UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3288
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
so 'parānteṣu tīrthāni puṇyānyāyatanāni ca / (1.2)
Par.?
sarvāṇyevānupūrvyeṇa jagāmāmitavikramaḥ // (1.3)
Par.?
samudre paścime yāni tīrthānyāyatanāni ca / (2.1)
Par.?
tāni sarvāṇi gatvā sa prabhāsam upajagmivān / (2.2)
Par.?
*
satyabhāmā / (2.3)
Par.?
*
śrībhagavān / (2.4)
Par.?
*
vaiśaṃpāyanaḥ / (2.5)
Par.?
*
cintayāmāsa rātrau tu gadena kathitāṃ kathām / (2.6)
Par.?
*
subhadrāyāśca mādhuryaṃ rūpasaṃpadguṇāni ca / (2.7)
Par.?
*
prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti / (2.8)
Par.?
*
veṣavaikṛtam āpannaḥ parivrājakarūpadhṛk / (2.9)
Par.?
*
kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt / (2.10)
Par.?
*
bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān / (2.11)
Par.?
*
yena kenāpyupāyena praviśya ca gṛhaṃ mahat / (2.12)
Par.?
*
dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm / (2.13)
Par.?
*
vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham / (2.14)
Par.?
*
evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat / (2.15)
Par.?
*
tridaṇḍī muṇḍitaḥ kuṇḍī akṣamālāṅgulīyakaḥ / (2.16)
Par.?
*
yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram / (2.17)
Par.?
*
praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave / (2.18)
Par.?
*
cintayāmāsa deveśaṃ keśavaṃ kleśanāśanam / (2.19)
Par.?
*
praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam / (2.20)
Par.?
*
keśavaścintitaṃ jñātvā divyajñānena dṛṣṭavān / (2.21)
Par.?
*śayānaḥ śayane dhanye satyabhāmāsahāyavān / (2.22) Par.?
*
keśavaḥ sahasā rājañ jahāsa ca nananda ca / (2.23)
Par.?
*
punaḥ punaḥ satyabhāmā cābravīt puruṣottamam / (2.24)
Par.?
*
bhagavaṃścintayāviṣṭaḥ śayane śayitaḥ sukham / (2.25)
Par.?
*
bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ / (2.26)
Par.?
*
śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi / (2.27)
Par.?
*
vaktum arhasi lokeśa tacchrotuṃ kāmaye hyaham / (2.28)
Par.?
*
pitṛṣvasāyāḥ putro me bhīmasenānujo 'rjunaḥ / (2.29)
Par.?
*
tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā / (2.30)
Par.?
*
tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ / (2.31)
Par.?
*
subhadrāṃ cintayānastu tadarthe cāpi māṃ punaḥ / (2.32)
Par.?
*
cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat / (2.33)
Par.?
*
yatirūpapraticchanno dvārakāṃ prāpya mādhavīm / (2.34)
Par.?
*
yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm / (2.35)
Par.?
*
vāsudevamataṃ jñātvā prayatiṣye manoratham / (2.36)
Par.?
*
evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ / (2.37)
Par.?
*
chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave / (2.38)
Par.?
*
yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān / (2.39)
Par.?
*
īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran / (2.40)
Par.?
*
bhrātaraṃ tava paśyeti satyabhāmām adarśayat / (2.41)
Par.?
*
tata utthāya śayanāt prasthito madhusūdanaḥ // (2.42)
Par.?
prabhāsadeśaṃ samprāptaṃ bībhatsum aparājitam / (3.1)
Par.?
tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ / (3.2)
Par.?
*
cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ // (3.3)
Par.?
tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ / (4.1)
Par.?
dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau // (4.2)
Par.?
tāvanyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane / (5.1)
Par.?
āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī // (5.2)
Par.?
tato 'rjunaṃ vāsudevastāṃ caryāṃ paryapṛcchata / (6.1)
Par.?
kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta // (6.2)
Par.?
tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā / (7.1)
Par.?
śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ // (7.2)
Par.?
tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau / (8.1)
Par.?
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ // (8.2)
Par.?
pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam / (9.1)
Par.?
puruṣāḥ samalaṃcakrur upajahruśca bhojanam // (9.2)
Par.?
pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ / (10.1)
Par.?
sahaiva vāsudevena dṛṣṭavān naṭanartakān // (10.2)
Par.?
abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ / (11.1)
Par.?
satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ / (11.2)
Par.?
*
tatastatra mahābāhuḥ śayānaḥ śayane śubhe // (11.3)
Par.?
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / (12.1)
Par.?
āpagānāṃ vanānāṃ ca kathayāmāsa sātvate // (12.2)
Par.?
sa kathāḥ kathayann eva nidrayā janamejaya / (13.1)
Par.?
kaunteyo 'pahṛtastasmiñ śayane svargasaṃmite // (13.2)
Par.?
madhureṇa sa gītena vīṇāśabdena cānagha / (14.1)
Par.?
prabodhyamāno bubudhe stutibhir maṅgalaistathā // (14.2)
Par.?
sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ / (15.1)
Par.?
*
vārṣṇeyaṃ samanujñāya tato vāsam arocayat / (15.2)
Par.?
*
tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha / (15.3)
Par.?
*
yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ / (15.4)
Par.?
rathena kāñcanāṅgena dvārakām abhijagmivān // (15.5)
Par.?
alaṃkṛtā dvārakā tu babhūva janamejaya / (16.1)
Par.?
kuntīsutasya pūjārtham api niṣkuṭakeṣvapi // (16.2)
Par.?
didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ / (17.1)
Par.?
narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ / (17.2)
Par.?
*
kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ / (17.3)
Par.?
*
kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ // (17.4)
Par.?
avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca / (18.1)
Par.?
bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt // (18.2)
Par.?
sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ / (19.1)
Par.?
abhivādyābhivādyāṃśca sarvaiśca pratinanditaḥ // (19.2)
Par.?
kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ / (20.1)
Par.?
samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ // (20.2)
Par.?
kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte / (21.1)
Par.?
uvāsa saha kṛṣṇena bahulāstatra śarvarīḥ / (21.2)
Par.?
*
kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ / (21.3)
Par.?
*
pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan // (21.4)
Par.?
Duration=0.48344707489014 secs.