Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ / (1.2) Par.?
vasator āśrame puṇye śaṃsa naḥ sarvam eva tat // (1.3) Par.?
gandharva uvāca / (2.1) Par.?
idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate / (2.2) Par.?
pārtha sarveṣu lokeṣu yathāvat tan nibodha me // (2.3) Par.?
kanyakubje mahān āsīt pārthivo bharatarṣabha / (3.1) Par.?
gādhīti viśruto loke satyadharmaparāyaṇaḥ // (3.2) Par.?
tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ / (4.1) Par.?
viśvāmitra iti khyāto babhūva ripumardanaḥ // (4.2) Par.?
sa cacāra sahāmātyo mṛgayāṃ gahane vane / (5.1) Par.?
mṛgān vidhyan varāhāṃśca ramyeṣu marudhanvasu // (5.2) Par.?
vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ / (6.1) Par.?
ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati // (6.2) Par.?
tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / (7.1) Par.?
viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā // (7.2) Par.?
pādyārghyācamanīyena svāgatena ca bhārata / (8.1) Par.?
tathaiva pratijagrāha vanyena haviṣā tathā // (8.2) Par.?
tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ / (9.1) Par.?
uktā kāmān prayaccheti sā kāmān duduhe tataḥ / (9.2) Par.?
*bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ / (9.3) Par.?
*niṣṭhānnāni ca sūpāṃśca dadhikulyāstathaiva ca / (9.4) Par.?
*kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā / (9.5) Par.?
*bhojanāni mahārhāṇi tatra tatra sahasraśaḥ / (9.6) Par.?
*ikṣūn madhu ca lājāṃśca maireyāṃśca varāsavān / (9.7) Par.?
*vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ // (9.8) Par.?
grāmyāraṇyā oṣadhīśca duduhe paya eva ca / (10.1) Par.?
ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam // (10.2) Par.?
bhojanīyāni peyāni bhakṣyāṇi vividhāni ca / (11.1) Par.?
lehyānyamṛtakalpāni coṣyāṇi ca tathārjuna / (11.2) Par.?
*ratnāni ca mahārhāṇi vāsāṃsi vividhāni ca // (11.3) Par.?
taiḥ kāmaiḥ sarvasampūrṇaiḥ pūjitaḥ sa mahīpatiḥ / (12.1) Par.?
sāmātyaḥ sabalaścaiva tutoṣa sa bhṛśaṃ nṛpaḥ / (12.2) Par.?
*śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ / (12.3) Par.?
*śubhānyetāni dhenūnām āyatāni pracakṣate / (12.4) Par.?
*pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām / (12.5) Par.?
*lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā / (12.6) Par.?
*pṛthūnyetāni śasyante dhenūnāṃ pañca sūribhiḥ / (12.7) Par.?
*maṇḍūkasyaivam ucchūne [... au2 Zeichenjh] yasyāḥ ṣaḍāyatām // (12.8) Par.?
ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām / (13.1) Par.?
maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām // (13.2) Par.?
suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām / (14.1) Par.?
puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām / (14.2) Par.?
*supuṣṭāṅgīṃ suyonikām / (14.3) Par.?
*saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām / (14.4) Par.?
*dṛṣṭvā gṛṣṭim ṛṣer bhūpo // (14.5) Par.?
abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm / (15.1) Par.?
abravīcca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā // (15.2) Par.?
arbudena gavāṃ brahman mama rājyena vā punaḥ / (16.1) Par.?
nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune // (16.2) Par.?
vasiṣṭha uvāca / (17.1) Par.?
devatātithipitrartham ājyārthaṃ ca payasvinī / (17.2) Par.?
adeyā nandinīyaṃ me rājyenāpi tavānagha // (17.3) Par.?
viśvāmitra uvāca / (18.1) Par.?
kṣatriyo 'haṃ bhavān viprastapaḥsvādhyāyasādhanaḥ / (18.2) Par.?
brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu / (18.3) Par.?
*ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ // (18.4) Par.?
arbudena gavāṃ yastvaṃ na dadāsi mamepsitām / (19.1) Par.?
svadharmaṃ na prahāsyāmi nayiṣye te balena gām / (19.2) Par.?
*kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ / (19.3) Par.?
*tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ / (19.4) Par.?
*atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca / (19.5) Par.?
*āyattam agnihotraṃ ca ātithyaṃ ca na saṃśayaḥ / (19.6) Par.?
*bahunā kiṃ pralāpena na dāsye kāmadohinīm // (19.7) Par.?
vasiṣṭha uvāca / (20.1) Par.?
balasthaścāsi rājā ca bāhuvīryaśca kṣatriyaḥ / (20.2) Par.?
yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya / (20.3) Par.?
*ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi / (20.4) Par.?
*agnihotrī ca gauḥ patnī prajāraṇir anuttamā // (20.5) Par.?
gandharva uvāca / (21.1) Par.?
evam uktastadā pārtha viśvāmitro balād iva / (21.2) Par.?
haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām / (21.3) Par.?
*sā tadā hriyamāṇā ca viśvāmitrabalair balāt // (21.4) Par.?
kaśādaṇḍapratihatā kālyamānā tatastataḥ / (22.1) Par.?
hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī // (22.2) Par.?
āgamyābhimukhī pārtha tasthau bhagavadunmukhī / (23.1) Par.?
bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ / (23.2) Par.?
*balāni teṣāṃ nirdhūya chittvā pāśanibandhanam / (23.3) Par.?
*āśramān naiva gacchantī humbhārāvair nanāda ca // (23.4) Par.?
vasiṣṭha uvāca / (24.1) Par.?
śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ / (24.2) Par.?
balāddhriyasi me nandi kṣamāvān brāhmaṇo hyaham / (24.3) Par.?
*viśvāmitreṇa nandini kiṃ kartavyaṃ mayā tatra / (24.4) Par.?
*athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ / (24.5) Par.?
*sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ // (24.6) Par.?
gandharva uvāca / (25.1) Par.?
sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha / (25.2) Par.?
viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat // (25.3) Par.?
gaur uvāca / (26.1) Par.?
pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat / (26.2) Par.?
*upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm / (26.3) Par.?
viśvāmitrabalair ghorair bhagavan kim upekṣase // (26.4) Par.?
gandharva uvāca / (27.1) Par.?
evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ / (27.2) Par.?
na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ // (27.3) Par.?
vasiṣṭha uvāca / (28.1) Par.?
kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam / (28.2) Par.?
kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate // (28.3) Par.?
gaur uvāca / (29.1) Par.?
kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase / (29.2) Par.?
atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt // (29.3) Par.?
vasiṣṭha uvāca / (30.1) Par.?
na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate / (30.2) Par.?
dṛḍhena dāmnā baddhvaiṣa vatsaste hriyate balāt / (30.3) Par.?
*yena kenāpyupāyena tvayā vatso nivāryatām // (30.4) Par.?
gandharva uvāca / (31.1) Par.?
sthīyatām iti tacchrutvā vasiṣṭhasya payasvinī / (31.2) Par.?
ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā // (31.3) Par.?
krodharaktekṣaṇā sā gaur hambhāravaghanasvanā / (32.1) Par.?
viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ // (32.2) Par.?
kaśāgradaṇḍābhihatā kālyamānā tatastataḥ / (33.1) Par.?
krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe // (33.2) Par.?
āditya iva madhyāhne krodhadīptavapur babhau / (34.1) Par.?
aṅgāravarṣaṃ muñcantī muhur vāladhito mahat // (34.2) Par.?
asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān / (35.1) Par.?
*yonideśācca yavanāñśakṛddeśācchakāṃstathā / (35.2) Par.?
mūtrataścāsṛjaccāpi yavanān krodhamūrchitā / (35.3) Par.?
*barbarāṃścaiva pārśvataḥ / (35.4) Par.?
*prāṇataḥ prāsṛjacceyam // (35.5) Par.?
puṇḍrān kirātān dramiḍān siṃhalān barbarāṃstathā / (36.1) Par.?
*cibukāṃśca pulindāṃśca cīnān hūṇān sakeralān / (36.2) Par.?
tathaiva daradān mlecchān phenataḥ sā sasarja ha // (36.3) Par.?
tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā / (37.1) Par.?
nānāvaraṇasaṃchannair nānāyudhadharaistathā / (37.2) Par.?
avākīryata saṃrabdhair viśvāmitrasya paśyataḥ // (37.3) Par.?
ekaikaśca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ / (38.1) Par.?
astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ / (38.2) Par.?
prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ / (38.3) Par.?
*tasya taccaturaṅgaṃ vai balaṃ paramaduḥsaham / (38.4) Par.?
*prabhagnaṃ sarvato ghoraṃ payasvinyā vivarjitam // (38.5) Par.?
na ca prāṇair viyujyanta kecit te sainikāstadā / (39.1) Par.?
viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha / (39.2) Par.?
*sā gaustat sakalaṃ sainyaṃ kālayāmāsa dūrataḥ // (39.3) Par.?
viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam / (40.1) Par.?
krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata / (40.2) Par.?
*viśvāmitrastato dṛṣṭvā krodhāviṣṭaḥ sa rodasī / (40.3) Par.?
*vavarṣa śaravarṣāṇi vasiṣṭhe munisattame / (40.4) Par.?
*ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ / (40.5) Par.?
*viśvāmitraprayuktāṃstān vaiṇavena vyamocayat / (40.6) Par.?
*vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave / (40.7) Par.?
*viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ / (40.8) Par.?
*divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā / (40.9) Par.?
*āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca / (40.10) Par.?
*visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute / (40.11) Par.?
*astrāṇi sarvato jvālā visṛjantaḥ prapedire / (40.12) Par.?
*yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ / (40.13) Par.?
*vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā / (40.14) Par.?
*yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan / (40.15) Par.?
*tataste bhasmasād bhūtāḥ patanti sma mahītale / (40.16) Par.?
*apohya divyānyastrāṇi vasiṣṭho vākyam abravīt / (40.17) Par.?
*nirjito 'si mahārāja durātman gādhinandana / (40.18) Par.?
*yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite / (40.19) Par.?
*viśvāmitrastathā cokto vasiṣṭhena narādhipaḥ / (40.20) Par.?
*novāca kiṃcid vrīḍāḍhyo vidrāvitamahābalaḥ // (40.21) Par.?
dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā / (41.1) Par.?
viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt // (41.2) Par.?
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / (42.1) Par.?
balābalaṃ viniścitya tapa eva paraṃ balam // (42.2) Par.?
sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam / (43.1) Par.?
bhogāṃśca pṛṣṭhataḥ kṛtvā tapasyeva mano dadhe // (43.2) Par.?
sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā / (44.1) Par.?
tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca / (44.2) Par.?
apibacca sutaṃ somam indreṇa saha kauśikaḥ / (44.3) Par.?
*evaṃvīryastu rājarṣir viprarṣiḥ saṃbabhūva ha // (44.4) Par.?
Duration=0.37316393852234 secs.