UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3254
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
drupada uvāca / (1.1)
Par.?
evam etan mahāprājña yathāttha vidurādya mām / (1.2)
Par.?
mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho // (1.3)
Par.?
gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām / (2.1)
Par.?
na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā // (2.2)
Par.?
yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ / (3.1)
Par.?
bhīmasenārjunau caiva yamau ca puruṣarṣabhau // (3.2)
Par.?
rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ / (4.1)
Par.?
etau hi puruṣavyāghrāveṣāṃ priyahite ratau // (4.2)
Par.?
yudhiṣṭhira uvāca / (5.1)
Par.?
paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ / (5.2)
Par.?
yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam // (5.3)
Par.?
vaiśaṃpāyana uvāca / (6.1)
Par.?
tato 'bravīd vāsudevo gamanaṃ mama rocate / (6.2)
Par.?
yathā vā manyate rājā drupadaḥ sarvadharmavit // (6.3)
Par.?
drupada uvāca / (7.1)
Par.?
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ / (7.2)
Par.?
prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama // (7.3)
Par.?
yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam / (8.1)
Par.?
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ // (8.2)
Par.?
na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ / (9.1)
Par.?
yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ / (9.2)
Par.?
*
vaiśaṃpāyanaḥ / (9.3)
Par.?
*
vaiśaṃpāyanaḥ / (9.5)
Par.?
*
pṛthāyāstu tathā veśma praviveśa mahādyutiḥ / (9.7)
Par.?
*
pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ / (9.8)
Par.?
*
dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ / (9.9)
Par.?
*
vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā / (9.10)
Par.?
*
tvatprasādājjatugṛhe trātāḥ pratyāgatāstava / (9.11)
Par.?
*
kūrmaścintayate putrān yatra vā tatra vā gataḥ / (9.12)
Par.?
*
cintayā vardhayet putrān yathā kuśalinastathā / (9.13)
Par.?
*
tava putrāstu jīvanti tvaṃ trātā bharatarṣabha / (9.14)
Par.?
*
yathā parabhṛtaḥ putrān ariṣṭā vardhayet sadā / (9.15)
Par.?
*
tathaiva tava putrāstu mayā tāta surakṣitāḥ / (9.16)
Par.?
*
duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā / (9.17)
Par.?
*
ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi / (9.18)
Par.?
*
ityevam uktvā duḥkhārtā śuśoca paramāturā / (9.19)
Par.?
*
praṇipatyābravīt kṣattā mā śoca iti bhārata / (9.20)
Par.?
*
na vinaśyanti lokeṣu tava putrā mahābalāḥ / (9.21)
Par.?
*
acireṇaiva kālena svarājyasthā bhavanti te / (9.22)
Par.?
*
bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi // (9.23)
Par.?
vaiśaṃpāyana uvāca / (10.1)
Par.?
tataste samanujñātā drupadena mahātmanā / (10.2)
Par.?
pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ // (10.3)
Par.?
ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm / (11.1)
Par.?
savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam / (11.2)
Par.?
*
suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / (11.3)
Par.?
*
jāmbūnadapariṣkārān prabhinnakaraṭāmukhān / (11.4)
Par.?
*
adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān / (11.5)
Par.?
*
sahasraṃ pradadau rājā gajānāṃ varavarmiṇām / (11.6)
Par.?
*
rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam / (11.7)
Par.?
*
caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā / (11.8)
Par.?
*
suvarṇaparibarhāṇāṃ varacāmaramālinām / (11.9)
Par.?
*
jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ / (11.10)
Par.?
*
dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam / (11.11)
Par.?
*
tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām / (11.12)
Par.?
*
haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni / (11.13)
Par.?
*
pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ / (11.14)
Par.?
*
śibikānāṃ śataṃ pūrṇaṃ vāhān pañcaśataṃ varān / (11.15)
Par.?
*
evam etāni pāñcālo janyārthe pradadau dhanam / (11.16)
Par.?
*
haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ / (11.17)
Par.?
*
dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata / (11.18)
Par.?
*
nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ // (11.19)
Par.?
śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ / (12.1)
Par.?
pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān // (12.2)
Par.?
vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata / (13.1)
Par.?
