Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3177
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharva uvāca / (1.1) Par.?
āśramasthā tataḥ putram adṛśyantī vyajāyata / (1.2) Par.?
śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam // (1.3) Par.?
jātakarmādikāstasya kriyāḥ sa munipuṃgavaḥ / (2.1) Par.?
pautrasya bharataśreṣṭha cakāra bhagavān svayam // (2.2) Par.?
parāsuśca yatastena vasiṣṭhaḥ sthāpitastadā / (3.1) Par.?
garbhasthena tato loke parāśara iti smṛtaḥ // (3.2) Par.?
amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā / (4.1) Par.?
janmaprabhṛti tasmiṃśca pitarīva vyavartata // (4.2) Par.?
sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata / (5.1) Par.?
mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa // (5.2) Par.?
tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ / (6.1) Par.?
adṛśyantyaśrupūrṇākṣī śṛṇvantī tam uvāca ha // (6.2) Par.?
mā tāta tāta tāteti na te tāto mahāmuniḥ / (7.1) Par.?
rakṣasā bhakṣitastāta tava tāto vanāntare // (7.2) Par.?
manyase yaṃ tu tāteti naiṣa tātastavānagha / (8.1) Par.?
āryastveṣa pitā tasya pitustava mahātmanaḥ // (8.2) Par.?
sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ / (9.1) Par.?
sarvalokavināśāya matiṃ cakre mahāmanāḥ // (9.2) Par.?
taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ / (10.1) Par.?
*ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ / (10.2) Par.?
vasiṣṭho vārayāmāsa hetunā yena tacchṛṇu // (10.3) Par.?
vasiṣṭha uvāca / (11.1) Par.?
kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau / (11.2) Par.?
yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ // (11.3) Par.?
sa tān agrabhujastāta dhānyena ca dhanena ca / (12.1) Par.?
somānte tarpayāmāsa vipulena viśāṃ patiḥ // (12.2) Par.?
tasmin nṛpatiśārdūle svaryāte 'tha kadācana / (13.1) Par.?
babhūva tatkuleyānāṃ dravyakāryam upasthitam // (13.2) Par.?
te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha / (14.1) Par.?
yāciṣṇavo 'bhijagmustāṃstāta bhārgavasattamān // (14.2) Par.?
bhūmau tu nidadhuḥ kecid bhṛgavo dhanam akṣayam / (15.1) Par.?
daduḥ kecid dvijātibhyo jñātvā kṣatriyato bhayam // (15.2) Par.?
bhṛgavastu daduḥ kecit teṣāṃ vittaṃ yathepsitam / (16.1) Par.?
kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt // (16.2) Par.?
tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā / (17.1) Par.?
khanatādhigataṃ vittaṃ kenacid bhṛguveśmani / (17.2) Par.?
tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ // (17.3) Par.?
avamanya tataḥ kopād bhṛgūṃstāñ śaraṇāgatān / (18.1) Par.?
nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ / (18.2) Par.?
ā garbhād anukṛntantaśceruścaiva vasuṃdharām // (18.3) Par.?
tata ucchidyamāneṣu bhṛguṣvevaṃ bhayāt tadā / (19.1) Par.?
bhṛgupatnyo giriṃ tāta himavantaṃ prapedire // (19.2) Par.?
tāsām anyatamā garbhaṃ bhayād dadhāra taijasam / (20.1) Par.?
ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye / (20.2) Par.?
*tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā / (20.3) Par.?
*gatvaikā kathayāmāsa kṣatriyāṇām upahvare / (20.4) Par.?
*tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ / (20.5) Par.?
dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā // (20.6) Par.?
atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha / (21.1) Par.?
muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ / (21.2) Par.?
tataścakṣurviyuktāste giridurgeṣu babhramuḥ // (21.3) Par.?
tataste moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ / (22.1) Par.?
brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām // (22.2) Par.?
ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ / (23.1) Par.?
jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ // (23.2) Par.?
bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam / (24.1) Par.?
upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ // (24.2) Par.?
saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi / (25.1) Par.?
punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi // (25.2) Par.?
Duration=0.13311004638672 secs.