Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rājñāṃ carair āptaiścāraḥ samupanīyata / (1.2) Par.?
pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā // (1.3) Par.?
yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā / (2.1) Par.?
so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ // (2.2) Par.?
yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī / (3.1) Par.?
trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe // (3.2) Par.?
na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ / (4.1) Par.?
sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ / (4.2) Par.?
*yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā / (4.3) Par.?
*sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ / (4.4) Par.?
*duryodhanād avarajair yau yudhyetāṃ pratītavat / (4.5) Par.?
*tau yamau vṛttasampannau sampannabalavikramau / (4.6) Par.?
*cāraiḥ praṇihite cāre rājāno vigatajvarāḥ // (4.7) Par.?
brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā / (5.1) Par.?
kaunteyān manujendrāṇāṃ vismayaḥ samajāyata // (5.2) Par.?
saputrā hi purā kuntī dagdhā jatugṛhe śrutā / (6.1) Par.?
*sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām / (6.2) Par.?
punarjātān iti smaitān manyante sarvapārthivāḥ // (6.3) Par.?
dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam / (7.1) Par.?
karmaṇā sunṛśaṃsena purocanakṛtena vai / (7.2) Par.?
*vaiśaṃpāyanaḥ / (7.3) Par.?
*śakuniḥ / (7.4) Par.?
*vaiśaṃpāyanaḥ / (7.5) Par.?
*vaiśaṃpāyanaḥ / (7.6) Par.?
*dhārmikān vṛttasampannān mātuḥ priyahite ratān / (7.7) Par.?
*yadā tān īdṛśān pārthān utsādayitum arhati / (7.8) Par.?
*tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata / (7.9) Par.?
*mantrayante tataḥ sarve karṇasaubaladūṣitāḥ / (7.10) Par.?
*kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ / (7.11) Par.?
*utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ / (7.12) Par.?
*evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha / (7.13) Par.?
*akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam / (7.14) Par.?
*ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ / (7.15) Par.?
*na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha / (7.16) Par.?
*yam ete saṃśritā vastuṃ kāmayante ca bhūmipam / (7.17) Par.?
*so 'lpavīryabalo rājā drupado vai mato mama / (7.18) Par.?
*yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ / (7.19) Par.?
*caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān / (7.20) Par.?
*ekībhāvaṃ gatā rājñā drupadena mahātmanā / (7.21) Par.?
*durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ / (7.22) Par.?
*yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ / (7.23) Par.?
*tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati / (7.24) Par.?
*muktā jatugṛhād bhīmād āśīviṣamukhād iva / (7.25) Par.?
*punar yad iha mucyante mahan no bhayam āviśet / (7.26) Par.?
*teṣām ihopayātānām eṣāṃ ca puravāsinām / (7.27) Par.?
*antare duṣkaraṃ sthātuṃ meṣayor mahator iva / (7.28) Par.?
*haladhṛkpragṛhītāni balāni balināṃ svayam / (7.29) Par.?
*yāvan na kurusenāyāṃ patanti patagā iva / (7.30) Par.?
*tāvat sarvābhisāreṇa puram etad vināśyatām / (7.31) Par.?
*etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ / (7.32) Par.?
*śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ / (7.33) Par.?
*saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ / (7.34) Par.?
*prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca / (7.35) Par.?
*tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān / (7.36) Par.?
*sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam / (7.37) Par.?
*samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam / (7.38) Par.?
*tato 'haṃ pāṇḍavān manye mitrakośasamanvitān / (7.39) Par.?
*balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān / (7.40) Par.?
*vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca / (7.41) Par.?
*śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām / (7.42) Par.?
*na tu kevaladaivena prajā bhāvena bhejire / (7.43) Par.?
*yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat / (7.44) Par.?
*na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam / (7.45) Par.?
*bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī / (7.46) Par.?
*tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ / (7.47) Par.?
*na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt / (7.48) Par.?
*prabhāvaśaktir vipulā mantraśaktiśca puṣkalā / (7.49) Par.?
*tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā / (7.50) Par.?
*maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ / (7.51) Par.?
*sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ / (7.52) Par.?
*amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ / (7.53) Par.?
*parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca / (7.54) Par.?
*mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ / (7.55) Par.?
*aśakyān pāṇḍavān manye devair api savāsavaiḥ / (7.56) Par.?
*eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau / (7.57) Par.?
*śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam / (7.58) Par.?
*saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam / (7.59) Par.?
*gopurāṭṭālakair uccair upatalpaśatair api / (7.60) Par.?
*guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam / (7.61) Par.?
*tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ / (7.62) Par.?
*yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ / (7.63) Par.?
*bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam / (7.64) Par.?
*dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam / (7.65) Par.?
*aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ / (7.66) Par.?
*prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ / (7.67) Par.?
*tad etan naragarbheṇa pāṇḍareṇa virājate / (7.68) Par.?
*sālenānekatālena sarvataḥ saṃvṛtaṃ puram / (7.69) Par.?
*anuraktāḥ prakṛtayo drupadasya mahātmanaḥ / (7.70) Par.?
*dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye / (7.71) Par.?
*pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ / (7.72) Par.?
*upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ / (7.73) Par.?
*tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ / (7.74) Par.?
*svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama / (7.75) Par.?
*etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate / (7.76) Par.?
*etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām / (7.77) Par.?
*saumadatter vacaḥ śrutvā karṇo vaikartano vṛṣā / (7.78) Par.?
*uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām / (7.79) Par.?
*nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat / (7.80) Par.?
*vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ / (7.81) Par.?
*dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ / (7.82) Par.?
*dvidhābhūtena manasā hyanyat karma na sidhyati / (7.83) Par.?
*samprayāṇāsanābhyāṃ tu karśanena tathaiva ca / (7.84) Par.?
*naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ / (7.85) Par.?
*avamardanakālo 'tra mataścintayato mama / (7.86) Par.?
*yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ / (7.87) Par.?
*prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ / (7.88) Par.?
*prākāram avamṛdnantu parighāḥ pūrayantvapi / (7.89) Par.?
*prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam / (7.90) Par.?
*tṛṇakāṣṭhena mahatā khātam asya prapūryatām / (7.91) Par.?
*ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati / (7.92) Par.?
*nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate / (7.93) Par.?
*nāge daśa sahasrāṇi pañca cāśvapadātiṣu / (7.94) Par.?
*rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ / (7.95) Par.?
*yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ / (7.96) Par.?
*ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ / (7.97) Par.?
*pradaraśca na dātavyo na gantavyam acoditaiḥ / (7.98) Par.?
*yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram / (7.99) Par.?
*anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ / (7.100) Par.?
*agnayaśca virājante śastrāṇi kavacāni ca / (7.101) Par.?
*tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ / (7.102) Par.?
*niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe / (7.103) Par.?
*na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ / (7.104) Par.?
*yathā punar arighnānāṃ prasavo yuddha eva ca / (7.105) Par.?
*vaikartanapurovātaḥ saindhavormimahāsvanaḥ / (7.106) Par.?
*duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ / (7.107) Par.?
*sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ / (7.108) Par.?
*abhidudrāva vegena puraṃ tad apasavyataḥ / (7.109) Par.?
*tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam / (7.110) Par.?
*samutkūlitam ājñāya cukruśur drupadātmajāḥ / (7.111) Par.?
*te meghasamanirghoṣair balinaḥ syandanottamaiḥ / (7.112) Par.?
*niryayur nagaradvārāt trāsayantaḥ parān raṇe / (7.113) Par.?
*dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ / (7.114) Par.?
*citraketuḥ suketuśca dhvajasenaśca vīryavān / (7.115) Par.?
*putrā drupadarājasya balavanto jayaiṣiṇaḥ / (7.116) Par.?
*drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ / (7.117) Par.?
*pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ / (7.118) Par.?
*saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ / (7.119) Par.?
*candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ / (7.120) Par.?
*athoddhūtapatākāgram ajihmagatim avyayam / (7.121) Par.?