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca // (13.2)
Par.?
taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ / (14.1)
Par.?
nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā / (14.2)
Par.?
*
pāṇḍavān āgatāñ śrutvā nāgarāstu kutūhalāt / (14.3)
Par.?
*
maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam / (14.4)
Par.?
*
muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ / (14.5)
Par.?
*
dhūpitaṃ divyadhūpena maṅgalaiścābhisaṃvṛtam / (14.6)
Par.?
*
patākocchritamālyaṃ ca puram apratimaṃ babhau / (14.7)
Par.?
*
śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ // (14.8)
Par.?
kautūhalena nagaraṃ dīryamāṇam ivābhavat / (15.1)
Par.?
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ // (15.2)
Par.?
tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ / (16.1)
Par.?
udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ // (16.2)
Par.?
ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit / (17.1)
Par.?
yo naḥ svān iva dāyādān dharmeṇa parirakṣati // (17.2)
Par.?
adya pāṇḍur mahārājo vanād iva vanapriyaḥ / (18.1)
Par.?
āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ // (18.2)
Par.?
kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam / (19.1)
Par.?
yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ // (19.2)
Par.?
yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ / (20.1)
Par.?
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam // (20.2)
Par.?
tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ / (21.1)
Par.?
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam // (21.2)
Par.?
kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te / (22.1)
Par.?
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt / (22.2)
Par.?
*
vaiśaṃpāyanaḥ / (22.3)
Par.?
*
duryodhanasya mahiṣī kāśirājasutā tadā / (22.4)
Par.?
*
dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā / (22.5)
Par.?
*
pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām / (22.6)
Par.?
*
pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām / (22.7)
Par.?
*
vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha / (22.8)
Par.?
*
āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje / (22.9)
Par.?
*
pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām / (22.10)
Par.?
*
putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata / (22.11)
Par.?
*
sā cintya viduraṃ prāha yuktitaḥ subalātmajā / (22.12)
Par.?
*
kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām / (22.13)
Par.?
*
pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate / (22.14)
Par.?
*
karaṇena muhūrtena nakṣatreṇa tithau śubhe / (22.15)
Par.?
*
yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ / (22.16)
Par.?
*
tathetyeva tadā kṣattā kārayāmāsa tat tadā / (22.17)
Par.?
*
pūjayāmāsur atyarthaṃ bāndhavāḥ pāṇḍavāṃstadā / (22.18)
Par.?
*
nāgarāḥ śreṇimukhyāśca pūjayanti sma pāṇḍavān / (22.19)
Par.?
*
bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā / (22.20)
Par.?
*
śāsanād dhṛtarāṣṭrasya akurvann atithikriyām / (22.21)
Par.?
*
evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām / (22.22)
Par.?
*
netā sarvasya kāryasya viduro rājaśāsanāt // (22.23)
Par.?
viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ / (23.1)
Par.?
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // (23.2)
Par.?
dhṛtarāṣṭra uvāca / (24.1)
Par.?
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama / (24.2)
Par.?
*
pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat / (24.3)
Par.?
*
śāsanān mama kaunteya mama bhrātā mahābalaḥ / (24.4)
Par.?
*
kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate / (24.5)
Par.?
*
tasmāt tvam api kaunteya śāsanaṃ kuru māciram / (24.6)
Par.?
*
mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ / (24.7)
Par.?
*
śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira / (24.8)
Par.?
*
svakāryaniratair nityam avaliptair durātmabhiḥ / (24.9)
Par.?
punar vo vigraho mā bhūt khāṇḍavaprastham āviśa // (24.10)
Par.?
na ca vo vasatastatra kaścicchaktaḥ prabādhitum / (25.1)
Par.?
saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā / (25.2)
Par.?
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśa / (25.3)
Par.?
*
dhṛtarāṣṭraḥ / (25.4)
Par.?
*
vaiśaṃpāyanaḥ / (25.5)
Par.?
*
śrīvāsudevaḥ / (25.6)
Par.?
*
vaiśaṃpāyanaḥ / (25.7)
Par.?
*
vaiśaṃpāyanaḥ / (25.8)
Par.?
