UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3224
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janyārtham annaṃ drupadena rājñā vivāhahetor upasaṃskṛtaṃ ca / (1.2)
Par.?
tad āpnuvadhvaṃ kṛtasarvakāryāḥ kṛṣṇā ca tatraiva ciraṃ na kāryam // (1.3)
Par.?
ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ / (2.1)
Par.?
etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat // (2.2)
Par.?
vaiśaṃpāyana uvāca / (3.1)
Par.?
tataḥ prayātāḥ kurupuṃgavāste purohitaṃ taṃ prathamaṃ prayāpya / (3.2)
Par.?
āsthāya yānāni mahānti tāni kuntī ca kṛṣṇā ca sahaiva yāte / (3.3)
Par.?
*
susnāpitāḥ sākṣatalājadhānair varair ghaṭaiścandanavāripūrṇaiḥ / (3.4)
Par.?
*
strībhiḥ sugandhāmbaramālyadāmair vibhūṣitā ābharaṇair vicitraiḥ / (3.5)
Par.?
*
māṅgalyagītadhvanivādyaśabdair manoharaiḥ puṇyavatāṃ pravṛddhaiḥ / (3.6)
Par.?
*
saṃgīyamānāḥ prayayuḥ prahṛṣṭā dīpair jvaladbhiḥ sahitāśca vipraiḥ / (3.7)
Par.?
*
sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ / (3.8)
Par.?
*
yathoktaṃ kurunandanena nivedayāmāsa nṛpāya gatvā // (3.9)
Par.?
śrutvā tu vākyāni purohitasya yānyuktavān bhārata dharmarājaḥ / (4.1)
Par.?
jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra // (4.2)
Par.?
phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni / (5.1)
Par.?
gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam // (5.2)
Par.?
anyeṣu śilpeṣu ca yānyapi syuḥ sarvāṇi kᄆptānyakhilena tatra / (6.1)
Par.?
krīḍānimittāni ca yāni tāni sarvāṇi tatropajahāra rājā // (6.2)
Par.?
rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ / (7.1)
Par.?
dhanūṃṣi cāgryāṇi śarāśca mukhyāḥ śaktyṛṣṭayaḥ kāñcanabhūṣitāśca // (7.2)
Par.?
prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam / (8.1)
Par.?
śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra // (8.2)
Par.?
kuntī tu kṛṣṇāṃ parigṛhya sādhvīm antaḥpuraṃ drupadasyāviveṣa / (9.1)
Par.?
striyaśca tāṃ kauravarājapatnīṃ pratyarcayāṃcakrur adīnasattvāḥ // (9.2)
Par.?
tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān / (10.1)
Par.?
gūḍhottarāṃsān bhujagendrabhogapralambabāhūn puruṣapravīrān // (10.2)
Par.?
rājā ca rājñaḥ sacivāśca sarve putrāśca rājñaḥ suhṛdastathaiva / (11.1)
Par.?
preṣyāśca sarve nikhilena rājan harṣaṃ samāpetur atīva tatra // (11.2)
Par.?
te tatra vīrāḥ paramāsaneṣu sapādapīṭheṣvaviśaṅkamānāḥ / (12.1)
Par.?
yathānupūrvyā viviśur narāgryās tadā mahārheṣu na vismayantaḥ // (12.2)
Par.?
uccāvacaṃ pārthivabhojanīyaṃ pātrīṣu jāmbūnadarājatīṣu / (13.1)
Par.?
dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam // (13.2) Par.?
te tatra bhuktvā puruṣapravīrā yathānukāmaṃ subhṛśaṃ pratītāḥ / (14.1)
Par.?
utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ // (14.2)
Par.?
tal lakṣayitvā drupadasya putro rājā ca sarvaiḥ saha mantrimukhyaiḥ / (15.1)
Par.?
samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān // (15.2)
Par.?
Duration=0.070886850357056 secs.