UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
14 parallel or similar passage(s) in this chapter
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ / (1.2)
Par.?
gatāṃ raivatake kanyāṃ viditvā janamejaya / (1.3)
Par.?
vaiśaṃpāyanaḥ / (1.4)
Par.?
śrībhagavān / (1.5)
Par.?
vaiśaṃpāyanaḥ / (1.6)
Par.?
vaiśaṃpāyanaḥ / (1.9)
Par.?
cintayānastato bhadrām upaviṣṭaḥ śilātale / (1.10)
Par.?
ramaṇīye vanoddeśe bahupādapasaṃvṛte / (1.11)
Par.?
sālatālāśvakarṇaiśca bakulair arjunaistathā / (1.12)
Par.?
campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā / (1.13)
Par.?
karṇikārair aśokaiśca aṅkolair atimuktakaiḥ / (1.14)
Par.?
evamādibhir anyaiśca saṃvṛte sa śilātale / (1.15)
Par.?
punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm / (1.16)
Par.?
yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha / (1.17)
Par.?
baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca / (1.18)
Par.?
pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham / (1.19)
Par.?
bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca / (1.20)
Par.?
tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat / (1.21)
Par.?
tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ / (1.22)
Par.?
vṛṣṇayo vinayopetāḥ parivāryopatasthire / (1.23)
Par.?
tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ / (1.24)
Par.?
āsyatām āsyatāṃ sarvai ramaṇīye śilātale / (1.25)
Par.?
ityevam uktā yatinā prītāste yādavarṣabhāḥ / (1.26)
Par.?
upopaviviśuḥ sarve susvāgatam iti bruvan / (1.27)
Par.?
tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ / (1.28)
Par.?
ākāraṃ gūhamānastu kuśalapraśnam abravīt / (1.29)
Par.?
sarvatra kuśalaṃ coktvā baladevo 'bravīd idam / (1.30)
Par.?
prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi / (1.31)
Par.?
tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara / (1.32)
Par.?
parvatāṃścaiva tīrthāni vanānyāyatanāni ca / (1.33)
Par.?
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / (1.34)
Par.?
āpagānāṃ vanānāṃ ca kathayāmāsa yādave / (1.35)
Par.?
tāḥ kathāḥ kathayann eva kathānte janamejaya / (1.36)
Par.?
kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat / (1.37)
Par.?
śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat / (1.38)
Par.?
tatastu yādavāḥ sarve mantrayanti sma bhārata / (1.39)
Par.?
ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ / (1.40)
Par.?
āvāsaṃ kam upāśritya vaseta nirupadravaḥ / (1.41)
Par.?
ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ / (1.42)
Par.?
dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam / (1.43)
Par.?
ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ / (1.44)
Par.?
yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ / (1.45)
Par.?
varṣarātranivāsārtham āgato naḥ puraṃ prati / (1.46)
Par.?
sthāne yasmin nivasati tan me brūhi janārdana / (1.47)
Par.?
tvayi sthite mahābhāga paravān asmi dharmataḥ / (1.48)
Par.?
svayaṃ tu rucire sthāne vasatām iti māṃ vada / (1.49)
Par.?
suprītastena vākyena pariṣvajya janārdanam / (1.50)
Par.?
baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ / (1.51)
Par.?
ārāme tu vased dhīmāṃścaturo varṣamāsakān / (1.52)
Par.?
kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ / (1.53)
Par.?
latāgṛheṣu vasatām iti me dhīyate matiḥ / (1.54)
Par.?
labdhānujñāstvayā tatra manyante sarvayādavāḥ / (1.55)
Par.?
balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ / (1.56)
Par.?
kanyāpurasamīpe tu na yuktam iti me matiḥ / (1.57)
Par.?
guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ / (1.58)
Par.?
tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava / (1.59)
Par.?
śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana / (1.60)
Par.?
ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ / (1.61)
Par.?
dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ / (1.62)
Par.?
yatiliṅgadharo hyeṣa ko vijānāti mānasam / (1.63)
Par.?
tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham / (1.64)
Par.?
nivedaya subhadrāyai madvākyaparicoditaḥ / (1.65)
Par.?
bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya / (1.66)
Par.?
sa tatheti pratijñāya sahito yatinā hariḥ / (1.67)
Par.?
kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat / (1.68)
Par.?
parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau / (1.69)
Par.?
tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam / (1.70)
Par.?
praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam / (1.71)
Par.?
pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ / (1.72)
Par.?
hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam / (1.73)
Par.?
manoratho mahān eṣa hṛdi naḥ parivartate / (1.74)
Par.?
kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam / (1.75)
Par.?
iti cintayamānānāṃ pārtho duḥkham apānudat / (1.76)
Par.?
prāptam ajñātapūjābhir uttamābhir apūjayat / (1.77)
Par.?
sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam / (1.78)
Par.?
sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt / (1.79)
Par.?
ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ / (1.80)
Par.?
prāpnotu satataṃ pūjāṃ tava kanyāpure vasan / (1.81)
Par.?
āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā / (1.82)
Par.?
tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā / (1.83)
Par.?
eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ / (1.84)
Par.?
sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī / (1.85)
Par.?
purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ / (1.86)
Par.?
te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ / (1.87)
Par.?
tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ / (1.88)
Par.?
kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini / (1.89)
Par.?
sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām / (1.90)
Par.?
toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham / (1.91)
Par.?
evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ / (1.92)
Par.?
uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ / (1.93)
Par.?
tasya sarvaguṇopetāṃ vāsudevasahodarām / (1.94)
Par.?
paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ / (1.95)
Par.?
gūhayann iva cākāram ālokya varavarṇinīm / (1.96)
Par.?
dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ / (1.97)
Par.?
na kṛṣṇāṃ rūpato mene vāsudevasahodarām / (1.98)
Par.?
prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām / (1.99)
Par.?
atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ / (1.100)
Par.?
na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ / (1.101)
Par.?
krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām / (1.102)
Par.?
prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ / (1.103)
Par.?
pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ / (1.104)
Par.?
samutpattiḥ prabhāvaśca gadena kathitaḥ purā / (1.105)
Par.?
śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā / (1.106)
Par.?
upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā / (1.107)
Par.?
kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati / (1.108)
Par.?
pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām / (1.109)
Par.?
anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ / (1.110)
Par.?
arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan / (1.111)
Par.?
jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan / (1.112)
Par.?
arjunasya samo vīrye bhava tāta dhanurdharaḥ / (1.113)
Par.?
tasmāt subhadrā cakame pauruṣād bharatarṣabham / (1.114)
Par.?
satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā / (1.115)
Par.?
cāraṇātithisaṃghānāṃ gadasya ca niśamya sā / (1.116)
Par.?
adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe / (1.117)
Par.?
kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam / (1.118)
Par.?
taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati / (1.119)
Par.?
abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā / (1.120)
Par.?
pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata / (1.121)
Par.?
bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau / (1.122)
Par.?
pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata / (1.123)
Par.?
yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham / (1.124)
Par.?
tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā / (1.125)
Par.?
sā kadācid upāsīnaṃ papraccha kurunandanam / (1.126)
Par.?
kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham / (1.127)
Par.?
sarāṃsi saritaścaiva vanāni ca kathaṃ yate / (1.128)
Par.?
diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā / (1.129)
Par.?
sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan / (1.130)
Par.?
uvāca paramaprītastasyā bahu tathā kathāḥ / (1.131)
Par.?
niśamya vividhaṃ tasya loke caritam ātmanaḥ / (1.132)
Par.?
kathāparigato bhāvaḥ kanyāyāḥ samapadyata / (1.133)
Par.?
parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham / (1.134)
Par.?
rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata / (1.135)
Par.?
yatinā caratā lokān khāṇḍavaprasthavāsinī / (1.136)
Par.?
kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā / (1.137)
Par.?
bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ / (1.138)
Par.?
kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ / (1.139)
Par.?
nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ / (1.140)
Par.?
niyame kāmabhogānāṃ vartamānaḥ priyetare / (1.141)
Par.?
kva nu pārthaścaratyadya bahvīr durvasatīr vasan / (1.142)
Par.?
sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ / (1.143)
Par.?
kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ / (1.144)
Par.?
niśamya vacanaṃ tasyāstām uvāca hasann iva / (1.145)
Par.?
