Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
purā vai naimiṣāraṇye devāḥ satram upāsate / (1.2) Par.?
tatra vaivasvato rājañ śāmitram akarot tadā // (1.3) Par.?
tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ / (2.1) Par.?
tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ / (2.2) Par.?
*sa tatra dīkṣitastāta yamo nāmārayat prajāḥ / (2.3) Par.?
*prāṇino 'tha na mṛtāśca // (2.4) Par.?
tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca / (3.1) Par.?
praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye // (3.2) Par.?
tato 'bruvaṃllokaguruṃ sametā bhayaṃ nastīvraṃ mānuṣāṇāṃ vivṛddhyā / (4.1) Par.?
tasmād bhayād udvijantaḥ sukhepsavaḥ prayāma sarve śaraṇaṃ bhavantam // (4.2) Par.?
brahmovāca / (5.1) Par.?
kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ / (5.2) Par.?
mā vo martyasakāśād vai bhayaṃ bhavatu karhicit // (5.3) Par.?
devā ūcuḥ / (6.1) Par.?
martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana / (6.2) Par.?
aviśeṣād udvijanto viśeṣārtham ihāgatāḥ // (6.3) Par.?
brahmovāca / (7.1) Par.?
vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ / (7.2) Par.?
tasminn ekāgre kṛtasarvakārye tata eṣāṃ bhavitaivāntakālaḥ // (7.3) Par.?
vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā / (8.1) Par.?
saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu // (8.2) Par.?
vyāsa uvāca / (9.1) Par.?
tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante / (9.2) Par.?
samāsīnāste sametā mahābalā bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam // (9.3) Par.?
dṛṣṭvā ca tad vismitāste babhūvus teṣām indrastatra śūro jagāma / (10.1) Par.?
so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā // (10.2) Par.?
sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat / (11.1) Par.?
tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam // (11.2) Par.?
tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai / (12.1) Par.?
kā tvaṃ kathaṃ rodiṣi kasya hetor vākyaṃ tathyaṃ kāmayeha bravīhi // (12.2) Par.?
stryuvāca / (13.1) Par.?
tvaṃ vetsyase mām iha yāsmi śakra yadarthaṃ cāhaṃ rodimi mandabhāgyā / (13.2) Par.?
āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham // (13.3) Par.?
vyāsa uvāca / (14.1) Par.?
tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam / (14.2) Par.?
siṃhāsanasthaṃ yuvatīsahāyaṃ krīḍantam akṣair girirājamūrdhni // (14.3) Par.?
tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam / (15.1) Par.?
īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam // (15.2) Par.?
kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata / (16.1) Par.?
saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe // (16.2) Par.?
yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca / (17.1) Par.?
ānīyatām eṣa yato 'ham ārān mainaṃ darpaḥ punar apyāviśeta // (17.2) Par.?
tataḥ śakraḥ spṛṣṭamātrastayā tu srastair aṅgaiḥ patito 'bhūd dharaṇyām / (18.1) Par.?
tam abravīd bhagavān ugratejā maivaṃ punaḥ śakra kṛthāḥ kathaṃcit // (18.2) Par.?
vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam / (19.1) Par.?
vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ // (19.2) Par.?
sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa / (20.1) Par.?
sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme // (20.2) Par.?
tato devo giriśo vajrapāṇiṃ vivṛtya netre kupito 'bhyuvāca / (21.1) Par.?
darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt // (21.2) Par.?
uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt / (22.1) Par.?
srastair aṅgair anileneva nunnam aśvatthapatraṃ girirājamūrdhni // (22.2) Par.?
sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ / (23.1) Par.?
uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya // (23.2) Par.?
tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti / (24.1) Par.?
ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam // (24.2) Par.?
śeṣo 'pyevaṃ bhavitā vo na saṃśayo yoniṃ sarve mānuṣīm āviśadhvam / (25.1) Par.?
tatra yūyaṃ karma kṛtvāviṣahyaṃ bahūn anyān nidhanaṃ prāpayitvā / (25.2) Par.?
*śastrair divyair mānuṣān yodhayitvā śūrān sarvān āhave tān vijitya // (25.3) Par.?
