Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
yaiṣā te tapatī nāma sāvitryavarajā sutā / (1.2) Par.?
tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso // (1.3) Par.?
sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ / (2.1) Par.?
yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama // (2.2) Par.?
gandharva uvāca / (3.1) Par.?
ityuktaḥ savitā tena dadānītyeva niścitaḥ / (3.2) Par.?
pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ // (3.3) Par.?
varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune / (4.1) Par.?
tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt // (4.2) Par.?
tataḥ sarvānavadyāṅgīṃ tapatīṃ tapanaḥ svayam / (5.1) Par.?
dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane / (5.2) Par.?
pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā // (5.3) Par.?
vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha / (6.1) Par.?
yatra vikhyātakīrtiḥ sa kurūṇām ṛṣabho 'bhavat // (6.2) Par.?
sa rājā manmathāviṣṭastadgatenāntarātmanā / (7.1) Par.?
dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm / (7.2) Par.?
vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau / (7.3) Par.?
*ruruce sādhikaṃ subhrūr āpatantī nabhastalāt / (7.4) Par.?
*saudāminīva vibhraṣṭā dyotayantī svatejasā // (7.5) Par.?
kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite / (8.1) Par.?
ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ // (8.2) Par.?
tapasārādhya varadaṃ devaṃ gopatim īśvaram / (9.1) Par.?
lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā // (9.2) Par.?
tatastasmin giriśreṣṭhe devagandharvasevite / (10.1) Par.?
jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ // (10.2) Par.?
vasiṣṭhenābhyanujñātastasminn eva dharādhare / (11.1) Par.?
so 'kāmayata rājarṣir vihartuṃ saha bhāryayā // (11.2) Par.?
tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca / (12.1) Par.?
ādideśa mahīpālastam eva sacivaṃ tadā / (12.2) Par.?
*atha dattvā mahīpāle tapatīṃ tāṃ manoramām / (12.3) Par.?
*tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe // (12.4) Par.?
nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame / (13.1) Par.?
so 'pi rājā girau tasmin vijahārāmaropamaḥ // (13.2) Par.?
tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca / (14.1) Par.?
reme tasmin girau rājā tayaiva saha bhāryayā // (14.2) Par.?
tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ / (15.1) Par.?
na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ / (15.2) Par.?
*tatastasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama / (15.3) Par.?
*prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ / (15.4) Par.?
*tasmiṃstathāvidhe kāle vartamāne sudāruṇe / (15.5) Par.?
*nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan / (15.6) Par.?
*tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ / (15.7) Par.?
*gṛhāṇi samparityajya babhramuḥ pradiśo diśaḥ / (15.8) Par.?
*tatastasmin pure rāṣṭre tyaktadāraparigrahāḥ / (15.9) Par.?
*parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ // (15.10) Par.?
tat kṣudhārtair nirānandaiḥ śavabhūtaistadā naraiḥ / (16.1) Par.?
abhavat pretarājasya puraṃ pretair ivāvṛtam / (16.2) Par.?
*snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam // (16.3) Par.?
tatastat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ / (17.1) Par.?
abhyapadyata dharmātmā vasiṣṭho rājasattamam // (17.2) Par.?
taṃ ca pārthivaśārdūlam ānayāmāsa tat puram / (18.1) Par.?
tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ // (18.2) Par.?
tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā / (19.1) Par.?
tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ / (19.2) Par.?
*pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ // (19.3) Par.?
tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā / (20.1) Par.?
tena pārthivamukhyena bhāvitaṃ bhāvitātmanā // (20.2) Par.?
tato dvādaśa varṣāṇi punar īje narādhipaḥ / (21.1) Par.?
patnyā tapatyā sahito yathā śakro marutpatiḥ // (21.2) Par.?
evam āsīn mahābhāgā tapatī nāma paurvikī / (22.1) Par.?
tava vaivasvatī pārtha tāpatyastvaṃ yayā mataḥ // (22.2) Par.?
tasyāṃ saṃjanayāmāsa kuruṃ saṃvaraṇo nṛpaḥ / (23.1) Par.?
tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato 'rjuna / (23.2) Par.?
*daśa varṣasahasrāṇi vihṛtya sa tayā saha / (23.3) Par.?
*abhiṣicya kuruṃ rājye tapastaptvā tapodhanaḥ / (23.4) Par.?
*ādityalokaṃ ca tato jagāma bharatarṣabha / (23.5) Par.?
*kurūdbhavā yato yūyaṃ kauravāḥ kuravastathā / (23.6) Par.?
*pauravā ājamīḍhāśca bhāratā bharatarṣabha / (23.7) Par.?
*tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam / (23.8) Par.?
*purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām // (23.9) Par.?
Duration=0.11024689674377 secs.