Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3216
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ajināni vidhunvantaḥ karakāṃśca dvijarṣabhāḥ / (1.2) Par.?
ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān // (1.3) Par.?
tān evaṃ vadato viprān arjunaḥ prahasann iva / (2.1) Par.?
uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ // (2.2) Par.?
aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ / (3.1) Par.?
vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva // (3.2) Par.?
iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ / (4.1) Par.?
bhrātrā bhīmena sahitastasthau girir ivācalaḥ / (4.2) Par.?
*tayostatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ / (4.3) Par.?
*daityadānavasaṃghaiśca viṣṇuvāsavayor iva / (4.4) Par.?
*vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ / (4.5) Par.?
*jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ / (4.6) Par.?
*pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ / (4.7) Par.?
*jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran / (4.8) Par.?
*hastinā hastinaṃ jaghne rathena ratham uttamam / (4.9) Par.?
*aśvenāśvaṃ jaghānātha nareṇa ca tathā naram / (4.10) Par.?
*tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ / (4.11) Par.?
*atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti / (4.12) Par.?
*niyuddham akarot tena balinā sa mahābalaḥ // (4.13) Par.?
tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān / (5.1) Par.?
saṃpetatur abhītau tau gajau pratigajān iva // (5.2) Par.?
ūcuśca vācaḥ paruṣāste rājāno jighāṃsavaḥ / (6.1) Par.?
āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ / (6.2) Par.?
*ityevam uktvā rājānaḥ sahasā dudruvur dvijān // (6.3) Par.?
tato vaikartanaḥ karṇo jagāmārjunam ojasā / (7.1) Par.?
yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā // (7.2) Par.?
bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī / (8.1) Par.?
*duryodhano dharmarājaṃ śakuniṃ nakulo yayau / (8.2) Par.?
*duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam / (8.3) Par.?
*agacchajjayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam / (8.4) Par.?
*na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai / (8.5) Par.?
*padātayaḥ sarva eva pratyayudhyanta te parān / (8.6) Par.?
*tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam / (8.7) Par.?
duryodhanādayastvanye brāhmaṇaiḥ saha saṃgatāḥ / (8.8) Par.?
mṛdupūrvam ayatnena pratyayudhyaṃstadāhave // (8.9) Par.?
tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ / (9.1) Par.?
karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ / (9.2) Par.?
*balena suvyavacchinnair avāryaṃ tam avārayat // (9.3) Par.?
teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām / (10.1) Par.?
vimuhyamāno rādheyo yatnāt tam anudhāvati // (10.2) Par.?
tāvubhāvapyanirdeśyau lāghavājjayatāṃ varau / (11.1) Par.?
ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau // (11.2) Par.?
kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me / (12.1) Par.?
iti śūrārthavacanair ābhāṣetāṃ parasparam // (12.2) Par.?
tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi / (13.1) Par.?
jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat // (13.2) Par.?
arjunena prayuktāṃstān bāṇān vegavatastadā / (14.1) Par.?
pratihatya nanādoccaiḥ sainyāstam abhipūjayan // (14.2) Par.?
karṇa uvāca / (15.1) Par.?
tuṣyāmi te vipramukhya bhujavīryasya saṃyuge / (15.2) Par.?
aviṣādasya caivāsya śastrāstravinayasya ca // (15.3) Par.?
kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama / (16.1) Par.?
atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ // (16.2) Par.?
ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ / (17.1) Par.?
viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase // (17.2) Par.?
na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ / (18.1) Par.?
pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ / (18.2) Par.?
*dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā / (18.3) Par.?
*kastvaṃ vadārjuno vipra pinākī svayam eva vā / (18.4) Par.?
*ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ / (18.5) Par.?
*brāhme cāstre ca vede ca niṣṭhito guruśāsanāt / (18.6) Par.?
*tvām āsādya mahābāho balaṃ me pratihanyate / (18.7) Par.?
*ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan // (18.8) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata / (19.2) Par.?
*nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ / (19.3) Par.?
nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān / (19.4) Par.?
*nāhaṃ viṣṇur na śakro 'haṃ kaścid anyo balānvitaḥ / (19.5) Par.?
brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ / (19.6) Par.?
*yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām // (19.7) Par.?
brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt / (20.1) Par.?
sthito 'smyadya raṇe jetuṃ tvāṃ vīrāvicalo bhava / (20.2) Par.?
*na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi / (20.3) Par.?
*nirjito 'smīti vā brūhi tato vraja yathāsukham / (20.4) Par.?
*evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ / (20.5) Par.?
*tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram / (20.6) Par.?
*dṛṣṭvā tad api kaunteyaścicheda saśaraṃ dhanuḥ / (20.7) Par.?
*punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ / (20.8) Par.?
*śarair atīva viddhāṅgaḥ palāyanam athākarot / (20.9) Par.?
*punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ / (20.10) Par.?
*vavarṣa śaravarṣeṇa pārthaṃ vaikartanastadā / (20.11) Par.?
*chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ / (20.12) Par.?
*jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ / (20.13) Par.?
*tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ / (20.14) Par.?
*jito 'smītyabravīt karṇaḥ saṃjahāra tato 'rjunaḥ / (20.15) Par.?
*achinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge / (20.16) Par.?
*chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat / (20.17) Par.?
*sa chinnadhanvā bahuśaśchinneṣudhiniṣaṅgavān / (20.18) Par.?
*vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca / (20.19) Par.?
*hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam / (20.20) Par.?
*kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave / (20.21) Par.?
*ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ / (20.22) Par.?
*matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ / (20.23) Par.?
*indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā / (20.24) Par.?
*rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ // (20.25) Par.?
evam uktastu rādheyo yuddhāt karṇo nyavartata / (21.1) Par.?
brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ / (21.2) Par.?
*na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ / (21.3) Par.?
*iti matvā drutaṃ karṇaḥ śibirāya jagāma ha // (21.4) Par.?
yuddhaṃ tūpeyatustatra rājañ śalyavṛkodarau / (22.1) Par.?
balinau yugapan mattau spardhayā ca balena ca // (22.2) Par.?
anyonyam āhvayantau tau mattāviva mahāgajau / (23.1) Par.?
muṣṭibhir jānubhiścaiva nighnantāvitaretaram / (23.2) Par.?
*prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ / (23.3) Par.?
*ācakarṣatur anyonyaṃ muṣṭibhiścābhijaghnatuḥ / (23.4) Par.?
*tataścaṭacaṭāśabdaḥ sughoro hyabhavat tayoḥ / (23.5) Par.?
*pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ / (23.6) Par.?
muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām // (23.7) Par.?
tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave / (24.1) Par.?
nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇāstataḥ / (24.2) Par.?
*parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama // (24.3) Par.?
tatrāścaryaṃ bhīmasenaścakāra puruṣarṣabhaḥ / (25.1) Par.?
yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī / (25.2) Par.?
*tato rājasamūhasya paśyato vṛkṣam ārujat / (25.3) Par.?
*tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ / (25.4) Par.?
*ākārajñastato bhrātuḥ pāṇḍavo 'pi nyavartata / (25.5) Par.?
*dharmarājaśca kauravyaṃ duryodhanam amarṣaṇam / (25.6) Par.?
*etasminnantare 'vidhyad bāṇena nataparvaṇā / (25.7) Par.?
*duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ / (25.8) Par.?
*tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ / (25.9) Par.?
*pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ / (25.10) Par.?
*chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge / (25.11) Par.?
*abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam / (25.12) Par.?
*duḥśāsanastu saṃkruddhaḥ sahadevena pārthiva / (25.13) Par.?
*yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ / (25.14) Par.?
*visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram / (25.15) Par.?
*asim ākāśasaṃkāśam abhidudrāva pāṇḍavam / (25.16) Par.?
*vikarṇacitrasenābhyāṃ nigṛhītaśca kauravaḥ / (25.17) Par.?
*duḥṣaho nakulāccāpi apakṛṣṭaśca kauravaiḥ / (25.18) Par.?
*nivartantāṃ bhavanto vai kuto vipreṣu vigrahaḥ / (25.19) Par.?
*na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam / (25.20) Par.?
*dvāvatra brāhmaṇau krūrau dvāvindrasadṛśau bale / (25.21) Par.?
*ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam / (25.22) Par.?
*evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ / (25.23) Par.?
*prajahur brāhmaṇāstatra sametaṃ rājamaṇḍalam / (25.24) Par.?
*prayātāste tatastatra kṣatriyā raṇamūrdhani / (25.25) Par.?
*brāhmaṇāśca jayaṃ prāptāḥ kanyām ādāya niryayuḥ // (25.26) Par.?
pātite bhīmasenena śalye karṇe ca śaṅkite / (26.1) Par.?
*duryodhane cāpagate tathā duḥśāsane raṇāt / (26.2) Par.?
śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram // (26.3) Par.?
ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ / (27.1) Par.?
vijñāyantāṃ kvajanmānaḥ kvanivāsāstathaiva ca // (27.2) Par.?
ko hi rādhāsutaṃ karṇaṃ śakto yodhayituṃ raṇe / (28.1) Par.?
anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ // (28.2) Par.?
kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt / (29.1) Par.?
ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe // (29.2) Par.?
tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam / (30.1) Par.?
baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt / (30.2) Par.?
*vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe // (30.3) Par.?
kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt / (31.1) Par.?
*brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā / (31.2) Par.?
athainān upalabhyeha punar yotsyāmahe vayam / (31.3) Par.?
*tāṃstathā vadataḥ sarvān prasamīkṣya kṣitīśvarān / (31.4) Par.?
*atyanyān puruṣāṃścāpi kṛtvā tat karma saṃyuge // (31.5) Par.?
tat karma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ / (32.1) Par.?
nivārayāmāsa mahīpatīṃstān dharmeṇa labdhetyanunīya sarvān // (32.2) Par.?
ta evaṃ saṃnivṛttāstu yuddhād yuddhaviśāradāḥ / (33.1) Par.?
yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ // (33.2) Par.?
vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā / (34.1) Par.?
iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ // (34.2) Par.?
brāhmaṇaistu praticchannau rauravājinavāsibhiḥ / (35.1) Par.?
kṛcchreṇa jagmatustatra bhīmasenadhanaṃjayau // (35.2) Par.?
vimuktau janasaṃbādhācchatrubhiḥ parivikṣatau / (36.1) Par.?
kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ / (36.2) Par.?
*paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau // (36.3) Par.?
teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat / (37.1) Par.?
anāgacchatsu putreṣu bhaikṣakāle 'tigacchati // (37.2) Par.?
dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ / (38.1) Par.?
māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ // (38.2) Par.?
viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ / (39.1) Par.?
ityevaṃ cintayāmāsa sutasnehānvitā pṛthā / (39.2) Par.?
*tataḥ suptajanaprāye durdine meghasaṃplute // (39.3) Par.?
mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ / (40.1) Par.?
brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ / (40.2) Par.?
*sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ / (40.3) Par.?
*āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā // (40.4) Par.?
Duration=0.32860589027405 secs.