UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3225
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram / (1.2)
Par.?
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ // (1.3)
Par.?
paryapṛcchad adīnātmā kuntīputraṃ suvarcasam / (2.1)
Par.?
kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta // (2.2)
Par.?
vaiśyān vā guṇasampannān uta vā śūdrayonijān / (3.1)
Par.?
māyām āsthāya vā siddhāṃścarataḥ sarvatodiśam // (3.2)
Par.?
kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ / (4.1)
Par.?
bravītu no bhavān satyaṃ saṃdeho hyatra no mahān // (4.2)
Par.?
api naḥ saṃśayasyānte manastuṣṭir ihāviśet / (5.1)
Par.?
api no bhāgadheyāni śubhāni syuḥ paraṃtapa // (5.2)
Par.?
kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate / (6.1)
Par.?
iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu // (6.2)
Par.?
śrutvā hyamarasaṃkāśa tava vākyam ariṃdama / (7.1)
Par.?
dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ // (7.2)
Par.?
yudhiṣṭhira uvāca / (8.1)
Par.?
mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te / (8.2)
Par.?
īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam // (8.3)
Par.?
vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ / (9.1)
Par.?
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau / (9.2)
Par.?
yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi // (9.3)
Par.?
yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā / (10.1)
Par.?
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha / (10.2)
Par.?
padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā // (10.3)
Par.?
iti tathyaṃ mahārāja sarvam etad bravīmi te / (11.1)
Par.?
bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam // (11.2)
Par.?
vaiśaṃpāyana uvāca / (12.1)
Par.?
tataḥ sa drupado rājā harṣavyākulalocanaḥ / (12.2)
Par.?
prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram // (12.3)
Par.?
yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ / (13.1)
Par.?
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram // (13.2)
Par.?
papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā / (14.1)
Par.?
sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ // (14.2)
Par.?
tacchrutvā drupado rājā kuntīputrasya bhāṣitam / (15.1)
Par.?
vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram // (15.2)
Par.?
āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram / (16.1)
Par.?
pratijajñe ca rājyāya drupado vadatāṃ varaḥ // (16.2)
Par.?
tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi / (17.1)
Par.?
yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat // (17.2)
Par.?
tatra te nyavasan rājan yajñasenena pūjitāḥ / (18.1)
Par.?
pratyāśvastāṃstato rājā saha putrair uvāca tān // (18.2)
Par.?
gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ / (19.1)
Par.?
puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam // (19.2)
Par.?
tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ / (20.1)
Par.?
mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate / (20.2)
Par.?
*
tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate // (20.3)
Par.?
drupada uvāca / (21.1)
Par.?
bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama / (21.2)
Par.?
yasya vā manyase vīra tasya kṛṣṇām upādiśa // (21.3)
Par.?
yudhiṣṭhira uvāca / (22.1)
Par.?
sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati / (22.2)
Par.?
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate // (22.3)
Par.?
ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ / (23.1)
Par.?
pārthena vijitā caiṣā ratnabhūtā ca te sutā // (23.2)
Par.?
eṣa naḥ samayo rājan ratnasya sahabhojanam / (24.1)
Par.?
na ca taṃ hātum icchāmaḥ samayaṃ rājasattama / (24.2)
Par.?
*
akrameṇa niveśe ca dharmalopo mahān bhavet / (24.3)
Par.?
*
nirjitā caiva pārthena ratnabhūtā ca te sutā // (24.4)
Par.?
sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati / (25.1)
Par.?
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam // (25.2)
Par.?
drupada uvāca / (26.1)
Par.?
ekasya bahvyo vihitā mahiṣyaḥ kurunandana / (26.2)
Par.?
naikasyā bahavaḥ puṃso vidhīyante kadācana / (26.3)
Par.?
*
so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate // (26.4)
Par.?
lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ / (27.1)
Par.?
kartum arhasi kaunteya kasmāt te buddhir īdṛśī // (27.2)
Par.?
yudhiṣṭhira uvāca / (28.1)
Par.?
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim / (28.2)
Par.?
pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe / (28.3)
Par.?
*
lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara // (28.4)
Par.?
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / (29.1)
Par.?
evaṃ caiva vadatyambā mama caiva manogatam / (29.2)
Par.?
*
āśrame rudranirdiṣṭād vyāsād etan mayā śrutam // (29.3)
Par.?
eṣa dharmo dhruvo rājaṃścarainam avicārayan / (30.1)
Par.?
mā ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva // (30.2)
Par.?
drupada uvāca / (31.1)
Par.?
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ / (31.2) Par.?
kathayantvitikartavyaṃ śvaḥ kāle karavāmahe // (31.3)
Par.?
vaiśaṃpāyana uvāca / (32.1)
Par.?
te sametya tataḥ sarve kathayanti sma bhārata / (32.2)
Par.?
atha dvaipāyano rājann abhyāgacchad yadṛcchayā // (32.3)
Par.?
Duration=0.13911294937134 secs.