Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Gtebeurteilung von Nahrung
yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate / (3.1) Par.?
tattu na samyak / (3.2) Par.?
iha khalu yasmāddravyāṇi svabhāvataḥ saṃyogataścaikāntahitānyekāntāhitāni hitāhitāni ca bhavanti // (3.3) Par.?
hitāhāra
tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti // (4.1) Par.?
ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ // (5.1) Par.?
heilsames verhalten
tathā brahmacaryanivātaśayanoṣṇodakasnānaniśāsvapnavyāyāmāś caikāntataḥ pathyatamāḥ // (6.1) Par.?
ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti // (7.1) Par.?
saṃyogād ahitāni (I)
saṃyogatastvaparāṇi viṣatulyāni bhavanti / (8.1) Par.?
tadyathā vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyākadadhitailavirohipiṣṭaśuṣkaśākājāvikamāṃsamadyajāmbavacilicimamatsyagodhāvarāhāṃś ca naikadhyamaśnīyāt payasā // (8.2) Par.?
vorlauf zum verschreiben von medizin
rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān / (9.1) Par.?
avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet // (9.2) Par.?
weitere Theorien zu hitāhita (???)
avasthāntarabāhulyādrogādīnāṃ vyavasthitam / (10.1) Par.?
dravyaṃ necchanti bhiṣaja icchanti svastharakṣaṇe // (10.2) Par.?
dvayor anyatarādāne vadanti viṣadugdhayoḥ / (11.1) Par.?
dugdhasyaikāntahitatāṃ viṣamekāntato 'hitam // (11.2) Par.?
evaṃ yuktaraseṣveṣu dravyeṣu salilādiṣu / (12.1) Par.?
ekāntahitatāṃ viddhi vatsa suśruta nānyathā // (12.2) Par.?
saṃyogād ahitāni (II)
ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā // (13.1) Par.?
karmaviruddhāhāra
ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti // (14.1) Par.?
mānaviruddha
ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau // (15.1) Par.?
viruddharasadvaṃdvāni
ata ūrdhvaṃ rasadvandvāni rasato vīryato vipākataś ca viruddhāni vakṣyāmaḥ tatra madhurāmlau rasavīryaviruddhau madhuralavaṇau ca madhurakaṭukau ca sarvataḥ madhuratiktau rasavipākābhyāṃ madhurakaṣāyau ca amlalavaṇau rasataḥ amlakaṭukau rasavipākābhyām amlatiktāvamlakaṣāyau ca sarvataḥ lavaṇakaṭukau rasavipākābhyāṃ lavaṇatiktau lavaṇakaṣāyau ca sarvataḥ kaṭutiktau rasavīryābhyāṃ kaṭukaṣāyau ca tiktakaṣāyau rasataḥ // (16.1) Par.?
zu ... Nahrung vermeiden
taratamayogayuktāṃś ca bhāvān atirūkṣān atisnigdhān atyuṣṇān atiśītān ityevamādīn vivarjayet // (17.1) Par.?
bhavanti cātra / (18.1) Par.?
viruddhānyevamādīni vīryato yāni kāni ca / (18.2) Par.?
tānyekāntāhitānyeva śeṣaṃ vidyāddhitāhitam // (18.3) Par.?
Folge von ahitāhāra
vyādhimindriyadaurbalyaṃ maraṇaṃ cādhigacchati / (19.1) Par.?
viruddharasavīryāṇi bhuñjāno 'nātmavānnaraḥ // (19.2) Par.?
yatkiṃciddoṣamutkleśya bhuktaṃ kāyānna nirharet / (20.1) Par.?
rasādiṣvayathārthaṃ vā tadvikārāya kalpate // (20.2) Par.?
Behandlung von ahitāhāra
viruddhāśanajān rogān pratihanti virecanam / (21.1) Par.?
vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam // (21.2) Par.?
sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca / (22.1) Par.?
snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet // (22.2) Par.?
Eigenschaften des Windes (in der natur)
atha vātaguṇān vakṣyāmaḥ / (23.1) Par.?
pūrvaḥ samadhuraḥ snigdho lavaṇaś caiva mārutaḥ / (23.2) Par.?
gururvidāhajanano raktapittābhivardhanaḥ // (23.3) Par.?
kṣatānāṃ viṣajuṣṭānāṃ vraṇinaḥ śleṣmalāś ca ye / (24.1) Par.?
teṣām eva viśeṣeṇa sadā rogavivardhanaḥ // (24.2) Par.?
vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām / (25.1) Par.?
teṣām eva viśeṣeṇa vraṇakledavivardhanaḥ // (25.2) Par.?
madhuraścāvidāhī ca kaṣāyānuraso laghuḥ / (26.1) Par.?
dakṣiṇo mārutaḥ śreṣṭhaścakṣuṣyo balavardhanaḥ // (26.2) Par.?
raktapittapraśamano na ca vātaprakopaṇaḥ / (27.1) Par.?
viśado rūkṣaparuṣaḥ kharaḥ snehabalāpahaḥ // (27.2) Par.?
paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ / (28.1) Par.?
sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām // (28.2) Par.?
uttaro mārutaḥ snigdho mṛdurmadhura eva ca / (29.1) Par.?
kaṣāyānurasaḥ śīto doṣāṇāṃ cāprakopaṇaḥ // (29.2) Par.?
tasmācca prakṛtisthānāṃ kledano balavardhanaḥ / (30.1) Par.?
kṣīṇakṣayaviṣārtānāṃ viśeṣeṇa tu pūjitaḥ // (30.2) Par.?
Duration=0.088014841079712 secs.