Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
droṇa uvāca / (1.1) Par.?
mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa / (1.2) Par.?
dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ // (1.3) Par.?
mamāpyeṣā matistāta yā bhīṣmasya mahātmanaḥ / (2.1) Par.?
saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ // (2.2) Par.?
preṣyatāṃ drupadāyāśu naraḥ kaścit priyaṃvadaḥ / (3.1) Par.?
bahulaṃ ratnam ādāya teṣām arthāya bhārata // (3.2) Par.?
mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu / (4.1) Par.?
vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā // (4.2) Par.?
saṃprīyamāṇaṃ tvāṃ brūyād rājan duryodhanaṃ tathā / (5.1) Par.?
asakṛd drupade caiva dhṛṣṭadyumne ca bhārata // (5.2) Par.?
ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet / (6.1) Par.?
punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan // (6.2) Par.?
hiraṇmayāni śubhrāṇi bahūnyābharaṇāni ca / (7.1) Par.?
vacanāt tava rājendra draupadyāḥ samprayacchatu // (7.2) Par.?
tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha / (8.1) Par.?
pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca / (8.2) Par.?
*dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya // (8.3) Par.?
evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha / (9.1) Par.?
uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati / (9.2) Par.?
*saṃdhīyatāṃ yathābuddhistattvavettṛvidāṃ varaḥ // (9.3) Par.?
anujñāteṣu vīreṣu balaṃ gacchatu śobhanam / (10.1) Par.?
duḥśāsano vikarṇaśca pāṇḍavān ānayantviha // (10.2) Par.?
tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā / (11.1) Par.?
prakṛtīnām anumate pade sthāsyanti paitṛke // (11.2) Par.?
evaṃ tava mahārāja teṣu putreṣu caiva ha / (12.1) Par.?
vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata // (12.2) Par.?
karṇa uvāca / (13.1) Par.?
yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau / (13.2) Par.?
na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ // (13.3) Par.?
duṣṭena manasā yo vai pracchannenāntarātmanā / (14.1) Par.?
brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam // (14.2) Par.?
na mitrāṇyarthakṛcchreṣu śreyase vetarāya vā / (15.1) Par.?
vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham // (15.2) Par.?
kṛtaprajño 'kṛtaprajño bālo vṛddhaśca mānavaḥ / (16.1) Par.?
sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati // (16.2) Par.?
śrūyate hi purā kaścid ambuvīca iti śrutaḥ / (17.1) Par.?
āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām // (17.2) Par.?
sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ / (18.1) Par.?
amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā / (18.2) Par.?
*tasyāmātyā babhūvuste anyonyasahitāstadā // (18.3) Par.?
tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā / (19.1) Par.?
sa labdhabalam ātmānaṃ manyamāno 'vamanyate // (19.2) Par.?
sa rājña upabhogyāni striyo ratnadhanāni ca / (20.1) Par.?
ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā // (20.2) Par.?
tad ādāya ca lubdhasya lābhāllobho vyavardhata / (21.1) Par.?
tathā hi sarvam ādāya rājyam asya jihīrṣati // (21.2) Par.?
hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca / (22.1) Par.?
yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam // (22.2) Par.?
kim anyad vihitān nūnaṃ tasya sā puruṣendratā / (23.1) Par.?
*yat tasya rājyaṃ sāmātyo na śaknotyabhivardhitum / (23.2) Par.?
yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate // (23.3) Par.?
miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam / (24.1) Par.?
ato 'nyathā ced vihitaṃ yatamāno na lapsyase // (24.2) Par.?
evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām / (25.1) Par.?
duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam // (25.2) Par.?
droṇa uvāca / (26.1) Par.?
vidma te bhāvadoṣeṇa yadartham idam ucyate / (26.2) Par.?
duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ // (26.3) Par.?
hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam / (27.1) Par.?
atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam // (27.2) Par.?
ato 'nyathā cet kriyate yad bravīmi paraṃ hitam / (28.1) Par.?
kuravo vinaśiṣyanti nacireṇeti me matiḥ // (28.2) Par.?
Duration=0.15775799751282 secs.