UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3240
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tato rājñāṃ carair āptaiścāraḥ samupanīyata / (1.2)
Par.?
pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā // (1.3)
Par.?
yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā / (2.1)
Par.?
so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ // (2.2)
Par.?
yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī / (3.1)
Par.?
trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe // (3.2)
Par.?
na cāpi saṃbhramaḥ kaścid āsīt tatra mahātmanaḥ / (4.1)
Par.?
sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ / (4.2)
Par.?
*
yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā / (4.3)
Par.?
*
sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ / (4.4)
Par.?
*
duryodhanād avarajair yau yudhyetāṃ pratītavat / (4.5)
Par.?
*
tau yamau vṛttasampannau sampannabalavikramau / (4.6)
Par.?
*
cāraiḥ praṇihite cāre rājāno vigatajvarāḥ // (4.7)
Par.?
brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā / (5.1)
Par.?
kaunteyān manujendrāṇāṃ vismayaḥ samajāyata // (5.2)
Par.?
saputrā hi purā kuntī dagdhā jatugṛhe śrutā / (6.1)
Par.?
*
sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām / (6.2)
Par.?
punarjātān iti smaitān manyante sarvapārthivāḥ // (6.3)
Par.?
dhik kurvantastadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam / (7.1)
Par.?
karmaṇā sunṛśaṃsena purocanakṛtena vai / (7.2)
Par.?
*
vaiśaṃpāyanaḥ / (7.3)
Par.?
*
vaiśaṃpāyanaḥ / (7.5)
Par.?
*
vaiśaṃpāyanaḥ / (7.6)
Par.?
*
dhārmikān vṛttasampannān mātuḥ priyahite ratān / (7.7)
Par.?
*
yadā tān īdṛśān pārthān utsādayitum arhati / (7.8)
Par.?
*
tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata / (7.9)
Par.?
*
mantrayante tataḥ sarve karṇasaubaladūṣitāḥ / (7.10)
Par.?
*
kaścicchatruḥ karśanīyaḥ pīḍanīyastathā paraḥ / (7.11)
Par.?
*
utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ / (7.12)
Par.?
*
evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha / (7.13)
Par.?
*
akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam / (7.14)
Par.?
*
ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ / (7.15)
Par.?
*
na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha / (7.16)
Par.?
*
yam ete saṃśritā vastuṃ kāmayante ca bhūmipam / (7.17)
Par.?
*
so 'lpavīryabalo rājā drupado vai mato mama / (7.18)
Par.?
*
yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ / (7.19)
Par.?
*
caidyaśca puruṣavyāghraḥ śiśupālaḥ pratāpavān / (7.20)
Par.?
*
ekībhāvaṃ gatā rājñā drupadena mahātmanā / (7.21)
Par.?
*
durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ / (7.22)
Par.?
*
yāvat tvacalatāṃ sarve prāpnuvanti narādhipāḥ / (7.23)
Par.?
*
tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati / (7.24)
Par.?
*
muktā jatugṛhād bhīmād āśīviṣamukhād iva / (7.25)
Par.?
*
punar yad iha mucyante mahan no bhayam āviśet / (7.26)
Par.?
*
teṣām ihopayātānām eṣāṃ ca puravāsinām / (7.27)
Par.?
*
antare duṣkaraṃ sthātuṃ meṣayor mahator iva / (7.28)
Par.?
*
haladhṛkpragṛhītāni balāni balināṃ svayam / (7.29)
Par.?
*
yāvan na kurusenāyāṃ patanti patagā iva / (7.30)
Par.?
*
tāvat sarvābhisāreṇa puram etad vināśyatām / (7.31)
Par.?
*
etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ / (7.32)
Par.?
*
śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ / (7.33)
Par.?
*
saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ / (7.34)
Par.?
*
prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca / (7.35)
Par.?
*
tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃśca nayed guṇān / (7.36)
Par.?
*
sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam / (7.37)
Par.?
*
samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam / (7.38)
Par.?
*
tato 'haṃ pāṇḍavān manye mitrakośasamanvitān / (7.39)
Par.?
*
balasthān vikramasthāṃśca svakṛtaiḥ prakṛtipriyān / (7.40)
Par.?
*
vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca / (7.41)
Par.?
*
śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām / (7.42)
Par.?
*
na tu kevaladaivena prajā bhāvena bhejire / (7.43)
Par.?
*
yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat / (7.44)
Par.?
*
na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam / (7.45)
Par.?
*
bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī / (7.46)
Par.?
*
tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ / (7.47)
Par.?
*
na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt / (7.48)
Par.?