*drupadānīkam āyāntaṃ kurusainyam abhidravat / (7.122) Par.?
*tayor ubhayato jajñe bhairavastumulaḥ svanaḥ / (7.123) Par.?
*balayoḥ sampraharatoḥ sravantyoḥ saritor iva / (7.124) Par.?
*prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ / (7.125) Par.?
*jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire / (7.126) Par.?
*utkṛṣṭabherīninade sampravṛtte mahārave / (7.127) Par.?
*amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ / (7.128) Par.?
*rathān vai meghanirghoṣān yuktān paramavājibhiḥ / (7.129) Par.?
*dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ / (7.130) Par.?
*tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān / (7.131) Par.?
*nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca / (7.132) Par.?
*niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe / (7.133) Par.?
*āviśat paramo harṣaḥ pramodaśca jayaṃ prati / (7.134) Par.?
*sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam / (7.135) Par.?
*tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam / (7.136) Par.?
*jaghnatuḥ samare tasmin sumitrapriyadarśanau / (7.137) Par.?
*jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ / (7.138) Par.?
*arjunaḥ prekṣya nihatau sumitrapriyadarśanau / (7.139) Par.?
*jayadrathasutaṃ tatra jaghāna pitur antike / (7.140) Par.?
*vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ / (7.141) Par.?
*karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat / (7.142) Par.?
*tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau / (7.143) Par.?
*nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau / (7.144) Par.?
*tau jagmatur asambhrāntau phalgunasya rathaṃ prati / (7.145) Par.?
*pratimuktatalatrāṇau trāyamāṇau parasparam / (7.146) Par.?
*saṃnipātastayor āsīt phalgunena mahāmṛdhe / (7.147) Par.?
*vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe / (7.148) Par.?
*trīn hayāñ jaghnatustatra phalgunasya nararṣabhau / (7.149) Par.?
*tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā / (7.150) Par.?
*tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān / (7.151) Par.?
*nimeṣāntaramātreṇa ratham aśvair ayojayat / (7.152) Par.?
*upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau / (7.153) Par.?
*saubalaḥ saumadattiśca sameyātāṃ paraṃtapau / (7.154) Par.?
*taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ / (7.155) Par.?
*ayudhyata balair vīrair indriyārthair iveśvaraḥ / (7.156) Par.?
*tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ / (7.157) Par.?
*pañcabhir dviradair mattair niruddha iva kesarī / (7.158) Par.?
*tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ / (7.159) Par.?
*sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam / (7.160) Par.?
*hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ / (7.161) Par.?
*cacāra vividhān mārgān asim udyamya pāṇḍavaḥ / (7.162) Par.?
*aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha / (7.163) Par.?
*vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ / (7.164) Par.?
*vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam / (7.165) Par.?
*abhipetur naravyāghram arjunapramukhā rathāḥ / (7.166) Par.?
*dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau / (7.167) Par.?
*tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ / (7.168) Par.?
*rathā dhvajāḥ patākāśca sarvam antaradhīyata / (7.169) Par.?
*tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat / (7.170) Par.?
*rathenātha mahābāhur arjuno 'bhyapatat punaḥ / (7.171) Par.?
*tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ / (7.172) Par.?
*karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ / (7.173) Par.?
*sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān / (7.174) Par.?
*trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ / (7.175) Par.?
*taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam / (7.176) Par.?
*apovāha rathenāśu sūtaḥ parapuraṃjayam / (7.177) Par.?
*tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam / (7.178) Par.?
*viveśa samudagrāṃśca pāñcālān prasamīkṣya ca / (7.179) Par.?
*tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam / (7.180) Par.?
*girā gambhīrayā vīraḥ samāśvāsayatāsakṛt / (7.181) Par.?
*dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ / (7.182) Par.?
*dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam / (7.183) Par.?
*tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ / (7.184) Par.?
*akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran / (7.185) Par.?
*tataḥ saṃgrāmaśirasi dadarśa vipuladrumam / (7.186) Par.?
*āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam / (7.187) Par.?
*mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam / (7.188) Par.?
