UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3244
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
vaiśaṃpāyanaḥ / (1.1)
Par.?
*
duryodhanenaivam uktaḥ karṇena ca viśāṃ pate / (1.2)
Par.?
*
putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam // (1.3)
Par.?
dhṛtarāṣṭra uvāca / (2.1)
Par.?
aham apyevam evaitaccintayāmi yathā yuvām / (2.2)
Par.?
vivektuṃ nāham icchāmi tvākāraṃ viduraṃ prati // (2.3)
Par.?
atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ / (3.1)
Par.?
nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ // (3.2)
Par.?
yacca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana / (4.1)
Par.?
rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me // (4.2)
Par.?
duryodhana uvāca / (5.1)
Par.?
adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ / (5.2)
Par.?
kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau // (5.3)
Par.?
athavā drupado rājā mahadbhir vittasaṃcayaiḥ / (6.1)
Par.?
putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ // (6.2)
Par.?
parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram / (7.1)
Par.?
atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te // (7.2)
Par.?
ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak / (8.1)
Par.?
te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ // (8.2)
Par.?
athavā kuśalāḥ kecid upāyanipuṇā narāḥ / (9.1)
Par.?
itaretarataḥ pārthān bhedayantvanurāgataḥ // (9.2)
Par.?
vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat / (10.1)
Par.?
athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām // (10.2)
Par.?
bhīmasenasya vā rājann upāyakuśalair naraiḥ / (11.1) Par.?
mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ / (11.2)
Par.?
*
tam āśritya hi kaunteyaḥ purā cāsmān na manyate / (11.3)
Par.?
*
sa hi tīkṣṇaśca śūraśca teṣāṃ caiva parāyaṇam // (11.4)
Par.?
tasmiṃstu nihate rājan hatotsāhā hataujasaḥ / (12.1)
Par.?
yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ // (12.2)
Par.?
ajeyo hyarjunaḥ saṃkhye pṛṣṭhagope vṛkodare / (13.1)
Par.?
tam ṛte phalguno yuddhe rādheyasya na pādabhāk // (13.2)
Par.?
te jānamānā daurbalyaṃ bhīmasenam ṛte mahat / (14.1)
Par.?
asmān balavato jñātvā naśiṣyanty abalīyasaḥ // (14.2)
Par.?
ihāgateṣu pārtheṣu nideśavaśavartiṣu / (15.1)
Par.?
pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe / (15.2)
Par.?
*
darpaṃ vidadhatāṃ teṣāṃ kecid atra manasvinaḥ / (15.3)
Par.?
*
drupadasyātmajā rājaṃste bhindyantāṃ tataḥ paraiḥ // (15.4)
Par.?
athavā darśanīyābhiḥ pramadābhir vilobhyatām / (16.1)
Par.?
ekaikastatra kaunteyastataḥ kṛṣṇā virajyatām // (16.2)
Par.?
preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai / (17.1)
Par.?
te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ // (17.2)
Par.?
eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ / (18.1)
Par.?
tasya prayogam ātiṣṭha purā kālo 'tivartate // (18.2)
Par.?
yāvaccākṛtaviśvāsā drupade pārthivarṣabhe / (19.1)
Par.?
tāvad evādya te śakyā na śakyāstu tataḥ param // (19.2)
Par.?
eṣā mama matistāta nigrahāya pravartate / (20.1)
Par.?
sādhu vā yadi vāsādhu kiṃ vā rādheya manyase // (20.2)
Par.?
Duration=0.095510959625244 secs.