Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
mā bhaiḥ putri na bhetavyaṃ rakṣasaste kathaṃcana / (1.2) Par.?
naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam // (1.3) Par.?
rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi / (2.1) Par.?
sa eṣo 'smin vanoddeśe nivasatyatibhīṣaṇaḥ // (2.2) Par.?
gandharva uvāca / (3.1) Par.?
tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ / (3.2) Par.?
vārayāmāsa tejasvī huṃkāreṇaiva bhārata // (3.3) Par.?
mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā / (4.1) Par.?
mokṣayāmāsa vai ghorād rākṣasād rājasattamam // (4.2) Par.?
sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā / (5.1) Par.?
grasta āsīd gṛheṇeva parvakāle divākaraḥ // (5.2) Par.?
rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat / (6.1) Par.?
tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ // (6.2) Par.?
pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ / (7.1) Par.?
uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam // (7.2) Par.?
saudāso 'haṃ mahābhāga yājyaste dvijasattama / (8.1) Par.?
asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te // (8.2) Par.?
vasiṣṭha uvāca / (9.1) Par.?
vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat / (9.2) Par.?
brāhmaṇāṃśca manuṣyendra māvamaṃsthāḥ kadācana // (9.3) Par.?
rājovāca / (10.1) Par.?
nāvamaṃsyāmyahaṃ brahman kadācid brāhmaṇarṣabhān / (10.2) Par.?
tvannideśe sthitaḥ śaśvat pūjayiṣyāmyahaṃ dvijān // (10.3) Par.?
ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama / (11.1) Par.?
tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara // (11.2) Par.?
apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi / (12.1) Par.?
śīlarūpaguṇopetām ikṣvākukulavṛddhaye // (12.2) Par.?
gandharva uvāca / (13.1) Par.?
dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha / (13.2) Par.?
vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ // (13.3) Par.?
tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha / (14.1) Par.?
khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ // (14.2) Par.?
taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayustadā / (15.1) Par.?
vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram // (15.2) Par.?
acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām / (16.1) Par.?
viveśa sahitastena vasiṣṭhena mahātmanā // (16.2) Par.?
dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ / (17.1) Par.?
puṣyeṇa sahitaṃ kāle divākaram ivoditam // (17.2) Par.?
sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ / (18.1) Par.?
ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ // (18.2) Par.?
saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam / (19.1) Par.?
manaḥ prahlādayāmāsa tasya tat puram uttamam // (19.2) Par.?
tuṣṭapuṣṭajanākīrṇā sā purī kurunandana / (20.1) Par.?
aśobhata tadā tena śakreṇevāmarāvatī // (20.2) Par.?
tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm / (21.1) Par.?
tasya rājña ājñayā devī vasiṣṭham upacakrame // (21.2) Par.?
ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha / (22.1) Par.?
devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ // (22.2) Par.?
atha tasyāṃ samutpanne garbhe sa munisattamaḥ / (23.1) Par.?
rājñābhivāditastena jagāma punar āśramam // (23.2) Par.?
dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā / (24.1) Par.?
sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam // (24.2) Par.?
dvādaśe 'tha tato varṣe sa jajñe manujarṣabha / (25.1) Par.?
aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat // (25.2) Par.?
Duration=0.15508008003235 secs.