*
prabhāvaśaktir vipulā mantraśaktiśca puṣkalā / (7.49)
Par.?
*
tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā / (7.50)
Par.?
*
maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ / (7.51)
Par.?
*
sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ / (7.52)
Par.?
*
amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ / (7.53)
Par.?
*
parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca / (7.54)
Par.?
*
mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ / (7.55)
Par.?
*
aśakyān pāṇḍavān manye devair api savāsavaiḥ / (7.56)
Par.?
*
eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau / (7.57)
Par.?
*
śreyaśca yadi manyadhvaṃ manmataṃ yadi vo matam / (7.58)
Par.?
*
saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam / (7.59)
Par.?
*
gopurāṭṭālakair uccair upatalpaśatair api / (7.60)
Par.?
*
guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam / (7.61)
Par.?
*
tṛṇadhānyendhanarasaistathā yantrāyudhauṣadhaiḥ / (7.62)
Par.?
*
yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ / (7.63)
Par.?
*
bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam / (7.64)
Par.?
*
dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam / (7.65)
Par.?
*
aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ / (7.66)
Par.?
*
prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ / (7.67)
Par.?
*
tad etan naragarbheṇa pāṇḍareṇa virājate / (7.68)
Par.?
*
sālenānekatālena sarvataḥ saṃvṛtaṃ puram / (7.69)
Par.?
*
anuraktāḥ prakṛtayo drupadasya mahātmanaḥ / (7.70)
Par.?
*
dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye / (7.71)
Par.?
*
pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ / (7.72)
Par.?
*
upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ / (7.73)
Par.?
*
tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ / (7.74)
Par.?
*
svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama / (7.75)
Par.?
*
etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate / (7.76)
Par.?
*
etacca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām / (7.77)
Par.?
*
saumadatter vacaḥ śrutvā karṇo vaikartano vṛṣā / (7.78)
Par.?
*
uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām / (7.79)
Par.?
*
nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat / (7.80)
Par.?
*
vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ / (7.81)
Par.?
*
dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ / (7.82)
Par.?
*
dvidhābhūtena manasā hyanyat karma na sidhyati / (7.83)
Par.?
*
samprayāṇāsanābhyāṃ tu karśanena tathaiva ca / (7.84)
Par.?
*
naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ / (7.85)
Par.?
*
avamardanakālo 'tra mataścintayato mama / (7.86)
Par.?
*
yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ / (7.87)
Par.?
*
prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ / (7.88)
Par.?
*
prākāram avamṛdnantu parighāḥ pūrayantvapi / (7.89)
Par.?
*
prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam / (7.90)
Par.?
*
tṛṇakāṣṭhena mahatā khātam asya prapūryatām / (7.91)
Par.?
*
ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati / (7.92)
Par.?
*
nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate / (7.93)
Par.?
*
nāge daśa sahasrāṇi pañca cāśvapadātiṣu / (7.94)
Par.?
*
rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ / (7.95)
Par.?
*
yaśca kāmasukhe sakto bālaśca sthaviraśca yaḥ / (7.96)
Par.?
*
ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ / (7.97)
Par.?
*
pradaraśca na dātavyo na gantavyam acoditaiḥ / (7.98)
Par.?
*
yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram / (7.99)
Par.?
*
anulomāśca no vātāḥ sarvato mṛgapakṣiṇaḥ / (7.100)
Par.?
*
agnayaśca virājante śastrāṇi kavacāni ca / (7.101)
Par.?
*
tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ / (7.102)
Par.?
*
niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe / (7.103)
Par.?
*
na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ / (7.104)
Par.?
*
yathā punar arighnānāṃ prasavo yuddha eva ca / (7.105)
Par.?
*
vaikartanapurovātaḥ saindhavormimahāsvanaḥ / (7.106)
Par.?
*
duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ / (7.107)
Par.?
*
sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ / (7.108)
Par.?
*
abhidudrāva vegena puraṃ tad apasavyataḥ / (7.109)
Par.?
*
tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam / (7.110)
Par.?
*
samutkūlitam ājñāya cukruśur drupadātmajāḥ / (7.111)
Par.?
*
te meghasamanirghoṣair balinaḥ syandanottamaiḥ / (7.112)
Par.?
*
niryayur nagaradvārāt trāsayantaḥ parān raṇe / (7.113)
Par.?
*
dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ / (7.114)
Par.?
*
citraketuḥ suketuśca dhvajasenaśca vīryavān / (7.115)
Par.?
*
putrā drupadarājasya balavanto jayaiṣiṇaḥ / (7.116)
Par.?
*
drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ / (7.117)
Par.?
*
pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ / (7.118)
Par.?