ārye pṛthā ca kuśalā saputrā ca sahasnuṣā / (1.146)
Par.?
prīyate paśyatī putrān kurukṣetraṃ ca paśyatī / (1.147)
Par.?
anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ / (1.148)
Par.?
dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ / (1.149)
Par.?
paśyantī satataṃ kasmān nābhijānāsi mādhavi / (1.150)
Par.?
niśamya vacanaṃ tasya vāsudevasahodarā / (1.151)
Par.?
niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā / (1.152)
Par.?
tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ / (1.153)
Par.?
arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ / (1.154)
Par.?
yathā tava gato bhāvaḥ śravaṇān mayi bhāmini / (1.155)
Par.?
tvadgataḥ satataṃ bhāvastathā śataguṇo mama / (1.156)
Par.?
praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ / (1.157)
Par.?
satyavān iva sāvitryā bhaviṣyāmi patistava / (1.158)
Par.?
evam uktvā tataḥ pārthaḥ praviveśa latāgṛham / (1.159)
Par.?
tataḥ subhadrā lalitā lajjābhāvasamanvitā / (1.160)
Par.?
mumoha śayane divye śayānā natathocitā / (1.161)
Par.?
kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā / (1.162)
Par.?
śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune / (1.163)
Par.?
tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ / (1.164)
Par.?
āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ / (1.165)
Par.?
subhadrāpi na ca svasthā pārthaṃ prati babhūva sā / (1.166)
Par.?
kṛśā vivarṇavadanā cintāśokaparāyaṇā / (1.167)
Par.?
niḥśvāsaparamā bhadrā mānasena manasvinī / (1.168)
Par.?
na śayyāsanabhogeṣu ratiṃ vindati kenacit / (1.169)
Par.?
na naktaṃ na divā śete babhūvonmattadarśanā / (1.170)
Par.?
evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt / (1.171)
Par.?
mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane / (1.172)
Par.?
nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe / (1.173)
Par.?
paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi / (1.174)
Par.?
evam uktvā ca sā mātā bhadrāyāḥ priyakāminī / (1.175)
Par.?
nivedayāmāsa tadā bhadrām ānakadundubheḥ / (1.176)
Par.?
rahasyekāsanā tatra bhadrāsvastheti cābravīt / (1.177)
Par.?
ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ / (1.178)
Par.?
akrūrāya ca kṛṣṇāya āhukāya ca sātyake / (1.179)
Par.?
nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ / (1.180)
Par.?
vasudevastu tacchrutvā akrūrāhukayostadā / (1.181)
Par.?
nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā / (1.182)
Par.?
idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam / (1.183)
Par.?
akrūraścograsenaśca satyakaśca gadena ca / (1.184)
Par.?
pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha / (1.185)
Par.?
rukmiṇī satyabhāmā ca devakī rohiṇī tathā / (1.186)
Par.?
vāsudevena sahitāḥ purohitamate sthitāḥ / (1.187)
Par.?
vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata / (1.188)
Par.?
ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata / (1.189)
Par.?
vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ / (1.190)
Par.?
mahādevasya pūjārthaṃ mahotsavam iti bruvan / (1.191)
Par.?
catustriṃśadahorātraṃ subhadrārtipraśāntaye / (1.192)
Par.?
nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ / (1.193)
Par.?
itaścaturthe tvahani antardvīpaṃ tu gamyatām / (1.194)
Par.?
sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ / (1.195)
Par.?
gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ / (1.196)
Par.?
evam uktāstu te sarve tathā cakruśca sarvaśaḥ / (1.197)
Par.?
