UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3154
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1)
Par.?
evam uktvā tatastūrṇaṃ jagāmordhvam aninditā / (1.2)
Par.?
*
tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ / (1.3)
Par.?
*
prāskhalaccāsakṛd rājā punar utthāya dhāvati / (1.4)
Par.?
*
dhāvamānastu tapatīm adṛṣṭvaiva mahīpatiḥ / (1.5)
Par.?
sa tu rājā punar bhūmau tatraiva nipapāta ha / (1.6)
Par.?
*
anveṣamāṇaḥ sabalastaṃ rājānaṃ nṛpottamam // (1.7)
Par.?
amātyaḥ sānuyātrastu taṃ dadarśa mahāvane / (2.1)
Par.?
kṣitau nipatitaṃ kāle śakradhvajam ivocchritam // (2.2)
Par.?
taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau / (3.1)
Par.?
babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā // (3.2)
Par.?
tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ / (4.1)
Par.?
taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam // (4.2)
Par.?
bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam / (5.1)
Par.?
prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca // (5.2)
Par.?
amātyastaṃ samutthāpya babhūva vigatajvaraḥ / (6.1)
Par.?
uvāca cainaṃ kalyāṇyā vācā madhurayotthitam / (6.2)
Par.?
mā bhair manujaśārdūla bhadraṃ cāstu tavānagha // (6.3)
Par.?
kṣutpipāsāpariśrāntaṃ tarkayāmāsa taṃ nṛpam / (7.1)
Par.?
patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale // (7.2)
Par.?
vāriṇātha suśītena śirastasyābhyaṣecayat / (8.1) Par.?
aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā // (8.2)
Par.?
tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ / (9.1)
Par.?
sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā // (9.2)
Par.?
tatastasyājñayā rājño vipratasthe mahad balam / (10.1)
Par.?
sa tu rājā giriprasthe tasmin punar upāviśat / (10.2)
Par.?
*
cintayānastu tapatīṃ tadrūpākṛṣṭamānasaḥ / (10.3)
Par.?
*
unmattaka ivāsaṃjñastadāsīd bharatarṣabhaḥ // (10.4)
Par.?
tatastasmin girivare śucir bhūtvā kṛtāñjaliḥ / (11.1)
Par.?
ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau / (11.2)
Par.?
*
pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ // (11.3)
Par.?
jagāma manasā caiva vasiṣṭham ṛṣisattamam / (12.1)
Par.?
purohitam amitraghnastadā saṃvaraṇo nṛpaḥ // (12.2)
Par.?
naktaṃdinam athaikasthe sthite tasmiñ janādhipe / (13.1)
Par.?
athājagāma viprarṣistadā dvādaśame 'hani // (13.2)
Par.?
sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam / (14.1)
Par.?
divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ // (14.2)
Par.?
tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam / (15.1)
Par.?
ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā / (15.2)
Par.?
*
bhadraṃ te rājaśārdūla tapatī yācate hyaham / (15.3)
Par.?
*
vivasvatastadarthe cetyuktvāgād ṛṣisattamaḥ // (15.4)
Par.?
sa tasya manujendrasya paśyato bhagavān ṛṣiḥ / (16.1)
Par.?
ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ / (16.2)
Par.?
*
yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ // (16.3)
Par.?
sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ / (17.1)
Par.?
vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat // (17.2)
Par.?
tam uvāca mahātejā vivasvān munisattamam / (18.1)
Par.?
maharṣe svāgataṃ te 'stu kathayasva yathecchasi / (18.2)
Par.?
*
gandharvaḥ / (18.3)
Par.?
*
vasiṣṭhaḥ / (18.4)
Par.?
*
yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā / (18.6)
Par.?
*
aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam / (18.7)
Par.?
*
ajāya lokatrayabhāvanāya / (18.8)
Par.?
*
bhūtātmane gopataye vṛṣāya / (18.9)
Par.?
*
sūryāya sargapralayālayāya / (18.10)
Par.?
*
namo mahākāruṇikottamāya / (18.11)
Par.?
*
vivasvate jñānabhṛd antarātmane / (18.12)
Par.?
*
jagatpradīpāya jagaddhitaiṣiṇe / (18.13)
Par.?
*
svayaṃbhuve dīptasahasracakṣuṣe / (18.14)
Par.?
*
surottamāyāmitatejase namaḥ / (18.15)
Par.?
*
stuto 'smi varadaste 'haṃ varaṃ varaya suvrata / (18.16)
Par.?
*
stutistvayoktā bhaktānāṃ japyeyaṃ varado 'smyaham / (18.17)
Par.?
*
namaḥ savitre jagadekacakṣuṣe / (18.18)
Par.?
*
jagatprasūtisthitināśahetave / (18.19)
Par.?
*
trayīmayāya triguṇātmadhāriṇe / (18.20)
Par.?
*
viriñcinārāyaṇaśaṃkarātmane / (18.21)
Par.?
*
yad icchasi mahābhāga mattaḥ pravadatāṃ vara / (18.22)
Par.?
*
tat te dadyām abhipretaṃ yadyapi syāt sudurlabham / (18.23)
Par.?
*
evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata / (18.24)
Par.?
*
praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ // (18.25)
Par.?
Duration=0.14240503311157 secs.