UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3199
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi / (1.2)
Par.?
*
tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt / (1.3)
Par.?
*
guror iṅgitam ājñāya dharmarājasya dhīmataḥ / (1.4)
Par.?
athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ / (1.5)
Par.?
*
tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam // (1.6)
Par.?
udakrośan vipramukhyā vidhunvanto 'jināni ca / (2.1)
Par.?
dṛṣṭvā samprasthitaṃ pārtham indraketusamaprabham // (2.2)
Par.?
kecid āsan vimanasaḥ kecid āsan mudā yutāḥ / (3.1)
Par.?
āhuḥ parasparaṃ kecin nipuṇā buddhijīvinaḥ // (3.2)
Par.?
yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ / (4.1)
Par.?
nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ // (4.2)
Par.?
tat kathaṃ tvakṛtāstreṇa prāṇato durbalīyasā / (5.1)
Par.?
baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ / (5.2)
Par.?
*
sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet // (5.3)
Par.?
avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu / (6.1)
Par.?
karmaṇyasminn asaṃsiddhe cāpalād aparīkṣite // (6.2)
Par.?
yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt / (7.1)
Par.?
prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat // (7.2)
Par.?
nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ / (8.1)
Par.?
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām / (8.2)
Par.?
*
kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ / (8.3)
Par.?
*
parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ // (8.4)
Par.?
kecid āhur yuvā śrīmān nāgarājakaropamaḥ / (9.1)
Par.?
pīnaskandhorubāhuśca dhairyeṇa himavān iva / (9.2)
Par.?
*
siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ // (9.3)
Par.?
saṃbhāvyam asmin karmedam utsāhāccānumīyate / (10.1)
Par.?
śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet // (10.2)
Par.?
na ca tad vidyate kiṃcit karma lokeṣu yad bhavet / (11.1)
Par.?
brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu // (11.2)
Par.?
abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ / (12.1)
Par.?
durbalā hi balīyāṃso viprā hi brahmatejasā // (12.2)
Par.?
brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran / (13.1)
Par.?
sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam / (13.2)
Par.?
*
jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi / (13.3)
Par.?
*
pītaḥ samudro 'gastyena agādho brahmatejasā / (13.4)
Par.?
*tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān / (13.5) Par.?
*
āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ / (13.6)
Par.?
*
vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā / (13.7)
Par.?
*
sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā / (13.8)
Par.?
*
dhanurvede ca vede ca yogeṣu vividheṣu ca / (13.9)
Par.?
*
na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet / (13.10)
Par.?
*
mantrayogabalenāpi mahatātmabalena vā / (13.11)
Par.?
*
jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ // (13.12)
Par.?
evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ / (14.1)
Par.?
arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ / (14.2)
Par.?
*
samavartata tān sarvāñ śṛṇvan devendranandanaḥ / (14.3)
Par.?
*
arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt / (14.4)
Par.?
*
etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim / (14.5)
Par.?
*
tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ / (14.6)
Par.?
*
brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā / (14.7)
Par.?
*
eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama / (14.8)
Par.?
*
tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ / (14.9)
Par.?
*
tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ / (14.10)
Par.?
*
tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ // (14.11)
Par.?
sa tad dhanuḥ parikramya pradakṣiṇam athākarot / (15.1)
Par.?
praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ / (15.2)
Par.?
*
īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā / (15.3)
Par.?
*
yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ / (15.4)
Par.?
*
tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt / (15.5)
Par.?
*
tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ // (15.6)
Par.?
sajyaṃ ca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃkhyān / (16.1)
Par.?
vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham // (16.2)
Par.?
tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ / (17.1)
Par.?
puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ // (17.2)
Par.?
celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ / (18.1)
Par.?
*
nanandur nanṛtuścātra dhūnvanto vyajanāni ca / (18.2)
Par.?
*
nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim / (18.3)
Par.?
*
kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ / (18.4)
Par.?
nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ // (18.5)
Par.?
śatāṅgāni ca tūryāṇi vādakāścāpyavādayan / (19.1)
Par.?
sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ // (19.2)
Par.?
taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ / (20.1)
Par.?
sahasainyaśca pārthasya sāhāyyārtham iyeṣa saḥ // (20.2)
Par.?
tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / (21.1)
Par.?
āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām // (21.2)
Par.?
viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya / (22.1)
Par.?
*
cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī / (22.2)
Par.?
*
svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā / (22.3)
Par.?
*
madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā / (22.4)
Par.?
ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī / (22.5)
Par.?
*
tad dāma pauṣpaṃ kṣitipālamadhye nyastaṃ tayā tasya kaṇṭhe tadānīm / (22.6)
Par.?
*
gatvā tu paścāt prasamīkṣya kṛṣṇā pārthasya vakṣasyaviśaṅkamānā / (22.7)
Par.?
*
kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye / (22.8)
Par.?
*
śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam / (22.9)
Par.?
*
uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī / (22.10)
Par.?
*
rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi / (22.11)
Par.?
*
sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām / (22.12)
Par.?
*
vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā // (22.13)
Par.?
sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ / (23.1)
Par.?
raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ // (23.2)
Par.?
Duration=0.13594198226929 secs.