Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
tāpatya iti yad vākyam uktavān asi mām iha / (1.2) Par.?
tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam // (1.3) Par.?
tapatī nāma kā caiṣā tāpatyā yatkṛte vayam / (2.1) Par.?
kaunteyā hi vayaṃ sādho tattvam icchāmi veditum / (2.2) Par.?
*tat sarvaṃ tvam aśeṣeṇa tad brūhyaṅgāraparṇaka // (2.3) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam / (3.2) Par.?
viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām // (3.3) Par.?
gandharva uvāca / (4.1) Par.?
hanta te kathayiṣyāmi kathām etāṃ manoramām / (4.2) Par.?
yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara // (4.3) Par.?
uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ / (5.1) Par.?
tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama // (5.2) Par.?
ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā / (6.1) Par.?
etasya tapatī nāma babhūvāsadṛśī sutā // (6.2) Par.?
vivasvato vai kaunteya sāvitryavarajā vibho / (7.1) Par.?
viśrutā triṣu lokeṣu tapatī tapasā yutā // (7.2) Par.?
na devī nāsurī caiva na yakṣī na ca rākṣasī / (8.1) Par.?
nāpsarā na ca gandharvī tathārūpeṇa kācana // (8.2) Par.?
suvibhaktānavadyāṅgī svasitāyatalocanā / (9.1) Par.?
svācārā caiva sādhvī ca suveṣā caiva bhāminī // (9.2) Par.?
na tasyāḥ sadṛśaṃ kaṃcit triṣu lokeṣu bhārata / (10.1) Par.?
bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ // (10.2) Par.?
samprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām / (11.1) Par.?
*dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm / (11.2) Par.?
nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan // (11.3) Par.?
artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī / (12.1) Par.?
sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā // (12.2) Par.?
arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ / (13.1) Par.?
niyamair upavāsaiśca tapobhir vividhair api // (13.2) Par.?
śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ / (14.1) Par.?
aṃśumantaṃ samudyantaṃ pūjayāmāsa bhaktimān // (14.2) Par.?
tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi / (15.1) Par.?
tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim // (15.2) Par.?
dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām / (16.1) Par.?
nṛpottamāya kauravya viśrutābhijanāya vai // (16.2) Par.?
yathā hi divi dīptāṃśuḥ prabhāsayati tejasā / (17.1) Par.?
tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat // (17.2) Par.?
yathārcayanti cādityam udyantaṃ brahmavādinaḥ / (18.1) Par.?
tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ // (18.2) Par.?
sa somam ati kāntatvād ādityam ati tejasā / (19.1) Par.?
babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api // (19.2) Par.?
evaṃguṇasya nṛpatestathāvṛttasya kaurava / (20.1) Par.?
tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayam // (20.2) Par.?
sa kadācid atho rājā śrīmān uruyaśā bhuvi / (21.1) Par.?
cacāra mṛgayāṃ pārtha parvatopavane kila // (21.2) Par.?
carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ / (22.1) Par.?
mamāra rājñaḥ kaunteya girāvapratimo hayaḥ // (22.2) Par.?
sa mṛtāśvaścaran pārtha padbhyām eva girau nṛpaḥ / (23.1) Par.?
dadarśāsadṛśīṃ loke kanyām āyatalocanām // (23.2) Par.?
sa eka ekām āsādya kanyāṃ tām arimardanaḥ / (24.1) Par.?
tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ // (24.2) Par.?
sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam / (25.1) Par.?
punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām / (25.2) Par.?
*vapuṣā varcasā caiva śikhām iva vibhāvasoḥ / (25.3) Par.?
*prasannatvena kāntyā ca candrarekhām ivāmalām // (25.4) Par.?
giriprasthe tu sā yasmin sthitā svasitalocanā / (26.1) Par.?
*vibhrājamānā śuśubhe pratimeva hiraṇmayī / (26.2) Par.?
*tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ / (26.3) Par.?
sa savṛkṣakṣupalato hiraṇmaya ivābhavat / (26.4) Par.?
*tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām // (26.5) Par.?
avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ / (27.1) Par.?
avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam // (27.2) Par.?
janmaprabhṛti yat kiṃcid dṛṣṭavān sa mahīpatiḥ / (28.1) Par.?
rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiṃcana // (28.2) Par.?
tayā baddhamanaścakṣuḥ pāśair guṇamayaistadā / (29.1) Par.?
na cacāla tato deśād bubudhe na ca kiṃcana // (29.2) Par.?
asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam / (30.1) Par.?
lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam // (30.2) Par.?
evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā / (31.1) Par.?
kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇastadā // (31.2) Par.?
tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ / (32.1) Par.?
jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ // (32.2) Par.?
dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā / (33.1) Par.?
apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm // (33.2) Par.?
kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi / (34.1) Par.?
kathaṃ ca nirjane 'raṇye carasyekā śucismite // (34.2) Par.?
tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā / (35.1) Par.?
vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam // (35.2) Par.?
na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm / (36.1) Par.?
na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm // (36.2) Par.?
yā hi dṛṣṭā mayā kāścicchrutā vāpi varāṅganāḥ / (37.1) Par.?
na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini / (37.2) Par.?
*dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava / (37.3) Par.?
*vadanaṃ padmapatrākṣaṃ māṃ mathnātīva manmathaḥ // (37.4) Par.?
evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā / (38.1) Par.?
kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana // (38.2) Par.?
tato lālapyamānasya pārthivasyāyatekṣaṇā / (39.1) Par.?
saudāminīva sābhreṣu tatraivāntaradhīyata // (39.2) Par.?
tām anvicchan sa nṛpatiḥ paricakrāma tat tadā / (40.1) Par.?
vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā // (40.2) Par.?
apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca / (41.1) Par.?
niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata // (41.2) Par.?
Duration=0.15220189094543 secs.