*citramālyāmbaradharaṃ patākāśataśobhitam / (7.189) Par.?
*sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī / (7.190) Par.?
*abhipede parān saṃkhye vajrapāṇir ivāsurān / (7.191) Par.?
*bhīmasenabhayārtāni phalgunābhihatāni ca / (7.192) Par.?
*na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum / (7.193) Par.?
*tāni saṃbhrāntayodhāni śrāntavājigajāni ca / (7.194) Par.?
*diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ / (7.195) Par.?
*tān nivṛttān nirānandān hatavāraṇavājinaḥ / (7.196) Par.?
*nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam / (7.197) Par.?
*svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ / (7.198) Par.?
*pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ / (7.199) Par.?
*muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha / (7.200) Par.?
*yāvat tad yuddham abhavan mahad devāsuropamam / (7.201) Par.?
*suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm / (7.202) Par.?
*kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam / (7.203) Par.?
*śakuniḥ sindhurājaśca karṇaduryodhanāvapi / (7.204) Par.?
*teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan / (7.205) Par.?
*tataḥ prayātā rājānaḥ sarva eva yathāgatam / (7.206) Par.?
*dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā / (7.207) Par.?
*prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ / (7.208) Par.?
*preṣitā gacchatāriṣṭān asmān ākhyāta śauraye / (7.209) Par.?
*te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm / (7.210) Par.?
*ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau / (7.211) Par.?
*kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ / (7.212) Par.?
*ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt / (7.213) Par.?
*samāje draupadīṃ smāhur labdhāṃ rājīvalocanām / (7.214) Par.?
*ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ / (7.215) Par.?
*tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ / (7.216) Par.?
*sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ / (7.217) Par.?
*tata udyojayāmāsa keśavaścaturaṅgiṇīm / (7.218) Par.?
*sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati / (7.219) Par.?
*tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ / (7.220) Par.?
*yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ / (7.221) Par.?
*pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi / (7.222) Par.?
*draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ / (7.223) Par.?
*nyāyataḥ pūjitā rājñā drupadena mahātmanā / (7.224) Par.?
*remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā // (7.225) Par.?
vṛtte svayaṃvare caiva rājānaḥ sarva eva te / (8.1) Par.?
yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān // (8.2) Par.?
atha duryodhano rājā vimanā bhrātṛbhiḥ saha / (9.1) Par.?
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca // (9.2) Par.?
vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam / (10.1) Par.?
taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt / (10.2) Par.?
*khidyacchuṣyanmukho rājā dūyamānena cetasā // (10.3) Par.?
yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ / (11.1) Par.?
na hi taṃ tattvato rājan veda kaścid dhanaṃjayam // (11.2) Par.?
daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam / (12.1) Par.?
dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ / (12.2) Par.?
*baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām / (12.3) Par.?
*udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ / (12.4) Par.?
*vimuktāḥ katham etena jatuveśmahavirbhujā / (12.5) Par.?
*asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ / (12.6) Par.?
*vayaṃ hatā mātulādya viśvasya ca purocanam / (12.7) Par.?
*adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane / (12.8) Par.?
*matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ / (12.9) Par.?
*teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ // (12.10) Par.?
evaṃ sambhāṣamāṇāste nindantaśca purocanam / (13.1) Par.?
*pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim / (13.2) Par.?
viviśur hāstinapuraṃ dīnā vigatacetasaḥ // (13.3) Par.?
trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ / (14.1) Par.?
muktān havyavahāccainān saṃyuktān drupadena ca // (14.2) Par.?
dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam / (15.1) Par.?
drupadasyātmajāṃścānyān sarvayuddhaviśāradān / (15.2) Par.?
*mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ / (15.3) Par.?
*vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram // (15.4) Par.?
vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān / (16.1) Par.?
*sarvāṃstu balino vīrān saṃyuktān drupadena ca / (16.2) Par.?
vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān // (16.3) Par.?
tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate / (17.1) Par.?
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ / (17.2) Par.?
*vaiśaṃpāyanaḥ / (17.3) Par.?
*sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt / (17.4) Par.?
*kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca / (17.5) Par.?
*viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti / (17.6) Par.?
*ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ / (17.7) Par.?
*praharṣaharito rājā stambhībhūta iva kṣaṇam // (17.8) Par.?
vaicitravīryastu nṛpo niśamya vidurasya tat / (18.1) Par.?
abravīt paramaprīto diṣṭyā diṣṭyeti bhārata // (18.2) Par.?
manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā / (19.1) Par.?
duryodhanam avijñānāt prajñācakṣur nareśvaraḥ // (19.2) Par.?
atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu / (20.1) Par.?
*putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam / (20.2) Par.?
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā // (20.3) Par.?
athāsya paścād vidura ācakhyau pāṇḍavān vṛtān / (21.1) Par.?
*putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam / (21.2) Par.?
*kauravā iti sāmānyān na manyethāstavātmajān / (21.3) Par.?
*vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ / (21.4) Par.?
*kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt / (21.5) Par.?
sarvān kuśalino vīrān pūjitān drupadena ca / (21.6) Par.?
*saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān / (21.7) Par.?
*etacchrutvā tu vacanaṃ vidurasya narādhipaḥ / (21.8) Par.?
*ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt / (21.9) Par.?
*evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ / (21.10) Par.?
*sādhvācārā tathā kuntī saṃbandho drupadena ca / (21.11) Par.?
*anvavāye vasor jātaḥ pravaro mātsyake kule / (21.12) Par.?
*vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ / (21.13) Par.?
*putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ / (21.14) Par.?
*na mamau me tanau prītistvadvākyāmṛtasaṃbhavā / (21.15) Par.?
*āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata / (21.16) Par.?
*durbhāvagopanārthāya bāhū vistārya dūrataḥ / (21.17) Par.?
*ehyehi vidura prājña mām āliṅgitum arhasi / (21.18) Par.?
*ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ / (21.19) Par.?
*āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān / (21.20) Par.?
teṣāṃ saṃbandhinaścānyān bahūn balasamanvitān / (21.21) Par.?
*samāgatān pāṇḍaveyaistasminn eva svayaṃvare // (21.22) Par.?
dhṛtarāṣṭra uvāca / (22.1) Par.?
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama / (22.2) Par.?
seyam abhyadhikā prītir vṛddhir vidura me matā / (22.3) Par.?
*yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho / (22.4) Par.?
*nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape / (22.5) Par.?
*teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ / (22.6) Par.?
*tan me putrā durātmāno vinaṣṭā iti me matiḥ / (22.7) Par.?
yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ / (22.8) Par.?
*mitravanto 'bhavan putrā duryodhanamukhāḥ sadā / (22.9) Par.?
*mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti / (22.10) Par.?
*tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca / (22.11) Par.?
*asahāyāśca me putrā lūnapakṣā iva dvijāḥ / (22.12) Par.?
*tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama / (22.13) Par.?
*adya me sthirasāmrājyam ā candrārkaṃ mamābhavat // (22.14) Par.?
ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam / (23.1) Par.?
na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ // (23.2) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata / (24.2) Par.?
*buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi / (24.3) Par.?
*karmaṇā manasā vācā sthirā yadi janeśvara / (24.4) Par.?
nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ / (24.5) Par.?
*ityuktvā prayayau rājan viduraḥ svaṃ niveśanam / (24.6) Par.?
*ityuktvā niragāt kṣattā svagṛhāya mahāmate // (24.7) Par.?
tato duryodhanaścaiva rādheyaśca viśāṃ pate / (25.1) Par.?
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā // (25.2) Par.?
saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ / (26.1) Par.?
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam // (26.2) Par.?
sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ / (27.1) Par.?
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara // (27.2) Par.?
anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha / (28.1) Par.?
teṣāṃ balavighāto hi kartavyastāta nityaśaḥ // (28.2) Par.?
te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe / (29.1) Par.?
yathā no na graseyuste saputrabalabāndhavān // (29.2) Par.?
Duration=1.0640799999237 secs.