UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3205
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane / (1.2)
Par.?
kopa āsīn mahīpānām ālokyānyonyam antikāt // (1.3)
Par.?
asmān ayam atikramya tṛṇīkṛtya ca saṃgatān / (2.1)
Par.?
dātum icchati viprāya draupadīṃ yoṣitāṃ varām / (2.2)
Par.?
*
avajñāyeha vṛddhatvaṃ kālikā vinipātyate / (2.3)
Par.?
*
avaropyeha vṛkṣaṃ tu phalakāle nipātyate / (2.4)
Par.?
*
avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā // (2.5)
Par.?
nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate / (3.1)
Par.?
na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ // (3.2)
Par.?
hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam / (4.1)
Par.?
ayaṃ hi sarvān āhūya satkṛtya ca narādhipān / (4.2)
Par.?
guṇavad bhojayitvā ca tataḥ paścād vinindati // (4.3)
Par.?
asmin rājasamāvāye devānām iva saṃnaye / (5.1)
Par.?
kim ayaṃ sadṛśaṃ kaṃcin nṛpatiṃ naiva dṛṣṭavān // (5.2)
Par.?
na ca vipreṣvadhīkāro vidyate varaṇaṃ prati / (6.1)
Par.?
svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ // (6.2)
Par.?
atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati / (7.1)
Par.?
agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ // (7.2)
Par.?
brāhmaṇo yadi vā bālyāllobhād vā kṛtavān idam / (8.1)
Par.?
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana // (8.2)
Par.?
brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca / (9.1)
Par.?
putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam // (9.2)
Par.?
avamānabhayād etat svadharmasya ca rakṣaṇāt / (10.1)
Par.?
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ // (10.2)
Par.?
ityuktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ / (11.1)
Par.?
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan // (11.2)
Par.?
tān gṛhītaśarāvāpān kruddhān āpatato nṛpān / (12.1)
Par.?
drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ / (12.2)
Par.?
*
na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt / (12.3)
Par.?
*
jagāma drupado viprāñ śamārthī pratyapadyata // (12.4)
Par.?
vegenāpatatastāṃstu prabhinnān iva vāraṇān / (13.1) Par.?
pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau // (13.2)
Par.?
tataḥ samutpetur udāyudhāste mahīkṣito baddhatalāṅgulitrāḥ / (14.1)
Par.?
jighāṃsamānāḥ kururājaputrāvamarṣayanto 'rjunabhīmasenau // (14.2)
Par.?
tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ / (15.1)
Par.?
utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ // (15.2)
Par.?
taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram / (16.1)
Par.?
tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ / (16.2)
Par.?
*
bhīma uvāca / (16.3)
Par.?
*
re bhūbhujo yadi bhuvollasitaṃ na kiṃcit / (16.4)
Par.?
*
tat kiṃ spṛhājani sutāṃ prati pārṣatasya / (16.5)
Par.?
*
jajñe spṛhātha katham āgatam āgataṃ vā / (16.6)
Par.?
*
prāṇādhike dhanuṣi tat katham āgraho 'bhūt / (16.7)
Par.?
*
kasya droṇo dhanuṣi na guruḥ svasti devavratāya / (16.8)
Par.?
*
mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ / (16.9)
Par.?
*
re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm / (16.10)
Par.?
*
rādhā yantraṃ racayatu punar viddham apyastvaviddham / (16.11)
Par.?
*
tadantare dharmasuto 'pi gatvā vijñāya kuntīṃ kuśalāṃ kṣaṇena / (16.12)
Par.?
*
āgamya tasthau saha sodarābhyāṃ puruṣarṣabhābhyāṃ saha vīramukhyaḥ / (16.13)
Par.?
*
athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha / (16.14)
Par.?
*
mā ghoratāṃ darśaya śatrumadhye sādhāraṇaṃ yodhaya tāvad ārya / (16.15)
Par.?
*
tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā / (16.16)
Par.?
*
visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā // (16.17)
Par.?
tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā / (17.1)
Par.?
dāmodaro bhrātaram ugravīryaṃ halāyudhaṃ vākyam idaṃ babhāṣe // (17.2)
Par.?
ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram / (18.1)
Par.?
eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ // (18.2)
Par.?
ya eṣa vṛkṣaṃ tarasāvarujya rājñāṃ vikāre sahasā nivṛttaḥ / (19.1)
Par.?
vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā // (19.2)
Par.?
yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ / (20.1)
Par.?
gauraḥ pralambojjvalacārughoṇo viniḥsṛtaḥ so 'cyuta dharmarājaḥ // (20.2)
Par.?
yau tau kumārāviva kārttikeyau dvāvaśvineyāviti me pratarkaḥ / (21.1)
Par.?
muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca // (21.2)
Par.?
tam abravīn nirmalatoyadābho halāyudho 'nantarajaṃ pratītaḥ / (22.1)
Par.?
prīto 'smi diṣṭyā hi pitṛṣvasā naḥ pṛthā vimuktā saha kauravāgryaiḥ / (22.2)
Par.?
*
āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ / (22.3)
Par.?
*
yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ / (22.4)
Par.?
*
balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā / (22.5)
Par.?
*
bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn / (22.6)
Par.?
*
alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī / (22.7)
Par.?
*
sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti // (22.8)
Par.?
Duration=0.17107796669006 secs.