tataḥ sarvadaśārhāṇām antardvīpe tu bhārata / (1.198)
Par.?
catustriṃśadahorātraṃ babhūva paramotsavaḥ / (1.199)
Par.?
kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ / (1.200)
Par.?
samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ / (1.201)
Par.?
yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha / (1.202)
Par.?
samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ / (1.203)
Par.?
tatastvaritam āgamya dāśārhagaṇapūjitam / (1.204)
Par.?
subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt / (1.205)
Par.?
kṛtyavān dvādaśāhāni sthātā sa bhagavān iha / (1.206)
Par.?
sthā3. sg., periphr. fut.
tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati / (1.207)
Par.?
tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ / (1.208)
Par.?
tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ / (1.209)
Par.?
tvam evāsmanmatenāsya maharṣer vaśavartinī / (1.210)
Par.?
kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca / (1.211)
Par.?
tasya cātithimukhyasya sarveṣāṃ ca tapasvinām / (1.212)
Par.?
saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī / (1.213)
Par.?
evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ / (1.214)
Par.?
yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ / (1.215)
Par.?
tatastad dvīpam āsādya dānadharmaparāyaṇāḥ / (1.216)
Par.?
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.217)
Par.?
saptayojanavistāra āyato daśayojanam / (1.218)
Par.?
babhūva sa mahādvīpaḥ saparvatamahāvanaḥ / (1.219)
Par.?
setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām / (1.220)
Par.?
vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ / (1.221)
Par.?
vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ / (1.222)
Par.?
babhūva paramopetastriviṣṭapa ivāmaraiḥ / (1.223)
Par.?
catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ / (1.224)
Par.?
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.225)
Par.?
vicitramālyābharaṇāścitrarūpānulepanāḥ / (1.226)
Par.?
vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ / (1.227)
Par.?
sunṛttagītavāditrai ramamāṇāstato 'bhavan / (1.228)
Par.?
tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani / (1.229)
Par.?
subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata / (1.230)
Par.?
vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ / (1.231)
Par.?
viniścitya tataḥ pārthaḥ subhadrām idam abravīt / (1.232)
Par.?
śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam / (1.233)
Par.?
kanyāyāstu pitā bhrātā mātā mātula eva ca / (1.234)
Par.?
pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ / (1.235)
Par.?
mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ / (1.236)
Par.?
antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ / (1.237)
Par.?
mama caiva viśālākṣi videśasthāstu bāndhavāḥ / (1.238)
Par.?
tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet / (1.239)
Par.?
samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ / (1.240)
Par.?
teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā / (1.241)
Par.?
varam āhūya vidhinā pitṛdattā yathārthine / (1.242)
Par.?
sā patnī tu budhair uktā sā tu vaśyā pativratā / (1.243)
Par.?
bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca / (1.244)
Par.?
dāre sthite gṛhītā sā bhāryā ceti budhair matā / (1.245)
Par.?
dharmato varayitvā tu ānīya svaṃ niveśanam / (1.246)
Par.?
nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet / (1.247)
Par.?
janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ / (1.248)
Par.?
dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ / (1.249)
Par.?
catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ / (1.250)
Par.?
gāndharveṇa vivāhena rāgāt putrārthakāraṇāt / (1.251)
Par.?
ātmanānugṛhītā yā sā tu vaśyā prajāvatī / (1.252)
Par.?
gāndharvastu kriyāhīno rāgād eva pravartate / (1.253)
Par.?
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ / (1.254)
Par.?
mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā / (1.255)
Par.?
ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ / (1.256)
Par.?
karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai / (1.257)
Par.?
vivāhasya viśālākṣi praśastaṃ cottarāyaṇam / (1.258)
Par.?
vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca / (1.259)
Par.?
nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi / (1.260)
Par.?
lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā / (1.261)
Par.?
maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi / (1.262)
Par.?
sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati / (1.263)
Par.?
bhagavān astam abhyeti tapanastapatāṃ varaḥ / (1.264)
Par.?
nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt / (1.265)
Par.?
dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet / (1.266)
Par.?
manobhavena kāmena mohitaṃ mā pralāpinam / (1.267)
Par.?
prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi / (1.268)
Par.?
arjunasya vacaḥ śrutvā cintayantī janārdanam / (1.269)
Par.?
novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā / (1.270)
Par.?
rāgonmādapralāpī syād arjuno jayatāṃ varaḥ / (1.271)
Par.?
cintayāmāsa pitaraṃ praviśya ca latāgṛham / (1.272)
Par.?
cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ / (1.273)
Par.?
sahito nāradādyaistu munisiddhāpsarogaṇaiḥ / (1.274)
Par.?
arundhatyā vasiṣṭhena ājagāma kuśasthalīm / (1.275)
Par.?
cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ / (1.276)
Par.?
nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā / (1.277)
Par.?
sahākrūreṇa śininā satyakena gadena ca / (1.278)
Par.?
vasudevena devakyā āhukena ca dhīmatā / (1.279)
Par.?
ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ / (1.280)
Par.?
pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ / (1.281)
Par.?
kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ / (1.282)
Par.?
vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha / (1.283)
Par.?
āhuko vasudevaśca sahākrūraḥ sasātyakiḥ / (1.284)
Par.?
abhipraṇamya śirasā pākaśāsanam abruvan / (1.285)
Par.?
devadeva namaste 'stu lokanātha jagatpate / (1.286)
Par.?
vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho / (1.287)
Par.?
kṛtaprasādāstu vayaṃ tava vākyena viśvajit / (1.288)
Par.?
evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ / (1.289)
Par.?
mahendraśāsanāt sarve sahitāśca maharṣibhiḥ / (1.290)
Par.?
vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ / (1.291)
Par.?
arundhatī śacī devī rukmiṇī devakī tathā / (1.292)
Par.?
divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan / (1.293)
Par.?
maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ / (1.294)
Par.?
puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune / (1.295)
Par.?
abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim / (1.296)
Par.?
lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ / (1.297)
Par.?
kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ / (1.298)
Par.?
bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam / (1.299)
Par.?
putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ / (1.300)
Par.?
śacī devī tathā bhadrām arundhatyādibhistadā / (1.301)
Par.?
kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ / (1.302)
Par.?
sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan / (1.303)
Par.?
paulomīm iva manyante subhadrāṃ devayoṣitaḥ / (1.304)
Par.?
tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ / (1.305)
Par.?
tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam / (1.306)
Par.?
yathā tasyaiva hi pitā śacyā iva śatakratuḥ / (1.307)
Par.?
sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā / (1.308)
Par.?
pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā / (1.309)
Par.?
subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ / (1.310)
Par.?
ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ / (1.311)
Par.?
evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ / (1.312)
Par.?
āmantrya yādavān sarve viprajagmur yathāgatam / (1.313)
Par.?
yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā / (1.314)
Par.?
vāsudevastadā pārtham uvāca yadunandanaḥ / (1.315)
Par.?
dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha / (1.316)
Par.?
māmakaṃ ratham āruhya sainyasugrīvayojitam / (1.317)
Par.?
subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa / (1.318)
Par.?
yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata / (1.319)
Par.?
yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe / (1.320)
Par.?
evam uktvā pracakrāma antardvīpaṃ janārdanaḥ / (1.321)
Par.?
kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā / (1.322)
Par.?
tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ / (1.323)
Par.?
sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ / (1.324)
Par.?
abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ / (1.325)
Par.?
sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām / (1.326)
Par.?
dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm / (1.327)
Par.?
sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam / (1.328)
Par.?
udyatsahasradīptāṃśuḥ śaradīva divākaraḥ / (1.329)
Par.?
sā tu taṃ manujavyāghram anuraktā manasvinī / (1.330)
Par.?
kanyāpuragatā bhūtvā tatparā samapadyata / (1.331)
Par.?
vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ / (1.332)
Par.?
viniścitya tayā pārthaḥ subhadrām idam abravīt / (1.333)
Par.?
dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya / (1.334)
Par.?
bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām / (1.335)
Par.?
