Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ parasparaṃ spardhamānāḥ sametāḥ / (1.2) Par.?
astraṃ balaṃ cātmani manyamānāḥ sarve samutpetur ahaṃkṛtena // (1.3) Par.?
rūpeṇa vīryeṇa kulena caiva dharmeṇa caivāpi ca yauvanena / (2.1) Par.?
samṛddhadarpā madavegabhinnā mattā yathā haimavatā gajendrāḥ // (2.2) Par.?
parasparaṃ spardhayā prekṣamāṇāḥ saṃkalpajenāpi pariplutāṅgāḥ / (3.1) Par.?
kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ // (3.2) Par.?
te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām / (4.1) Par.?
cakāśire parvatarājakanyām umāṃ yathā devagaṇāḥ sametāḥ // (4.2) Par.?
kandarpabāṇābhinipīḍitāṅgāḥ kṛṣṇāgataiste hṛdayair narendrāḥ / (5.1) Par.?
raṅgāvatīrṇā drupadātmajārthaṃ dveṣyān hi cakruḥ suhṛdo 'pi tatra // (5.2) Par.?
athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca / (6.1) Par.?
sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca // (6.2) Par.?
daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca / (7.1) Par.?
viśvāvasur nāradaparvatau ca gandharvamukhyāśca sahāpsarobhiḥ // (7.2) Par.?
halāyudhastatra ca keśavaśca vṛṣṇyandhakāścaiva yathā pradhānāḥ / (8.1) Par.?
prekṣāṃ sma cakrur yadupuṃgavāste sthitāśca kṛṣṇasya mate babhūvuḥ // (8.2) Par.?
dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān / (9.1) Par.?
bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ // (9.2) Par.?
śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau / (10.1) Par.?
śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa // (10.2) Par.?
anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ / (11.1) Par.?
vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ // (11.2) Par.?
tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau / (12.1) Par.?
tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ / (12.2) Par.?
*devāśca sarve sagaṇāḥ sametās tāṃ draṣṭukāmā vasavo 'śvinau ca / (12.3) Par.?
*rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca / (12.4) Par.?
*viśvāvasur nāradaparvatau ca devarṣayaścāpsarasāṃ gaṇāśca // (12.5) Par.?
devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam / (13.1) Par.?
divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam // (13.2) Par.?
mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam / (14.1) Par.?
vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam / (14.2) Par.?
*samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ // (14.3) Par.?
tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ / (15.1) Par.?
*sakarṇaduryodhanaśālvaśalyadrauṇāyanikrāthasunīthavakrāḥ / (15.2) Par.?
*kaliṅgavaṅgādhipapāṇḍyapauṇḍrā videharājo yavanādhipaśca / (15.3) Par.?
*anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ / (15.4) Par.?
*kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste / (15.5) Par.?
*anukramaṃ vikramasattvayuktā balena vīryeṇa ca nardamānāḥ / (15.6) Par.?
tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum // (15.7) Par.?
te vikramantaḥ sphuratā dṛḍhena niṣkṛṣyamāṇā dhanuṣā narendrāḥ / (16.1) Par.?
viceṣṭamānā dharaṇītalasthā dīnā adṛśyanta vibhagnacittāḥ / (16.2) Par.?
*gataujasaḥ srastakirīṭahārā viniḥśvasantaḥ śamayāṃbabhūvuḥ / (16.3) Par.?
*pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā / (16.4) Par.?
*jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā // (16.5) Par.?
hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca / (17.1) Par.?
kṛṣṇānimittaṃ vinivṛttabhāvaṃ rājñāṃ tadā maṇḍalam ārtam āsīt / (17.2) Par.?
*sarvān nṛpāṃstān prasamīkṣya karṇo dhanurdharāṇāṃ pravaro jagāma / (17.3) Par.?
*uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān / (17.4) Par.?
*dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām / (17.5) Par.?
*dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram / (17.6) Par.?
*dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam / (17.7) Par.?
*sāmarṣahāsaṃ prasamīkṣya sūryaṃ tatyāja karṇaḥ sphuritaṃ dhanustat / (17.8) Par.?
*evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ / (17.9) Par.?
*cedīnām adhipo vīro balavān antakopamaḥ / (17.10) Par.?
*damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ / (17.11) Par.?
*dhanur ādāyamānastu jānubhyām agaman mahīm / (17.12) Par.?
*tato rājā mahāvīryo jarāsaṃdho mahābalaḥ / (17.13) Par.?
*dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ / (17.14) Par.?
*dhanuṣā pīḍyamānastu jānubhyām agaman mahīm / (17.15) Par.?
*tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān / (17.16) Par.?
*tataḥ śalyo mahāvīryo madrarājo mahābalaḥ / (17.17) Par.?
*tad apyāropyamāṇastu jānubhyām agaman mahīm / (17.18) Par.?
*tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ / (17.19) Par.?
*saṃrambhāt krośamātre tu rājāno 'nye bhayāturāḥ / (17.20) Par.?
*tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ / (17.21) Par.?
*dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat / (17.22) Par.?
*kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / (17.23) Par.?
*mattavāraṇatāmrākṣo mattavāraṇavegavān / (17.24) Par.?
*dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat / (17.25) Par.?
*trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ / (17.26) Par.?
*dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ / (17.27) Par.?
*evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ / (17.28) Par.?
*cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ / (17.29) Par.?
*dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ / (17.30) Par.?
*nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca / (17.31) Par.?
*tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ / (17.32) Par.?
*mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ / (17.33) Par.?
*utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ / (17.34) Par.?
*vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat / (17.35) Par.?
*sa babhau dhanur ādāya śakraścāpadharo yathā / (17.36) Par.?
*sa tadāropayāmāsa tilamātre hyatāḍayat / (17.37) Par.?
*āropyamāṇastad rājā dhanuṣā balinā tadā / (17.38) Par.?
*mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ / (17.39) Par.?
*sa yayau tāḍitastena vrīḍann iva narādhipaḥ / (17.40) Par.?
*tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat / (17.41) Par.?
*sa papāta mahīṃ raṅgād ardhayojanadūrataḥ / (17.42) Par.?
*tathaivāgāt svakaṃ rājyaṃ paścād anavalokayan / (17.43) Par.?
*tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ / (17.44) Par.?
*dhanurabhyāśam āgamya tolayāmāsa tad dhanuḥ / (17.45) Par.?
*taṃ cāpyāropyamāṇaṃ tad romamātre 'bhyatāḍayat / (17.46) Par.?
*tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ / (17.47) Par.?
*jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā / (17.48) Par.?
*na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān / (17.49) Par.?
*vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca // (17.50) Par.?
tasmiṃstu saṃbhrāntajane samāje nikṣiptavādeṣu narādhipeṣu / (18.1) Par.?
kuntīsuto jiṣṇur iyeṣa kartuṃ sajyaṃ dhanustat saśaraṃ sa vīraḥ // (18.2) Par.?
Duration=0.23544096946716 secs.