*
keśavo yadi manyeta tat kartavyam asaṃśayam / (25.9)
Par.?
*
vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan / (25.10)
Par.?
*
abhiṣekasya saṃbhārān kṣattar ānaya māciram / (25.11)
Par.?
*
abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam / (25.12)
Par.?
*
brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ / (25.13)
Par.?
*
āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ / (25.14)
Par.?
*
puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām / (25.15)
Par.?
*
grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ / (25.16)
Par.?
*
aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca / (25.17)
Par.?
*
muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca / (25.18)
Par.?
*
kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam / (25.19)
Par.?
*
aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ / (25.20)
Par.?
*
jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ / (25.21)
Par.?
*
abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam / (25.22)
Par.?
*
aupavāhyoparigataṃ divyacāmaravījitam / (25.23)
Par.?
*
suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam / (25.24)
Par.?
*
jayeti dvijavākyena stūyamānaṃ nṛpaistathā / (25.25)
Par.?
*
dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram / (25.26)
Par.?
*
prītāḥ prītena manasā praśaṃsantu pure janāḥ / (25.27)
Par.?
*
pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca / (25.28)
Par.?
*
pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ / (25.29)
Par.?
*
bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata / (25.30)
Par.?
*
yuktam etan mahārāja kauravāṇāṃ yaśaskaram / (25.31)
Par.?
*
śīghram adyaiva rājendra yathoktaṃ kartum arhasi / (25.32)
Par.?
*
ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā / (25.33)
Par.?
*
yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava / (25.34)
Par.?
*
tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā / (25.35)
Par.?
*
āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ / (25.36)
Par.?
*
mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ / (25.37)
Par.?
*
kārayāmāsa vidhivat keśavānumate tadā / (25.38)
Par.?
*
kṛpo droṇaśca bhīṣmaśca dhaumyaśca vyāsakeśavau / (25.39)
Par.?
*
bāhlīkaḥ somadattaśca cāturvedyapuraskṛtāḥ / (25.40)
Par.?
*
abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam / (25.41)
Par.?
*
jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān / (25.42)
Par.?
*
rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ / (25.43)
Par.?
*
snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha / (25.44)
Par.?
*
evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan / (25.45)
Par.?
*
mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ / (25.46)
Par.?
*
jayeti saṃstuto rājā pradadau dhanam akṣayam / (25.47)
Par.?
*
sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ / (25.48)
Par.?
*
aupavāhyam athāruhya divyacchatreṇa śobhitaḥ / (25.49)
Par.?
*
rājñām anugato rājā mahendra iva daivataiḥ / (25.50)
Par.?
*
tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam / (25.51)
Par.?
*
praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam / (25.52)
Par.?
*
mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ / (25.53)
Par.?
*
gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ / (25.54)
Par.?
*
jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam / (25.55)
Par.?
*
samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ / (25.56)
Par.?
*
abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ / (25.57)
Par.?
*
gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava / (25.58)
Par.?
*
āyuḥ purūravā rājan nahuṣaśca yayātinā / (25.59)
Par.?
*
tatraiva nivasanti sma khāṇḍavākhye nṛpottama / (25.60)
Par.?
*
rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja / (25.61)
Par.?
*
vināśitaṃ munigaṇair lobhān munisutasya tu / (25.62)
Par.?
*
tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya / (25.63)
Par.?
*
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ / (25.64)
Par.?
*
tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham / (25.65)
Par.?
*
puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam / (25.66)
Par.?
*
tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha / (25.67)
Par.?
*
rathair nāgair hayaiścāpi sahitāstu padātibhiḥ // (25.68)
Par.?
vaiśaṃpāyana uvāca / (26.1)
Par.?
pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca / (26.2)
Par.?
pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ / (26.3)
Par.?
*
pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān / (26.4)
Par.?
*
ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ / (26.5)
Par.?
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśan // (26.6)
Par.?
tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ / (27.1)
Par.?
maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ / (27.2)
Par.?
*
vāsudevo jagannāthaścintayāmāsa vāsavam / (27.3)
Par.?
*
mahendraścintito rājan viśvakarmāṇam ādiśat / (27.4)
Par.?