*
saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ / (7.119)
Par.?
*
candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ / (7.120)
Par.?
*
athoddhūtapatākāgram ajihmagatim avyayam / (7.121)
Par.?
*
drupadānīkam āyāntaṃ kurusainyam abhidravat / (7.122)
Par.?
*
tayor ubhayato jajñe bhairavastumulaḥ svanaḥ / (7.123)
Par.?
*
balayoḥ sampraharatoḥ sravantyoḥ saritor iva / (7.124)
Par.?
*
prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ / (7.125)
Par.?
*
jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire / (7.126)
Par.?
*
utkṛṣṭabherīninade sampravṛtte mahārave / (7.127)
Par.?
*
amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ / (7.128)
Par.?
*
rathān vai meghanirghoṣān yuktān paramavājibhiḥ / (7.129)
Par.?
*
dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ / (7.130)
Par.?
*
tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān / (7.131)
Par.?
*
nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca / (7.132)
Par.?
*
niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe / (7.133)
Par.?
*
āviśat paramo harṣaḥ pramodaśca jayaṃ prati / (7.134)
Par.?
*
sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam / (7.135)
Par.?
*
tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam / (7.136)
Par.?
*
jaghnatuḥ samare tasmin sumitrapriyadarśanau / (7.137)
Par.?
*
jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ / (7.138)
Par.?
*
arjunaḥ prekṣya nihatau sumitrapriyadarśanau / (7.139)
Par.?
*
jayadrathasutaṃ tatra jaghāna pitur antike / (7.140)
Par.?
*
vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ / (7.141)
Par.?
*
karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat / (7.142)
Par.?
*
tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau / (7.143)
Par.?
*
nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau / (7.144)
Par.?
*
tau jagmatur asambhrāntau phalgunasya rathaṃ prati / (7.145)
Par.?
*
pratimuktatalatrāṇau trāyamāṇau parasparam / (7.146)
Par.?
*
saṃnipātastayor āsīt phalgunena mahāmṛdhe / (7.147)
Par.?
*
vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe / (7.148)
Par.?
*
trīn hayāñ jaghnatustatra phalgunasya nararṣabhau / (7.149)
Par.?
*
tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā / (7.150)
Par.?
*
tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān / (7.151)
Par.?
*
nimeṣāntaramātreṇa ratham aśvair ayojayat / (7.152)
Par.?
*
upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau / (7.153)
Par.?
*
saubalaḥ saumadattiśca sameyātāṃ paraṃtapau / (7.154)
Par.?
*
taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ / (7.155)
Par.?
*
ayudhyata balair vīrair indriyārthair iveśvaraḥ / (7.156)
Par.?
*
tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ / (7.157)
Par.?
*
pañcabhir dviradair mattair niruddha iva kesarī / (7.158)
Par.?
*
tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ / (7.159)
Par.?
*
sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam / (7.160)
Par.?
*
hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ / (7.161)
Par.?
*
cacāra vividhān mārgān asim udyamya pāṇḍavaḥ / (7.162)
Par.?
*
aśvaskandheṣu cakreṣu yugeṣvīṣāsu caiva ha / (7.163)
Par.?
*
vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ / (7.164)
Par.?
*
vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam / (7.165)
Par.?
*
abhipetur naravyāghram arjunapramukhā rathāḥ / (7.166)
Par.?
*
dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau / (7.167)
Par.?
*
tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ / (7.168)
Par.?
*
rathā dhvajāḥ patākāśca sarvam antaradhīyata / (7.169)
Par.?
*
tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat / (7.170)
Par.?
*
rathenātha mahābāhur arjuno 'bhyapatat punaḥ / (7.171)
Par.?
*
tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ / (7.172)
Par.?
*
karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ / (7.173)
Par.?
*
sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān / (7.174)
Par.?
*
trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ / (7.175)
Par.?
*
taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam / (7.176)
Par.?
*apovāha rathenāśu sūtaḥ parapuraṃjayam / (7.177) Par.?
*
tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam / (7.178)
Par.?
*
viveśa samudagrāṃśca pāñcālān prasamīkṣya ca / (7.179)
Par.?
*
tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam / (7.180)
Par.?
*
girā gambhīrayā vīraḥ samāśvāsayatāsakṛt / (7.181)
Par.?
*
dhārtarāṣṭraistataḥ sarvair duryodhanapuraḥsaraiḥ / (7.182)
Par.?
*
dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam / (7.183)
Par.?
*
tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ / (7.184)
Par.?
*
akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran / (7.185)
Par.?
*
tataḥ saṃgrāmaśirasi dadarśa vipuladrumam / (7.186)
Par.?
