UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3180
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇyuvāca / (1.1)
Par.?
nāhaṃ gṛhṇāmi vastāta dṛṣṭīr nāsti ruṣānvitā / (1.2) Par.?
ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ // (1.3)
Par.?
tena cakṣūṃṣi vastāta nūnaṃ kopān mahātmanā / (2.1)
Par.?
smaratā nihatān bandhūn ādattāni na saṃśayaḥ // (2.2)
Par.?
garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ / (3.1)
Par.?
tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ // (3.2)
Par.?
ṣaḍaṅgaścākhilo veda imaṃ garbhastham eva hi / (4.1)
Par.?
viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā // (4.2)
Par.?
so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati / (5.1)
Par.?
tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ // (5.2)
Par.?
tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam / (6.1)
Par.?
ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati // (6.2)
Par.?
gandharva uvāca / (7.1)
Par.?
evam uktāstataḥ sarve rājānaste tam ūrujam / (7.2)
Par.?
ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ // (7.3)
Par.?
anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ / (8.1)
Par.?
sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata // (8.2)
Par.?
cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ / (9.1)
Par.?
bhārgavastu munir mene sarvalokaparābhavam // (9.2)
Par.?
sa cakre tāta lokānāṃ vināśāya mahāmanāḥ / (10.1)
Par.?
sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ // (10.2)
Par.?
icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ / (11.1)
Par.?
sarvalokavināśāya tapasā mahataidhitaḥ // (11.2)
Par.?
tāpayāmāsa lokān sa sadevāsuramānuṣān / (12.1)
Par.?
tapasogreṇa mahatā nandayiṣyan pitāmahān // (12.2)
Par.?
tatastaṃ pitarastāta vijñāya bhṛgusattamam / (13.1)
Par.?
pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ // (13.2)
Par.?
aurva dṛṣṭaḥ prabhāvaste tapasograsya putraka / (14.1)
Par.?
prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ // (14.2)
Par.?
nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ / (15.1)
Par.?
vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām // (15.2)
Par.?
āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat / (16.1)
Par.?
tadāsmābhir vadhastāta kṣatriyair īpsitaḥ svayam // (16.2)
Par.?
nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani / (17.1)
Par.?
vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ / (17.2)
Par.?
kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha / (17.3)
Par.?
*
yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat // (17.4)
Par.?
yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ / (18.1)
Par.?
tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ // (18.2)
Par.?
ātmahā ca pumāṃstāta na lokāṃllabhate śubhān / (19.1)
Par.?
tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ / (19.2)
Par.?
*
etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara // (19.3)
Par.?
na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi / (20.1)
Par.?
niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt // (20.2)
Par.?
na hi naḥ kṣatriyāḥ kecin na lokāḥ sapta putraka / (21.1)
Par.?
dūṣayanti tapastejaḥ krodham utpatitaṃ jahi // (21.2)
Par.?
Duration=0.084084033966064 secs.