Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*gandharvaḥ / (1.1) Par.?
*punaścaiva mahātejā viśvāmitrajighāṃsayā / (1.2) Par.?
*agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ / (1.3) Par.?
*vāsiṣṭhasaṃbhṛtaścāgnir viśvāmitrahitaiṣiṇā / (1.4) Par.?
*tejasā vahnitulyena grastaḥ skandena dhīmatā // (1.5) Par.?
arjuna uvāca / (2.1) Par.?
rājñā kalmāṣapādena gurau brahmavidāṃ vare / (2.2) Par.?
kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā // (2.3) Par.?
jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā / (3.1) Par.?
agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā / (3.2) Par.?
*adharmiṣṭhaṃ vasiṣṭhena kṛtaṃ cāpi purā sakhe / (3.3) Par.?
*tatra me saṃśayo jātaḥ kāryākāryaviniścaye / (3.4) Par.?
kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ // (3.5) Par.?
gandharva uvāca / (4.1) Par.?
dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi / (4.2) Par.?
vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam // (4.3) Par.?
kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ / (5.1) Par.?
śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā // (5.2) Par.?
sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ / (6.1) Par.?
nirjagāma purād rājā sahadāraḥ paraṃtapaḥ // (6.2) Par.?
araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame / (7.1) Par.?
nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam // (7.2) Par.?
nānāgulmalatācchannaṃ nānādrumasamāvṛtam / (8.1) Par.?
araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman // (8.2) Par.?
sa kadācit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ / (9.1) Par.?
dadarśa suparikliṣṭaḥ kasmiṃścid vananirjhare / (9.2) Par.?
brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau // (9.3) Par.?
tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau / (10.1) Par.?
tayośca dravator vipraṃ jagṛhe nṛpatir balāt // (10.2) Par.?
dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata / (11.1) Par.?
śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata // (11.2) Par.?
ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ / (12.1) Par.?
apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ / (12.2) Par.?
*vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana / (12.3) Par.?
*yena tvayā purā viṣṇustoṣitaḥ śubhakarmaṇā / (12.4) Par.?
*ātmānaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam / (12.5) Par.?
*tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā // (12.6) Par.?
śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi / (13.1) Par.?
ṛtukāle tu samprāpte bhartrāsmyadya samāgatā // (13.2) Par.?
akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān / (14.1) Par.?
prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām // (14.2) Par.?
evaṃ vikrośamānāyāstasyāḥ sa sunṛśaṃsakṛt / (15.1) Par.?
bhartāraṃ bhakṣayāmāsa vyāghro mṛgam ivepsitam // (15.2) Par.?
tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi / (16.1) Par.?
so 'gniḥ samabhavad dīptastaṃ ca deśaṃ vyadīpayat // (16.2) Par.?
tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā / (17.1) Par.?
kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā // (17.2) Par.?
yasmān mamākṛtārthāyāstvayā kṣudra nṛśaṃsavat / (18.1) Par.?
prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ // (18.2) Par.?
tasmāt tvam api durbuddhe macchāpaparivikṣataḥ / (19.1) Par.?
patnīm ṛtāvanuprāpya sadyastyakṣyasi jīvitam / (19.2) Par.?
*tena prasādyamānā sā prasādam akarot tadā // (19.3) Par.?
yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ / (20.1) Par.?
tena saṃgamya te bhāryā tanayaṃ janayiṣyati / (20.2) Par.?
sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama // (20.3) Par.?
evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā / (21.1) Par.?
tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam // (21.2) Par.?
vasiṣṭhaśca mahābhāgaḥ sarvam etad apaśyata / (22.1) Par.?
jñānayogena mahatā tapasā ca paraṃtapa / (22.2) Par.?
*na cāpyatra mahābāho adharmaḥ pratipadyate / (22.3) Par.?
*brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati / (22.4) Par.?
*yadā tu kāmato gacchet paranārīṃ naro nṛpa / (22.5) Par.?
*tadāsya paradāroktam adharmasya phalaṃ bhavet / (22.6) Par.?
*apakalkastu rājendra nistīryaitad dvijottamaḥ / (22.7) Par.?
*nānyato bharataśreṣṭha sa hi lokagurur yataḥ // (22.8) Par.?
muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ / (23.1) Par.?
ṛtukāle 'bhipatito madayantyā nivāritaḥ // (23.2) Par.?
na hi sasmāra nṛpatistaṃ śāpaṃ śāpamohitaḥ / (24.1) Par.?
devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ / (24.2) Par.?
taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā // (24.3) Par.?
etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat / (25.1) Par.?
svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ / (25.2) Par.?
*yadā kalmāṣapādastu rākṣasatvam avāpa saḥ / (25.3) Par.?
*tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat / (25.4) Par.?
*yadā kalmāṣapādastu rākṣasatvaṃ visṛṣṭavān / (25.5) Par.?
*tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat / (25.6) Par.?
*evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat // (25.7) Par.?
Duration=0.17723107337952 secs.