*
āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam / (7.187)
Par.?
*
mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam / (7.188)
Par.?
*
citramālyāmbaradharaṃ patākāśataśobhitam / (7.189)
Par.?
*
sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī / (7.190)
Par.?
*
abhipede parān saṃkhye vajrapāṇir ivāsurān / (7.191)
Par.?
*
bhīmasenabhayārtāni phalgunābhihatāni ca / (7.192)
Par.?
*
na śekustānyanīkāni dhārtarāṣṭrābhirakṣitum / (7.193)
Par.?
*
tāni saṃbhrāntayodhāni śrāntavājigajāni ca / (7.194)
Par.?
*
diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ / (7.195)
Par.?
*
tān nivṛttān nirānandān hatavāraṇavājinaḥ / (7.196)
Par.?
*
nānusasrur na cājaghnur nocuḥ kiṃcicca dāruṇam / (7.197)
Par.?
*
svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ / (7.198)
Par.?
*
pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ / (7.199)
Par.?
*
muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha / (7.200)
Par.?
*
yāvat tad yuddham abhavan mahad devāsuropamam / (7.201)
Par.?
*
suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm / (7.202)
Par.?
*
kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam / (7.203)
Par.?
*
śakuniḥ sindhurājaśca karṇaduryodhanāvapi / (7.204)
Par.?
*
teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan / (7.205)
Par.?
*
tataḥ prayātā rājānaḥ sarva eva yathāgatam / (7.206)
Par.?
*
dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā / (7.207)
Par.?
*
prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ / (7.208)
Par.?
*
preṣitā gacchatāriṣṭān asmān ākhyāta śauraye / (7.209)
Par.?
*
te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm / (7.210)
Par.?
*
ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau / (7.211)
Par.?
*
kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ / (7.212)
Par.?
*
ātmanaścākṣatān āhur vimuktāñ jātuṣād gṛhāt / (7.213)
Par.?
*
samāje draupadīṃ smāhur labdhāṃ rājīvalocanām / (7.214)
Par.?
*
ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ / (7.215)
Par.?
*
tacchrutvā vacanaṃ kṛṣṇastān uvācottaraṃ vacaḥ / (7.216)
Par.?
*
sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ / (7.217)
Par.?
*
tata udyojayāmāsa keśavaścaturaṅgiṇīm / (7.218)
Par.?
*
sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati / (7.219)
Par.?
*
tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ / (7.220)
Par.?
*
yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ / (7.221)
Par.?
*
pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi / (7.222)
Par.?
*
draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ / (7.223)
Par.?
*
nyāyataḥ pūjitā rājñā drupadena mahātmanā / (7.224)
Par.?
*
remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā // (7.225)
Par.?
vṛtte svayaṃvare caiva rājānaḥ sarva eva te / (8.1)
Par.?
yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān // (8.2)
Par.?
atha duryodhano rājā vimanā bhrātṛbhiḥ saha / (9.1)
Par.?
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca // (9.2)
Par.?
vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam / (10.1)
Par.?
taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt / (10.2)
Par.?
*
khidyacchuṣyanmukho rājā dūyamānena cetasā // (10.3)
Par.?
yadyasau brāhmaṇo na syād vindeta draupadīṃ na saḥ / (11.1)
Par.?
na hi taṃ tattvato rājan veda kaścid dhanaṃjayam // (11.2)
Par.?
daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam / (12.1)
Par.?
dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ / (12.2)
Par.?
*
baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām / (12.3)
Par.?
*
udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ / (12.4)
Par.?
*
vimuktāḥ katham etena jatuveśmahavirbhujā / (12.5)
Par.?
*
asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ / (12.6)
Par.?
*
vayaṃ hatā mātulādya viśvasya ca purocanam / (12.7)
Par.?
*
adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane / (12.8)
Par.?
*
matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ / (12.9)
Par.?
*
teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ // (12.10)
Par.?
evaṃ sambhāṣamāṇāste nindantaśca purocanam / (13.1)
Par.?
*
pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim / (13.2)
Par.?
viviśur hāstinapuraṃ dīnā vigatacetasaḥ // (13.3)
Par.?
trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ / (14.1)
Par.?
muktān havyavahāccainān saṃyuktān drupadena ca // (14.2)
Par.?
dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam / (15.1)
Par.?
drupadasyātmajāṃścānyān sarvayuddhaviśāradān / (15.2)
Par.?
*
mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ / (15.3)
Par.?
*
vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram // (15.4)
Par.?
vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān / (16.1)
Par.?
*
sarvāṃstu balino vīrān saṃyuktān drupadena ca / (16.2)
Par.?
vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān // (16.3)
Par.?
tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate / (17.1)
Par.?
