakṣatre ca vihite brahmatejo viśiṣyate // (27.3)
Par.?
so 'haṃ kṣatrabalāddhīno brahmatejaḥ prapedivān / (28.1)
Par.?
droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam // (28.2)
Par.?
droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam / (29.1)
Par.?
tat karma kuru me yāja nirvapāmyarbudaṃ gavām // (29.2)
Par.?
tathetyuktvā tu taṃ yājo yājyārtham upakalpayat / (30.1)
Par.?
gurvartha iti cākāmam upayājam acodayat / (30.2)
Par.?
*
yājastu yajatāṃ śreṣṭho havyavāham atarpayat / (30.3)
Par.?
yājo droṇavināśāya pratijajñe tathā ca saḥ / (30.4)
Par.?
*
pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama / (30.5)
Par.?
*
tathetyuktvā tu taṃ rājñaḥ putrakāmīyam ārabhat // (30.6)
Par.?
tatastasya narendrasya upayājo mahātapāḥ / (31.1)
Par.?
ācakhyau karma vaitānaṃ tadā putraphalāya vai / (31.2)
Par.?
*
yathoktaṃ kalpayāmāsa rājā vipreṇa taṃ kratum // (31.3)
Par.?
sa ca putro mahāvīryo mahātejā mahābalaḥ / (32.1)
Par.?
iṣyate yadvidho rājan bhavitā te tathāvidhaḥ // (32.2)
Par.?
bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ / (33.1)
Par.?
ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye // (33.2)
Par.?
yājastu havanasyānte devīm āhvāpayat tadā / (34.1)
Par.?
praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam / (34.2)
Par.?
*
kumāraśca kumārī ca pativaṃśavivṛddhaye // (34.3)
Par.?
avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca / (35.2)
Par.?
sutārthenoparuddhāsmi tiṣṭha yāja mama priye / (35.3)
Par.?
*
rājñā caivam abhihito yājo rājñīm uvāca ha / (35.4)
Par.?
*
tat sarvaṃ sahamānaśca brahmatejonidhiḥ svayam // (35.5)
Par.?
yāja uvāca / (36.1)
Par.?
yājena śrapitaṃ havyam upayājena mantritam / (36.2)
Par.?
kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā // (36.3)
Par.?
brāhmaṇa uvāca / (37.1)
Par.?
evam ukte tu yājena hute haviṣi saṃskṛte / (37.2)
Par.?
uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ // (37.3)
Par.?
jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam / (38.1)
Par.?
bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ // (38.2)
Par.?
so 'dhyārohad rathavaraṃ tena ca prayayau tadā / (39.1)
Par.?
tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti / (39.2)
Par.?
*
harṣāviṣṭāṃstataścaitān neyaṃ sehe vasuṃdharā // (39.3)
Par.?
bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ / (40.1)
Par.?
rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai / (40.2)
Par.?
ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā // (40.3)
Par.?
kumārī cāpi pāñcālī vedimadhyāt samutthitā / (41.1)
Par.?
subhagā darśanīyāṅgī vedimadhyā manoramā // (41.2)
Par.?
śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā / (42.1)
Par.?
*
tāmratuṅganakhī subhrūścārupīnapayodharā / (42.2)
Par.?
mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī // (42.3)
Par.?
nīlotpalasamo gandho yasyāḥ krośāt pravāyati / (43.1)
Par.?
yā bibharti paraṃ rūpaṃ yasyā nāstyupamā bhuvi / (43.2)
Par.?
*
devadānavayakṣāṇām īpsitā devarūpiṇī / (43.3)
Par.?
*
sadṛśī pāṇḍuputrasya arjunasyeti bhārata / (43.4)
Par.?
*
ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ // (43.5)
Par.?
tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī / (44.1)
Par.?
sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati // (44.2)
Par.?
surakāryam iyaṃ kāle kariṣyati sumadhyamā / (45.1)
Par.?
asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam // (45.2)
Par.?
tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat / (46.1)
Par.?
*
pāñcālarājastāṃ dṛṣṭvā harṣād aśrūṇyavartayat / (46.2)
Par.?
*
pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan / (46.3)
Par.?
*
aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ / (46.4)
Par.?
na caitān harṣasampūrṇān iyaṃ sehe vasuṃdharā // (46.5)
Par.?
tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī / (47.1)
Par.?
na vai mad anyāṃ jananīṃ jānīyātām imāviti // (47.2)
Par.?
tathetyuvāca tāṃ yājo rājñaḥ priyacikīrṣayā / (48.1)
Par.?
tayośca nāmanī cakrur dvijāḥ sampūrṇamānasāḥ // (48.2)
Par.?
dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api / (49.1)
Par.?
dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatviti // (49.2)
Par.?
kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ / (50.1)
Par.?
*
niṣaṇṇakarṣaṇād bhūme rasācca haviṣo 'bhavat / (50.2)
Par.?
tathā tan mithunaṃ jajñe drupadasya mahāmakhe / (50.3)
Par.?
*
kriyāsu caiva sarvāsu kṛtavān drupadena ha / (50.4)
Par.?
*
vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param / (50.5)
Par.?
*
dhṛṣṭadyumnastu pāñcālān siṃhanādena nādayan / (50.6)
Par.?
*
so 'dhyārohad rathavaraṃ tena samprayayau gṛham / (50.7)
Par.?
*
kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam // (50.8)
Par.?
dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ niveśanam / (51.1)
Par.?
*
droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ / (51.2)
Par.?
*
droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ / (51.3)
Par.?
*
paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ / (51.4)
Par.?
*
aho rājñaḥ prasīdeti prābruvan priyavādinaḥ / (51.5)
Par.?
*
mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam / (51.6)
Par.?
upākarod astrahetor bhāradvājaḥ pratāpavān // (51.7)
Par.?
amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ / (52.1)
Par.?
tathā tat kṛtavān droṇa ātmakīrtyanurakṣaṇāt / (52.2)
Par.?
*
sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ // (52.3)
Par.?
Duration=0.22658205032349 secs.