Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vasiṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1) Par.?
tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ / (1.2) Par.?
nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ // (1.3) Par.?
so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā / (2.1) Par.?
vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn // (2.2) Par.?
atha cintāṃ samāpede punaḥ pauravanandana / (3.1) Par.?
ambhasyasyā nimajjeyam iti duḥkhasamanvitaḥ // (3.2) Par.?
tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ / (4.1) Par.?
tasyā jale mahānadyā nimamajja suduḥkhitaḥ // (4.2) Par.?
atha chittvā nadī pāśāṃstasyāribalamardana / (5.1) Par.?
samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat // (5.2) Par.?
uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ / (6.1) Par.?
vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ / (6.2) Par.?
*sā vipāśeti vikhyātā nadī lokeṣu bhārata / (6.3) Par.?
*ṛṣestasya naravyāghra vacanāt tasya dhīmataḥ / (6.4) Par.?
*uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ // (6.5) Par.?
śoke buddhiṃ tataścakre na caikatra vyatiṣṭhata / (7.1) Par.?
so 'gacchat parvatāṃścaiva saritaśca sarāṃsi ca // (7.2) Par.?
tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā / (8.1) Par.?
caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat / (8.2) Par.?
*majjayāmāsa śokārto maraṇe kṛtaniścayaḥ // (8.3) Par.?
sā tam agnisamaṃ vipram anucintya saridvarā / (9.1) Par.?
śatadhā vidrutā yasmācchatadrur iti viśrutā // (9.2) Par.?
tataḥ sthalagataṃ dṛṣṭvā tatrāpyātmānam ātmanā / (10.1) Par.?
martuṃ na śakyam ityuktvā punar evāśramaṃ yayau / (10.2) Par.?
*sa gatvā vividhāñ śailān deśān bahuvidhāṃstathā // (10.3) Par.?
vadhvādṛśyantyānugata āśramābhimukho vrajan / (11.1) Par.?
atha śuśrāva saṃgatyā vedādhyayananiḥsvanam / (11.2) Par.?
pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam // (11.3) Par.?
anuvrajati ko nveṣa mām ityeva ca so 'bravīt / (12.1) Par.?
ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata / (12.2) Par.?
śakter bhāryā mahābhāga tapoyuktā tapasvinī // (12.3) Par.?
vasiṣṭha uvāca / (13.1) Par.?
putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ / (13.2) Par.?
purā sāṅgasya vedasya śakter iva mayā śrutaḥ // (13.3) Par.?
adṛśyantyuvāca / (14.1) Par.?
ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te / (14.2) Par.?
samā dvādaśa tasyeha vedān abhyasato mune // (14.3) Par.?
gandharva uvāca / (15.1) Par.?
evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / (15.2) Par.?
asti saṃtānam ityuktvā mṛtyoḥ pārtha nyavartata // (15.3) Par.?
tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha / (16.1) Par.?
kalmāṣapādam āsīnaṃ dadarśa vijane vane // (16.2) Par.?
sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata / (17.1) Par.?
āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam // (17.2) Par.?
adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ / (18.1) Par.?
bhayasaṃvignayā vācā vasiṣṭham idam abravīt // (18.2) Par.?
asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ / (19.1) Par.?
pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ // (19.2) Par.?
taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaścana / (20.1) Par.?
tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara // (20.2) Par.?
trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt / (21.1) Par.?
rakṣo 'ttum iha hyāvāṃ nūnam etaccikīrṣati // (21.2) Par.?
Duration=0.17676091194153 secs.