āgantāraḥ punar evendralokaṃ svakarmaṇā pūrvajitaṃ mahārham / (26.1) Par.?
sarvaṃ mayā bhāṣitam etad evaṃ kartavyam anyad vividhārthavacca // (26.2) Par.?
pūrvendrā ūcuḥ / (27.1) Par.?
gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ / (27.2) Par.?
devāstvasmān ādadhīrañ jananyāṃ dharmo vāyur maghavān aśvinau ca / (27.3) Par.?
*astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam // (27.4) Par.?
vyāsa uvāca / (28.1) Par.?
etacchrutvā vajrapāṇir vacastu devaśreṣṭhaṃ punar evedam āha / (28.2) Par.?
vīryeṇāhaṃ puruṣaṃ kāryahetor dadyām eṣāṃ pañcamaṃ matprasūtam / (28.3) Par.?
*viśvabhug ṛtadhāmā ca śibir indraḥ pratāpavān / (28.4) Par.?
*śāntiścaturthasteṣāṃ vai tejasvī pañcamaḥ smṛtaḥ // (28.5) Par.?
teṣāṃ kāmaṃ bhagavān ugradhanvā prādād iṣṭaṃ sannisargād yathoktam / (29.1) Par.?
tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu // (29.2) Par.?
tair eva sārdhaṃ tu tataḥ sa devo jagāma nārāyaṇam aprameyam / (30.1) Par.?
*anantam avyaktam ajaṃ purāṇaṃ sanātanaṃ viśvam anantarūpam / (30.2) Par.?
sa cāpi tad vyadadhāt sarvam eva tataḥ sarve saṃbabhūvur dharaṇyām / (30.3) Par.?
*naraṃ tu devaṃ vibudhapradhānam indro jiṣṇuṃ pañcamaṃ kalpayitvā // (30.4) Par.?
sa cāpi keśau harir udbabarha śuklam ekam aparaṃ cāpi kṛṣṇam / (31.1) Par.?
tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca / (31.2) Par.?
*yo 'sau śvetastasya devasya keśaḥ / (31.3) Par.?
tayor eko baladevo babhūva kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva / (31.4) Par.?
*keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ // (31.5) Par.?
ye te pūrvaṃ śakrarūpā niruddhās tasyāṃ daryāṃ parvatasyottarasya / (32.1) Par.?
ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī // (32.2) Par.?
evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ / (33.1) Par.?
lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā // (33.2) Par.?
kathaṃ hi strī karmaṇo 'nte mahītalāt samuttiṣṭhed anyato daivayogāt / (34.1) Par.?
yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti // (34.2) Par.?
idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca / (35.1) Par.?
divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān // (35.2) Par.?
vaiśaṃpāyana uvāca / (36.1) Par.?
tato vyāsaḥ paramodārakarmā śucir viprastapasā tasya rājñaḥ / (36.2) Par.?
cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat // (36.3) Par.?
tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān / (37.1) Par.?
baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa // (37.2) Par.?
divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva / (38.1) Par.?
sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān / (38.2) Par.?
tān pūrvendrān evam īkṣyābhirūpān prīto rājā drupado vismitaśca / (38.3) Par.?
*śakrātmajaṃ cendrarūpaṃ niśamya // (38.4) Par.?
divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca / (39.1) Par.?
*divyāṃ sākṣāt somavahniprakāśām / (39.2) Par.?
yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ // (39.3) Par.?
sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya / (40.1) Par.?
naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam // (40.2) Par.?
vyāsa uvāca / (41.1) Par.?
āsīt tapovane kācid ṛṣeḥ kanyā mahātmanaḥ / (41.2) Par.?
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // (41.3) Par.?
toṣayāmāsa tapasā sā kilogreṇa śaṃkaram / (42.1) Par.?
tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam // (42.2) Par.?
saivam uktābravīt kanyā devaṃ varadam īśvaram / (43.1) Par.?
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // (43.2) Par.?
dadau tasyai sa deveśastaṃ varaṃ prītimāṃstadā / (44.1) Par.?
pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ // (44.2) Par.?
sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata / (45.1) Par.?
ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā / (45.2) Par.?
tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ // (45.3) Par.?
pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ / (46.1) Par.?
tat tathā bhavitā bhadre tava tad bhadram astu te / (46.2) Par.?
deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati / (46.3) Par.?
*saiva nāᄆāyanī bhūtvā rūpeṇāpratimā bhuvi / (46.4) Par.?
