Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ / (1.2) Par.?
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan // (1.3) Par.?
pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ / (2.1) Par.?
āsane kāñcane śubhre niṣasāda mahāmanāḥ // (2.2) Par.?
anujñātāstu te sarve kṛṣṇenāmitatejasā / (3.1) Par.?
āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ // (3.2) Par.?
tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ / (4.1) Par.?
papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ // (4.2) Par.?
katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ / (5.1) Par.?
etan no bhagavān sarvaṃ prabravītu yathātatham // (5.2) Par.?
vyāsa uvāca / (6.1) Par.?
asmin dharme vipralambhe lokavedavirodhake / (6.2) Par.?
yasya yasya mataṃ yad yacchrotum icchāmi tasya tat // (6.3) Par.?
drupada uvāca / (7.1) Par.?
adharmo 'yaṃ mama mato viruddho lokavedayoḥ / (7.2) Par.?
na hyekā vidyate patnī bahūnāṃ dvijasattama // (7.3) Par.?
na cāpyācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ / (8.1) Par.?
na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ // (8.2) Par.?
ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati / (9.1) Par.?
dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam // (9.2) Par.?
dhṛṣṭadyumna uvāca / (10.1) Par.?
yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha / (10.2) Par.?
brahman samabhivarteta sadvṛttaḥ saṃstapodhana // (10.3) Par.?
na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃcana / (11.1) Par.?
adharmo dharma iti vā vyavasāyo na śakyate // (11.2) Par.?
kartum asmadvidhair brahmaṃstato na vyavasāmyaham / (12.1) Par.?
pañcānāṃ mahiṣī kṛṣṇā bhavatviti kathaṃcana // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / (13.2) Par.?
vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃcana // (13.3) Par.?
śrūyate hi purāṇe 'pi jaṭilā nāma gautamī / (14.1) Par.?
*tasya putrī mahāprājñā gautamasya yaśasvinī / (14.2) Par.?
ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara / (14.3) Par.?
*tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ / (14.4) Par.?
*saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ // (14.5) Par.?
gurośca vacanaṃ prāhur dharmaṃ dharmajñasattama / (15.1) Par.?
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ // (15.2) Par.?
sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti / (16.1) Par.?
tasmād etad ahaṃ manye dharmaṃ dvijavarottama // (16.2) Par.?
kuntyuvāca / (17.1) Par.?
*bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam / (17.2) Par.?
evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ / (17.3) Par.?
anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham // (17.4) Par.?
vyāsa uvāca / (18.1) Par.?
anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ / (18.2) Par.?
na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam // (18.3) Par.?
yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ / (19.1) Par.?
yathā ca prāha kaunteyastathā dharmo na saṃśayaḥ // (19.2) Par.?
vaiśaṃpāyana uvāca / (20.1) Par.?
tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ / (20.2) Par.?
kare gṛhītvā rājānaṃ rājaveśma samāviśat // (20.3) Par.?
pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ / (21.1) Par.?
vicetasaste tatraiva pratīkṣante sma tāvubhau // (21.2) Par.?
tato dvaipāyanastasmai narendrāya mahātmane / (22.1) Par.?
ācakhyau tad yathā dharmo bahūnām ekapatnitā / (22.2) Par.?
*yathā devā daduścaiva rājaputryāḥ purā varam / (22.3) Par.?
*dharmādyāstapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ / (22.4) Par.?
*vyāsaḥ / (22.5) Par.?
*ṛṣiḥ / (22.6) Par.?
*vyāsaḥ / (22.7) Par.?
*nāᄆāyanī / (22.8) Par.?
*vyāsaḥ / (22.9) Par.?
*drupadaḥ / (22.10) Par.?
*vyāsaḥ / (22.11) Par.?
*indrasenā / (22.12) Par.?
*ṛṣiḥ / (22.13) Par.?
*vyāsaḥ / (22.14) Par.?
*nāᄆāyanī / (22.15) Par.?
*maheśvaraḥ / (22.16) Par.?
*nāᄆāyanī / (22.17) Par.?
*maheśvaraḥ / (22.18) Par.?
*nāᄆāyanī / (22.19) Par.?
*maheśvaraḥ / (22.20) Par.?
*vyāsaḥ / (22.21) Par.?
