Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3221
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
bhrātur vacastat prasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm / (1.2) Par.?
tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ // (1.3) Par.?
vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ / (2.1) Par.?
jagāma tāṃ bhārgavakarmaśālāṃ yatrāsate te puruṣapravīrāḥ // (2.2) Par.?
tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ / (3.1) Par.?
ajātaśatruṃ parivārya tāṃśca upopaviṣṭāñjvalanaprakāśān // (3.2) Par.?
tato 'bravīd vāsudevo 'bhigamya kuntīsutaṃ dharmabhṛtāṃ variṣṭham / (4.1) Par.?
kṛṣṇo 'ham asmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ // (4.2) Par.?
tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan / (5.1) Par.?
pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau // (5.2) Par.?
ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya / (6.1) Par.?
kathaṃ vayaṃ vāsudeva tvayeha gūḍhā vasanto viditāḥ sma sarve // (6.2) Par.?
tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan / (7.1) Par.?
taṃ vikramaṃ pāṇḍaveyānatītya ko 'nyaḥ kartā vidyate mānuṣeṣu // (7.2) Par.?
diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ / (8.1) Par.?
diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ sahāmātyo na sakāmo 'bhaviṣyat / (8.2) Par.?
*diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ // (8.3) Par.?
bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ vivardhadhvaṃ jvalana ivedhyamānaḥ / (9.1) Par.?
mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat / (9.2) Par.?
so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham / (9.3) Par.?
*tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ // (9.4) Par.?
Duration=0.031090021133423 secs.