*maudgalyaṃ patim āsādya śivād varam avāpya ca / (46.5) Par.?
*śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ / (46.6) Par.?
*saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān / (46.7) Par.?
*hatvā vṛtraṃ surapatistvāṣṭraṃ svargāt sa ha cyutaḥ / (46.8) Par.?
*brahmahatyām avāpyātha dharmādirahitastadā / (46.9) Par.?
*aindro dharmo yamam agād balaṃ vāyum athāviśat / (46.10) Par.?
*vīryaṃ varaṃ jñānarūpe nāsatyāvabhijagmatuḥ / (46.11) Par.?
*hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca / (46.12) Par.?
*etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ / (46.13) Par.?
*pūrvendravaradānācca maheśasyājñayā nṛpa / (46.14) Par.?
*dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā / (46.15) Par.?
*tad ime pāṇḍavā rājan indra eko na saṃśayaḥ / (46.16) Par.?
*ekaiva draupadī rājan paulomī te na saṃśayaḥ / (46.17) Par.?
*śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam / (46.18) Par.?
*yacchrutvā saṃśayaste 'dya śatadhā viphaliṣyati / (46.19) Par.?
*sadyojātamukhādīni mukhāni ca maheśituḥ / (46.20) Par.?
*pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam / (46.21) Par.?
*idam anyad rahasyaṃ te devaguhyaṃ sanātanam / (46.22) Par.?
*bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat / (46.23) Par.?
*catvāraśca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ / (46.24) Par.?
*dharmarājaśca bhīmaśca yamau ca nṛpasattama / (46.25) Par.?
*arjunastu svayaṃ viṣṇuḥ pāñcālī kamalāvatī / (46.26) Par.?
*catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuśca sindhujā / (46.27) Par.?
*caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara / (46.28) Par.?
*caturmūrtiścaturvyūho vāsudevādibhiḥ saha / (46.29) Par.?
*avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam / (46.30) Par.?
*pañcāyatanasaṃjñaśca pañcamūrtiḥ sadāśivaḥ / (46.31) Par.?
*nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa / (46.32) Par.?
*tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām / (46.33) Par.?
*kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt / (46.34) Par.?
*pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā // (46.35) Par.?
drupadaiṣā hi sā jajñe sutā te devarūpiṇī / (47.1) Par.?
pañcānāṃ vihitā patnī kṛṣṇā pārṣatyaninditā // (47.2) Par.?
svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe / (48.1) Par.?
seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā // (48.2) Par.?
saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā / (49.1) Par.?
sṛṣṭā svayaṃ devapatnī svayambhuvā śrutvā rājan drupadeṣṭaṃ kuruṣva / (49.2) Par.?
*vyāsaḥ / (49.3) Par.?
*idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa / (49.4) Par.?
*kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi / (49.5) Par.?
*nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ / (49.6) Par.?
*tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ / (49.7) Par.?
*sālveyaḥ śūrasenaśca śrutasenaśca vīryavān / (49.8) Par.?
*tindusāro 'tisāraśca kṣatriyāḥ kratuyājinaḥ / (49.9) Par.?
*nāticakramur anyonyam anyonyasya priyaṃvadāḥ / (49.10) Par.?
*etān naitantavān pañca śaibyā cātra svayaṃvare / (49.11) Par.?
*avāpa sā patīn vīrān bhaumāśvī manujādhipān / (49.12) Par.?
*vīṇeva madhurārāvā gāndhārasvaramūrchitā / (49.13) Par.?
*uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā / (49.14) Par.?
*yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ / (49.15) Par.?
*babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ / (49.16) Par.?
*teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa / (49.17) Par.?
*bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā / (49.18) Par.?
*pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata / (49.19) Par.?
*tebhyo naitantavebhyastu rājaśārdūla vai tadā / (49.20) Par.?
*pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi / (49.21) Par.?
*yathāvat kīrtyamānāṃstāñ śṛṇu me rājasattama / (49.22) Par.?
*sālveyāḥ śūrasenāśca śrutasenāśca pārthivāḥ / (49.23) Par.?
*tindusārātisārāśca vaṃśā eṣāṃ nṛpottama / (49.24) Par.?
*evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā // (49.25) Par.?
Duration=0.6659300327301 secs.