*mā bhūd rājaṃstava tāpo manaḥsthaḥ pañcānāṃ bhāryā duhitā mameti / (22.22) Par.?
*mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti / (22.23) Par.?
*yājopayājau dharmaratau tapobhyāṃ tau cakratuḥ pañcapatitvam asyāḥ / (22.24) Par.?
*sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te / (22.25) Par.?
*loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan / (22.26) Par.?
*bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ / (22.27) Par.?
*eṣā nāᄆāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim / (22.28) Par.?
*ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā / (22.29) Par.?
*tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam / (22.30) Par.?
*sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam / (22.31) Par.?
*sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam / (22.32) Par.?
*ucchiṣṭam upabhuñjānā paryupāste mahāvratā / (22.33) Par.?
*tataḥ kadācid aṅguṣṭho bhuñjānasya vyaśīryata / (22.34) Par.?
*annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā / (22.35) Par.?
*tena tasyāḥ prasannena kāmavyāhāriṇā tadā / (22.36) Par.?
*varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā / (22.37) Par.?
*nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ / (22.38) Par.?
*na ca durgandhavadano na kṛśo na ca lolupaḥ / (22.39) Par.?
*kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmyaham / (22.40) Par.?
*vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi / (22.41) Par.?
*sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam / (22.42) Par.?
*bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha / (22.43) Par.?
*pañcabāṇātividdhāhaṃ manmathasya mahāmate / (22.44) Par.?
*pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ / (22.45) Par.?
*ramaya tvam acintyātman punaścaikatvam āsthitaḥ / (22.46) Par.?
*tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ / (22.47) Par.?
*sa pañcadhānubhūtvā tāṃ ramayāmāsa sarvaśaḥ / (22.48) Par.?
*nāᄆāyanīṃ sukeśāntāṃ mudgalaścāruhāsinīm / (22.49) Par.?
*āśrameṣvadhikaṃ cāpi pūjyamāno maharṣibhiḥ / (22.50) Par.?
*vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ / (22.51) Par.?
*yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha / (22.52) Par.?
*sudhāmṛtarasāhāraḥ suraloke cacāra ha / (22.53) Par.?
*pūjyamānastathā śacyā śakrasya bhavaneṣvapi / (22.54) Par.?
*mahendrasenayā sārdhaṃ paryadhāvad riraṃsayā / (22.55) Par.?
*sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ / (22.56) Par.?
*paryupetya punar meruṃ merau vāsam arocayat / (22.57) Par.?
*ākāśagaṅgām āplutya tayā saha taponidhiḥ / (22.58) Par.?
*aṃśujāleṣu candrasya uvāsa ca yathānilaḥ / (22.59) Par.?
*girirūpaṃ yadā dadhre sa maharṣistadā punaḥ / (22.60) Par.?
*tatprabhāvena sā tasya madhye jajñe mahānadī / (22.61) Par.?
*yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ / (22.62) Par.?
*latātvam atha saṃpede tam evābhyanuveṣṭatī / (22.63) Par.?
*pupoṣa ca vapur yasya tasyānugaṃ punaḥ / (22.64) Par.?
*sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha / (22.65) Par.?
*tatastasya ca tasyāśca tulyā prītir avardhata / (22.66) Par.?
*tathā hi bhagavāṃstasyāḥ prasādād ṛṣisattamaḥ / (22.67) Par.?
*vijajñuṣī ca sā tatra daivayogena bhāminī / (22.68) Par.?
*sa ca tāṃ tapasā devīṃ ramayāmāsa yogataḥ / (22.69) Par.?
*ekapatnī purā bhūtvā sadaivāgre yaśasvinī / (22.70) Par.?
*arundhatīva sīteva babhūvātipativratā / (22.71) Par.?
*damayantyāśca mātuḥ sā viśeṣam adhikaṃ yayau / (22.72) Par.?
*etat tathyaṃ mahārāja mā te bhūd buddhir anyathā / (22.73) Par.?
*eṣā nāᄆāyanī jajñe daivayogena kenacit / (22.74) Par.?
*rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā / (22.75) Par.?
*tasmiṃstasyā manaḥ saktaṃ na śaśāka kadācana / (22.76) Par.?
*tathā praṇihito hyātmā tasyāstasmin dvijottame / (22.77) Par.?
*brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī / (22.78) Par.?
*sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara / (22.79) Par.?
*śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ / (22.80) Par.?
*yadarthaṃ caiva sambhūtā tava yajñe yaśasvinī / (22.81) Par.?
*ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam / (22.82) Par.?
*indraseneti vikhyātā purā nāᄆāyanī śubhā / (22.83) Par.?
*maudgalyaṃ patim āsādya cacāra vigatajvarā / (22.84) Par.?
*maudgalyasya maharṣeśca ramamāṇasya vai tayā / (22.85) Par.?
*saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā / (22.86) Par.?
*tataḥ kadācid dharmātmā tṛptaḥ kāmād vyarajyata / (22.87) Par.?
*anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat / (22.88) Par.?
*utsasarja sa tāṃ vipraḥ sā tadā cāpatad bhuvi / (22.89) Par.?
*maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā / (22.90) Par.?
*kāmabhogāturābhyetya vacanaṃ cedam abravīt / (22.91) Par.?
*prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi / (22.92) Par.?
*avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt / (22.93) Par.?
*māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān / (22.94) Par.?
*tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam / (22.95) Par.?
*yasmāt tvaṃ mayi niḥśaṅkā hyavaktavyaṃ prabhāṣase / (22.96) Par.?
*ācarantī tapovighnaṃ tasmācchṛṇu vaco mama / (22.97) Par.?
*bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī / (22.98) Par.?
*pāñcālarājasya sutā drupadasya mahātmanaḥ / (22.99) Par.?
*bhavitārastu te tatra patayaḥ pañca viśrutāḥ / (22.100) Par.?
*taiḥ sārdhaṃ madhurākāraiściraṃ ratim avāpsyasi / (22.101) Par.?
*saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī / (22.102) Par.?
*bhogair atṛptā deveśaṃ tapasārādhayat tadā / (22.103) Par.?
*nirāśīr mārutāhārā nirāhārā tathaiva ca / (22.104) Par.?
*anuvartamānā tvādityaṃ tathā pañcatapābhavat / (22.105) Par.?
*tīvreṇa tapasā tasyāstuṣṭaḥ paśupatiḥ svayam / (22.106) Par.?
*varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ / (22.107) Par.?
*bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane / (22.108) Par.?
*bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ / (22.109) Par.?
*mahendravapuṣaḥ sarve mahendrasamavikramāḥ / (22.110) Par.?
*tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi / (22.111) Par.?
*ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham / (22.112) Par.?
*bhaviṣyanti mamaikasyāḥ patayastad bravīhi me / (22.113) Par.?
*pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ / (22.114) Par.?
*pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ / (22.115) Par.?
*dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ / (22.116) Par.?
*bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ / (22.117) Par.?
*strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā / (22.118) Par.?
*sahadharmacarī bhartur ekā ekasya cocyate / (22.119) Par.?
*eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ / (22.120) Par.?
*āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ / (22.121) Par.?
*gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate / (22.122) Par.?
*caturthe patitā dharmāt pañcame vardhakī bhavet / (22.123) Par.?
*evaṃ gate dharmapathe na vṛṇe bahupuṃskatām / (22.124) Par.?
*alokācaritāt tasmāt kathaṃ mucyeya saṃkarāt / (22.125) Par.?
*anāvṛtāḥ purā nāryo hyāsañ śudhyanti cārtave / (22.126) Par.?
*sakṛd uktaṃ tvayā naitān nādharmaste bhaviṣyati / (22.127) Par.?
*yadi me patayaḥ pañca varam icchāmi tair mithaḥ / (22.128) Par.?
*kaumāraṃ ca bhavet sarvaiḥ saṃgame saṃgame ca me / (22.129) Par.?
*patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā / (22.130) Par.?
*bhogecchā ca mayā prāptā sa ca bhogaśca me bhavet / (22.131) Par.?
*ratiśca bhadre siddhiśca na bhajete parasparam / (22.132) Par.?
*abhogā lapsyase siddhiṃ yogenāpi mahatvatām / (22.133) Par.?
*anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā / (22.134) Par.?
*pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi / (22.135) Par.?
*gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe / (22.136) Par.?
*tam ānaya mamābhyāśaṃ surarājaṃ śucismite / (22.137) Par.?
*ityuktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam / (22.138) Par.?
*jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm // (22.139) Par.?
Duration=0.41062307357788 secs.