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ / (17.2)
Par.?
*
vaiśaṃpāyanaḥ / (17.3)
Par.?
*
sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt / (17.4)
Par.?
*
kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca / (17.5)
Par.?
*
viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti / (17.6)
Par.?
*
ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ / (17.7)
Par.?
*
praharṣaharito rājā stambhībhūta iva kṣaṇam // (17.8)
Par.?
vaicitravīryastu nṛpo niśamya vidurasya tat / (18.1)
Par.?
abravīt paramaprīto diṣṭyā diṣṭyeti bhārata // (18.2)
Par.?
manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā / (19.1)
Par.?
duryodhanam avijñānāt prajñācakṣur nareśvaraḥ // (19.2)
Par.?
atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu / (20.1)
Par.?
*
putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam / (20.2)
Par.?
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā // (20.3)
Par.?
athāsya paścād vidura ācakhyau pāṇḍavān vṛtān / (21.1)
Par.?
*
putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam / (21.2)
Par.?
*
kauravā iti sāmānyān na manyethāstavātmajān / (21.3)
Par.?
*
vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ / (21.4)
Par.?
*
kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt / (21.5)
Par.?
sarvān kuśalino vīrān pūjitān drupadena ca / (21.6)
Par.?
*
saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān / (21.7)
Par.?
*
etacchrutvā tu vacanaṃ vidurasya narādhipaḥ / (21.8)
Par.?
*
ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt / (21.9)
Par.?
*
evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ / (21.10)
Par.?
*
sādhvācārā tathā kuntī saṃbandho drupadena ca / (21.11)
Par.?
*
anvavāye vasor jātaḥ pravaro mātsyake kule / (21.12)
Par.?
*
vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ / (21.13)
Par.?
*
putrāścāsya tathā pautrāḥ sarve sucaritavratāḥ / (21.14)
Par.?
*
na mamau me tanau prītistvadvākyāmṛtasaṃbhavā / (21.15)
Par.?
*
āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata / (21.16)
Par.?
*
durbhāvagopanārthāya bāhū vistārya dūrataḥ / (21.17)
Par.?
*
ehyehi vidura prājña mām āliṅgitum arhasi / (21.18)
Par.?
*
ityuktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ / (21.19)
Par.?
*
āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān / (21.20)
Par.?
teṣāṃ saṃbandhinaścānyān bahūn balasamanvitān / (21.21)
Par.?
*
samāgatān pāṇḍaveyaistasminn eva svayaṃvare // (21.22)
Par.?
dhṛtarāṣṭra uvāca / (22.1)
Par.?
yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama / (22.2)
Par.?
seyam abhyadhikā prītir vṛddhir vidura me matā / (22.3)
Par.?
*
yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho / (22.4)
Par.?
*
nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape / (22.5)
Par.?
*
teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ / (22.6)
Par.?
*
tan me putrā durātmāno vinaṣṭā iti me matiḥ / (22.7)
Par.?
yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ / (22.8)
Par.?
*
mitravanto 'bhavan putrā duryodhanamukhāḥ sadā / (22.9)
Par.?
*
mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti / (22.10)
Par.?
*
tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca / (22.11)
Par.?
*
asahāyāśca me putrā lūnapakṣā iva dvijāḥ / (22.12)
Par.?
*
tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama / (22.13)
Par.?
*
adya me sthirasāmrājyam ā candrārkaṃ mamābhavat // (22.14)
Par.?
ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam / (23.1)
Par.?
na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ // (23.2)
Par.?
vaiśaṃpāyana uvāca / (24.1)
Par.?
taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata / (24.2)
Par.?
*
buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi / (24.3)
Par.?
*
karmaṇā manasā vācā sthirā yadi janeśvara / (24.4)
Par.?
nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ / (24.5)
Par.?
*
ityuktvā prayayau rājan viduraḥ svaṃ niveśanam / (24.6)
Par.?
*
ityuktvā niragāt kṣattā svagṛhāya mahāmate // (24.7)
Par.?
tato duryodhanaścaiva rādheyaśca viśāṃ pate / (25.1)
Par.?
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā // (25.2)
Par.?
saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ / (26.1)
Par.?
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam // (26.2)
Par.?
sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ / (27.1)
Par.?
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara // (27.2)
Par.?
anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha / (28.1)
Par.?
teṣāṃ balavighāto hi kartavyastāta nityaśaḥ // (28.2)
Par.?
te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe / (29.1)
Par.?
yathā no na graseyuste saputrabalabāndhavān // (29.2)
Par.?
Duration=0.55079293251038 secs.