*
viśvakarman mahāprājña adya prabhṛti tat puram / (27.5)
Par.?
*
indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati / (27.6)
Par.?
*
mahendraśāsanād gatvā viśvakarmā tu keśavam / (27.7)
Par.?
*
praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata / (27.8)
Par.?
*
vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ / (27.9)
Par.?
*
kuruṣva kururājasya mahendrapurasaṃnibham / (27.10)
Par.?
*
indreṇa kṛtanāmānam indraprasthaṃ mahāpuram // (27.11)
Par.?
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ / (28.1)
Par.?
*
svasti vācya yathānyāyam indraprasthaṃ bhavatviti / (28.2)
Par.?
nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ / (28.3)
Par.?
*
tatastu viśvakarmā tu cakāra puram uttamam // (28.4)
Par.?
sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam / (29.1)
Par.?
prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā // (29.2)
Par.?
pāṇḍurābhraprakāśena himarāśinibhena ca / (30.1)
Par.?
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // (30.2)
Par.?
dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ / (31.1)
Par.?
guptam abhracayaprakhyair gopurair mandaropamaiḥ // (31.2)
Par.?
vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ / (32.1)
Par.?
śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ / (32.2)
Par.?
talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam // (32.3)
Par.?
tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam / (33.1)
Par.?
āyasaiśca mahācakraiḥ śuśubhe tat purottamam // (33.2)
Par.?
suvibhaktamahārathyaṃ devatābādhavarjitam / (34.1)
Par.?
virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ / (34.2)
Par.?
*
harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam / (34.3)
Par.?
*
vispardhayeva prāsādā anyonyasyocchritābhavan / (34.4)
Par.?
*
maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ // (34.5)
Par.?
tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata / (35.1)
Par.?
*
purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā / (35.2)
Par.?
*
pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ / (35.3)
Par.?
*kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ / (35.4) Par.?
*
dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ / (35.5)
Par.?
*
bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ / (35.6)
Par.?
*
toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām / (35.7)
Par.?
*
vardhamānapuradvārāṃ praviveśa mahādyutiḥ / (35.8)
Par.?
*
śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam / (35.9)
Par.?
*
jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ / (35.10)
Par.?
*
saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ / (35.11)
Par.?
*
aupavāhyagato rājā rājamārgam atītya ca / (35.12)
Par.?
*
kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam / (35.13)
Par.?
*
praviśya bhavanaṃ rājā satkārair abhipūjitaḥ / (35.14)
Par.?
*
pūjayāmāsa viprendrān keśavena yathākramam / (35.15)
Par.?
*
tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam / (35.16)
Par.?
*
godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat / (35.17)
Par.?
meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam // (35.18)
Par.?
tatra ramye śubhe deśe kauravyasya niveśanam / (36.1)
Par.?
śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam / (36.2)
Par.?
*
pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ / (36.3)
Par.?
*
kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ / (36.4)
Par.?
*
dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ / (36.5)
Par.?
*
bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ / (36.6)
Par.?
*
jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ / (36.7)
Par.?
*
saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ / (36.8)
Par.?
*
aupavāhyagato rājā rājamārgam atītya ca / (36.9)
Par.?
*
kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam / (36.10)
Par.?
*
praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ / (36.11)
Par.?
*
pūjayāmāsa viprendrān keśavena yathākramam / (36.12)
Par.?
*
tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam // (36.13)
Par.?
tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ / (37.1)
Par.?
nivāsaṃ rocayanti sma sarvabhāṣāvidastathā // (37.2)
Par.?
vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ / (38.1)
Par.?
sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā // (38.2)
Par.?
udyānāni ca ramyāṇi nagarasya samantataḥ / (39.1)
Par.?
āmrair āmrātakair nīpair aśokaiścampakaistathā / (39.2)
Par.?
*
nālikeraiśca likucaiḥ kadalībhiḥ samāvṛtāḥ / (39.3)
Par.?
*
aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ // (39.4)
Par.?
puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā / (40.1)
Par.?
