Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
asmākam anurūpo vai yaḥ syād gandharva vedavit / (1.2) Par.?
purohitastam ācakṣva sarvaṃ hi viditaṃ tava // (1.3) Par.?
gandharva uvāca / (2.1) Par.?
yavīyān devalasyaiṣa vane bhrātā tapasyati / (2.2) Par.?
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha // (2.3) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi / (3.2) Par.?
gandharvāya tadā prīto vacanaṃ cedam abravīt // (3.3) Par.?
tvayyeva tāvat tiṣṭhantu hayā gandharvasattama / (4.1) Par.?
karmakāle grahīṣyāmi svasti te 'stviti cābravīt // (4.2) Par.?
te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāśca ha / (5.1) Par.?
ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire // (5.2) Par.?
tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te / (6.1) Par.?
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata // (6.2) Par.?
tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ / (7.1) Par.?
pādyena phalamūlena paurohityena caiva ha // (7.2) Par.?
te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ / (8.1) Par.?
taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram // (8.2) Par.?
mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā / (9.1) Par.?
nāthavantam ivātmānaṃ menire bharatarṣabhāḥ // (9.2) Par.?
sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ / (10.1) Par.?
tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ // (10.2) Par.?
vīrāṃstu sa hi tān mene prāptarājyān svadharmataḥ / (11.1) Par.?
buddhivīryabalotsāhair yuktān devān ivāparān // (11.2) Par.?
kṛtasvastyayanāstena tataste manujādhipāḥ / (12.1) Par.?
menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram // (12.2) Par.?
*vedaviccaiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ / (13.1) Par.?
*tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā / (13.2) Par.?
*mantraiśca vividhair dhaumyastulya āsīd bṛhaspateḥ / (13.3) Par.?
*sa cāpi viprastān mene svabhāvābhyadhikān bhuvi // (13.4) Par.?
Duration=0.065248012542725 secs.