Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram / (1.2) Par.?
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ // (1.3) Par.?
paryapṛcchad adīnātmā kuntīputraṃ suvarcasam / (2.1) Par.?
kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta // (2.2) Par.?
vaiśyān vā guṇasampannān uta vā śūdrayonijān / (3.1) Par.?
māyām āsthāya vā siddhāṃścarataḥ sarvatodiśam // (3.2) Par.?
kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ / (4.1) Par.?
bravītu no bhavān satyaṃ saṃdeho hyatra no mahān // (4.2) Par.?
api naḥ saṃśayasyānte manastuṣṭir ihāviśet / (5.1) Par.?
api no bhāgadheyāni śubhāni syuḥ paraṃtapa // (5.2) Par.?
kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate / (6.1) Par.?
iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu // (6.2) Par.?
śrutvā hyamarasaṃkāśa tava vākyam ariṃdama / (7.1) Par.?
dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ // (7.2) Par.?
yudhiṣṭhira uvāca / (8.1) Par.?
mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te / (8.2) Par.?
īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam // (8.3) Par.?
vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ / (9.1) Par.?
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāvimau / (9.2) Par.?
yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi // (9.3) Par.?
yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā / (10.1) Par.?
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha / (10.2) Par.?
padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā // (10.3) Par.?
iti tathyaṃ mahārāja sarvam etad bravīmi te / (11.1) Par.?
bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam // (11.2) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
tataḥ sa drupado rājā harṣavyākulalocanaḥ / (12.2) Par.?
prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram // (12.3) Par.?
yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ / (13.1) Par.?
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram // (13.2) Par.?
papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā / (14.1) Par.?
sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ // (14.2) Par.?
tacchrutvā drupado rājā kuntīputrasya bhāṣitam / (15.1) Par.?
vigarhayāmāsa tadā dhṛtarāṣṭraṃ janeśvaram // (15.2) Par.?
āśvāsayāmāsa ca taṃ kuntīputraṃ yudhiṣṭhiram / (16.1) Par.?
pratijajñe ca rājyāya drupado vadatāṃ varaḥ // (16.2) Par.?
tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāvapi / (17.1) Par.?
yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat // (17.2) Par.?
tatra te nyavasan rājan yajñasenena pūjitāḥ / (18.1) Par.?
pratyāśvastāṃstato rājā saha putrair uvāca tān // (18.2) Par.?
gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ / (19.1) Par.?
puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam // (19.2) Par.?
tatastam abravīd rājā dharmaputro yudhiṣṭhiraḥ / (20.1) Par.?
mamāpi dārasaṃbandhaḥ kāryastāvad viśāṃ pate / (20.2) Par.?
*tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate // (20.3) Par.?
drupada uvāca / (21.1) Par.?
bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama / (21.2) Par.?
yasya vā manyase vīra tasya kṛṣṇām upādiśa // (21.3) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati / (22.2) Par.?
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate // (22.3) Par.?
ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ / (23.1) Par.?
pārthena vijitā caiṣā ratnabhūtā ca te sutā // (23.2) Par.?
eṣa naḥ samayo rājan ratnasya sahabhojanam / (24.1) Par.?
na ca taṃ hātum icchāmaḥ samayaṃ rājasattama / (24.2) Par.?
*akrameṇa niveśe ca dharmalopo mahān bhavet / (24.3) Par.?
*nirjitā caiva pārthena ratnabhūtā ca te sutā // (24.4) Par.?
sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati / (25.1) Par.?
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam // (25.2) Par.?
drupada uvāca / (26.1) Par.?
ekasya bahvyo vihitā mahiṣyaḥ kurunandana / (26.2) Par.?
naikasyā bahavaḥ puṃso vidhīyante kadācana / (26.3) Par.?
*so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate // (26.4) Par.?
lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ / (27.1) Par.?
kartum arhasi kaunteya kasmāt te buddhir īdṛśī // (27.2) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim / (28.2) Par.?
pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe / (28.3) Par.?
*lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara // (28.4) Par.?
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / (29.1) Par.?
evaṃ caiva vadatyambā mama caiva manogatam / (29.2) Par.?
*āśrame rudranirdiṣṭād vyāsād etan mayā śrutam // (29.3) Par.?
eṣa dharmo dhruvo rājaṃścarainam avicārayan / (30.1) Par.?
mā ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva // (30.2) Par.?
drupada uvāca / (31.1) Par.?
tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaśca me sutaḥ / (31.2) Par.?
kathayantvitikartavyaṃ śvaḥ kāle karavāmahe // (31.3) Par.?
vaiśaṃpāyana uvāca / (32.1) Par.?
te sametya tataḥ sarve kathayanti sma bhārata / (32.2) Par.?
atha dvaipāyano rājann abhyāgacchad yadṛcchayā // (32.3) Par.?
Duration=0.27875185012817 secs.