śālatālakadambaiśca bakulaiśca saketakaiḥ // (40.2)
Par.?
manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ / (41.1)
Par.?
prācīnāmalakair lodhrair aṅkolaiśca supuṣpitaiḥ // (41.2)
Par.?
jambūbhiḥ pāṭalābhiśca kubjakair atimuktakaiḥ / (42.1)
Par.?
karavīraiḥ pārijātair anyaiśca vividhair drumaiḥ // (42.2)
Par.?
nityapuṣpaphalopetair nānādvijagaṇāyutam / (43.1)
Par.?
mattabarhiṇasaṃghuṣṭaṃ kokilaiśca sadāmadaiḥ // (43.2)
Par.?
gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ / (44.1)
Par.?
manoharaiścitragṛhaistathā jagatiparvataiḥ / (44.2)
Par.?
vāpībhir vividhābhiśca pūrṇābhiḥ paramāmbhasā // (44.3)
Par.?
sarobhir atiramyaiśca padmotpalasugandhibhiḥ / (45.1)
Par.?
haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ // (45.2)
Par.?
ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ / (46.1)
Par.?
*
veśmamadhye śivaṃ divyam indravāsagṛhopamam / (46.2)
Par.?
*
rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat / (46.3)
Par.?
*
suvarṇamaṇisopānaṃ sarvaratnavicitritam / (46.4)
Par.?
*
vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ / (46.5)
Par.?
*
tathā prāsādamālāśca śobhante sma sahasraśaḥ / (46.6)
Par.?
*
nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ / (46.7)
Par.?
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca / (46.8)
Par.?
*
nadī ca nandinī nāma sā purīm upagūhate / (46.9)
Par.?
*
cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam / (46.10)
Par.?
*
upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam / (46.11)
Par.?
*
nityam āryajanopetaṃ naranārīgaṇāyutam / (46.12)
Par.?
*
mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ / (46.13)
Par.?
*
sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā // (46.14)
Par.?
teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat / (47.1)
Par.?
pāṇḍavānāṃ mahārāja śaśvat prītir avardhata / (47.2)
Par.?
*
saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca // (47.3)
Par.?
tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte / (48.1)
Par.?
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ // (48.2)
Par.?
pañcabhistair maheṣvāsair indrakalpaiḥ samanvitam / (49.1)
Par.?
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā / (49.2)
Par.?
*
śrīvāsudevaḥ / (49.3)
Par.?
*
vaiśaṃpāyanaḥ / (49.4)
Par.?
*
vaiśaṃpāyanaḥ / (49.6)
Par.?
*
tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca / (49.7)
Par.?
*
dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa / (49.8)
Par.?
*
vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam / (49.9)
Par.?
*
tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha / (49.10)
Par.?
*
prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam / (49.11)
Par.?
*
tavaiva tatprasādena rājyasthāstu bhavāmahe / (49.12)
Par.?
*
gatistvam antakāle ca pāṇḍavānāṃ tu mādhava / (49.13)
Par.?
*
mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam / (49.14)
Par.?
*
jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha / (49.15)
Par.?
*
tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ / (49.16)
Par.?
*
pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho / (49.17)
Par.?
*
dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān / (49.18)
Par.?
*
yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha / (49.19)
Par.?
*
dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava / (49.20)
Par.?
*
adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ / (49.21)
Par.?
*
ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai / (49.22)
Par.?
*
evam uktvā tataḥ kuntīm abhivādya janārdanaḥ / (49.23)
Par.?
*
uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te / (49.24)
Par.?
*
jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava / (49.25)
Par.?
*
āryeṇāpi tava jñātaṃ kuntibhojena cānagha / (49.26)
Par.?
*
tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram / (49.27)
Par.?
*
kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ / (49.28)
Par.?
*
sarvaduḥkhāni śāmyanti tava saṃdarśanān mama / (49.29)
Par.?
*
smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ / (49.30)
Par.?
*
kariṣyāmīti cāmantrya abhivādya pitṛṣvasām / (49.31)
Par.?
*
gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ // (49.32)
Par.?
tān niveśya tato vīro rāmeṇa saha keśavaḥ / (50.1)
Par.?
yayau dvāravatīṃ rājan pāṇḍavānumate tadā // (50.2)
Par.?
Duration=0.91053485870361 secs.