Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1) Par.?
atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ / (1.2) Par.?
pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale // (1.3) Par.?
tasmin nipatite bhūmāvatha sā cāruhāsinī / (2.1) Par.?
punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam // (2.2) Par.?
athābabhāṣe kalyāṇī vācā madhurayā nṛpam / (3.1) Par.?
taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam / (3.2) Par.?
*uvāca madhuraṃ vākyaṃ tapatī prahasann iva // (3.3) Par.?
uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama / (4.1) Par.?
mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau // (4.2) Par.?
evam ukto 'tha nṛpatir vācā madhurayā tadā / (5.1) Par.?
dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām // (5.2) Par.?
atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ / (6.1) Par.?
manmathāgniparītātmā saṃdigdhākṣarayā girā // (6.2) Par.?
sādhu mām asitāpāṅge kāmārtaṃ mattakāśini / (7.1) Par.?
bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām // (7.2) Par.?
tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ / (8.1) Par.?
kāmaḥ kamalagarbhābhe pratividhyan na śāmyati // (8.2) Par.?
grastam evam anākrande bhadre kāmamahāhinā / (9.1) Par.?
sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane // (9.2) Par.?
tvayyadhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi / (10.1) Par.?
cārusarvānavadyāṅgi padmendusadṛśānane // (10.2) Par.?
na hyahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā / (11.1) Par.?
*kāmaḥ kamalapatrākṣi pratividhyati mām ayam / (11.2) Par.?
tasmāt kuru viśālākṣi mayyanukrośam aṅgane // (11.3) Par.?
bhaktaṃ mām asitāpāṅge na parityaktum arhasi / (12.1) Par.?
tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini / (12.2) Par.?
*tvaddarśanakṛtasnehaṃ manaścalati me bhṛśam / (12.3) Par.?
*na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye / (12.4) Par.?
*prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini / (12.5) Par.?
*dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane / (12.6) Par.?
*antargataṃ viśālākṣi vidhyati sma patatribhiḥ / (12.7) Par.?
*manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane / (12.8) Par.?
*prītisaṃyogayuktābhir adbhiḥ prahlādayasva me / (12.9) Par.?
*puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam / (12.10) Par.?
*tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ / (12.11) Par.?
*upaśāmaya kalyāṇi ātmadānena bhāvini // (12.12) Par.?
gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / (13.1) Par.?
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // (13.2) Par.?
tapatyuvāca / (14.1) Par.?
nāham īśātmano rājan kanyā pitṛmatī hyaham / (14.2) Par.?
mayi ced asti te prītir yācasva pitaraṃ mama // (14.3) Par.?
yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara / (15.1) Par.?
darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ // (15.2) Par.?
na cāham īśā dehasya tasmān nṛpatisattama / (16.1) Par.?
samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ // (16.2) Par.?
kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam / (17.1) Par.?
kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam // (17.2) Par.?
tasmād evaṃgate kāle yācasva pitaraṃ mama / (18.1) Par.?
ādityaṃ praṇipātena tapasā niyamena ca // (18.2) Par.?
sa cet kāmayate dātuṃ tava mām arimardana / (19.1) Par.?
bhaviṣyāmyatha te rājan satataṃ vaśavartinī // (19.2) Par.?
ahaṃ hi tapatī nāma sāvitryavarajā sutā / (20.1) Par.?
asya lokapradīpasya savituḥ kṣatriyarṣabha // (20.2) Par.?
Duration=0.075453996658325 secs.