ātmanaśca samuddiśya mahāvratasamāpanam / (1.336)
Par.?
gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam / (1.337)
Par.?
tejobalajavopetai ratnair hayavarottamaiḥ / (1.338)
Par.?
sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya / (1.339)
Par.?
krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha / (1.340)
Par.?
kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca / (1.341)
Par.?
anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca / (1.342)
Par.?
sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ / (1.343)
Par.?
arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī / (1.344)
Par.?
jagāma nṛpater veśma sakhībhistvaritā saha / (1.345)
Par.?
krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt / (1.346)
Par.?
rathenānena yāsyāmi mahāvratasamāpanam / (1.347)
Par.?
sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ / (1.348)
Par.?
subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan / (1.349)
Par.?
rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti / (1.350)
Par.?
yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām / (1.351)
Par.?
yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī / (1.352)
Par.?
kṣipram ādāya kalyāṇī subhadrārjunam abravīt / (1.353)
Par.?
ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt / (1.354)
Par.?
svasti yāhi yathākāmaṃ kurūn kauravanandana / (1.355)
Par.?
nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā / (1.356)
Par.?
brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu / (1.357)
Par.?
snehavanti ca bhojyāni pradadāvīpsitāni ca / (1.358)
Par.?
yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca / (1.359)
Par.?
tarpitā vividhair bhakṣyaistānyavāpya vasūni ca / (1.360)
Par.?
brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ / (1.361)
Par.?
subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ / (1.362)
Par.?
raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi / (1.363)
Par.?
tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī / (1.364)
Par.?
sodarā vāsudevasya kṛtasvastyayanā hayān / (1.365)
Par.?
varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ / (1.366)
Par.?
āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ / (1.367)
Par.?
mahendradattamukuṭaṃ tathā hyābharaṇāni ca / (1.368)
Par.?
alaṃkṛtya tu kaunteyaḥ prayātum upacakrame / (1.369)
Par.?
tataḥ kanyāpure ghoṣastumulaḥ samapadyata / (1.370)
Par.?
dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam / (1.371)
Par.?
abhīśuhastāṃ suśroṇīm arjunena rathe sthitām / (1.372)
Par.?
ūcuḥ kanyāpure kanyā vāsudevasahodarām / (1.373)
Par.?
sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi / (1.374)
Par.?
vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam / (1.375)
Par.?
sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare / (1.376)
Par.?
yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ / (1.377)
Par.?
upapannastvayā vīraḥ sarvalokamahārathaḥ / (1.378)
Par.?
svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te / (1.379)
Par.?
evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā / (1.380)
Par.?
bhadrā bhadrajavopetān punar aśvān acodayat / (1.381)
Par.?
tataścāmarahastā sā sakhī kubjāṅganābhavat / (1.382)
Par.?
tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam / (1.383)
Par.?
dadṛśustaṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam / (1.384)
Par.?
subhadrāsaṃgṛhītasya rathasya mahato ravam / (1.385)
Par.?
meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ / (1.386)
Par.?
subhadrayā ca sampanne tiṣṭhan rathavare 'rjunaḥ / (1.387)
Par.?
prababhau parayopetaḥ kailāsa iva gaṅgayā / (1.388)
Par.?
pārthaḥ subhadrāsahito virarāja mahārathaḥ / (1.389)
Par.?
pārthasyeva pitā śakro yathā śacyā samanvitaḥ / (1.390)
Par.?
subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm / (1.391)
Par.?
cakruḥ kilakilāśabdam āsādya bahavo janāḥ / (1.392)
Par.?
dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī / (1.393)
Par.?
abhikāmā sakāmena pārthena saha gacchati / (1.394)
Par.?
athāpare hi saṃkruddhā gṛhṇīta ghnata māciram / (1.395)
Par.?
iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt / (1.396)
Par.?
sa tena janaghoṣeṇa vīro gaja ivārditaḥ / (1.397)
Par.?