Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhīṣmaḥ śāṃtanavo vidvān droṇaśca bhagavān ṛṣiḥ / (1.2) Par.?
hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām // (1.3) Par.?
yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ / (2.1) Par.?
tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ // (2.2) Par.?
yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate / (3.1) Par.?
tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ // (3.2) Par.?
kṣattar ānaya gacchaitān saha mātrā susatkṛtān / (4.1) Par.?
tayā ca devarūpiṇyā kṛṣṇayā saha bhārata // (4.2) Par.?
diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā / (5.1) Par.?
diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ // (5.2) Par.?
diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ / (6.1) Par.?
diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute / (6.2) Par.?
*tvam eva gatvā vidura tān ihānaya mācirāt // (6.3) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
*evam uktastataḥ kṣattā ratham āruhya śīghragam / (7.2) Par.?
*agāt katipayāhobhiḥ pāñcālān rājadharmavit / (7.3) Par.?
tato jagāma viduro dhṛtarāṣṭrasya śāsanāt / (7.4) Par.?
sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata / (7.5) Par.?
*samupādāya ratnāni vasūni vividhāni ca / (7.6) Par.?
*draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi / (7.7) Par.?
*āgataṃ viduraṃ śrutvā drupado rājasattamaḥ / (7.8) Par.?
*svaputraiḥ saha dharmātmā pūjayāmāsa dharmataḥ // (7.9) Par.?
tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ / (8.1) Par.?
drupadaṃ nyāyato rājan saṃyuktam upatasthivān // (8.2) Par.?
sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ / (9.1) Par.?
*cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ / (9.2) Par.?
cakratuśca yathānyāyaṃ kuśalapraśnasaṃvidam // (9.3) Par.?
dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata / (10.1) Par.?
snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ // (10.2) Par.?
taiścāpyamitabuddhiḥ sa pūjito 'tha yathākramam / (11.1) Par.?
vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ / (11.2) Par.?
*pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate / (11.3) Par.?
*dṛṣṭvā muhur muhū rājan harṣād aśrūṇyavartayan // (11.4) Par.?
papracchānāmayaṃ rājaṃstatastān pāṇḍunandanān / (12.1) Par.?
pradadau cāpi ratnāni vividhāni vasūni ca // (12.2) Par.?
pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate / (13.1) Par.?
drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ / (13.2) Par.?
*saṃkarṣaṇaṃ vāsudevaṃ praṇamya vidurastataḥ / (13.3) Par.?
*āsane kāñcane śubhre niṣasāda mahāmatiḥ / (13.4) Par.?
*kṛtvā mithastu saṃlāpaṃ mudā punar abhāṣata / (13.5) Par.?
*bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati / (13.6) Par.?
*avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām // (13.7) Par.?
provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ / (14.1) Par.?
drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca // (14.2) Par.?
rājañ śṛṇu sahāmātyaḥ saputraśca vaco mama / (15.1) Par.?
dhṛtarāṣṭraḥ saputrastvāṃ sahāmātyaḥ sabāndhavaḥ // (15.2) Par.?
abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ / (16.1) Par.?
prītimāṃste dṛḍhaṃ cāpi saṃbandhena narādhipa // (16.2) Par.?
tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ / (17.1) Par.?
kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati // (17.2) Par.?
bhāradvājo maheṣvāso droṇaḥ priyasakhastava / (18.1) Par.?
samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati // (18.2) Par.?
dhṛtarāṣṭraśca pāñcālya tvayā saṃbandham īyivān / (19.1) Par.?
kṛtārthaṃ manyata ātmānaṃ tathā sarve 'pi kauravāḥ / (19.2) Par.?
*tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ // (19.3) Par.?
na tathā rājyasaṃprāptisteṣāṃ prītikarī matā / (20.1) Par.?
yathā saṃbandhakaṃ prāpya yajñasena tvayā saha // (20.2) Par.?
etad viditvā tu bhavān prasthāpayatu pāṇḍavān / (21.1) Par.?
draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam // (21.2) Par.?
viproṣitā dīrghakālam ime cāpi nararṣabhāḥ / (22.1) Par.?
utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā // (22.2) Par.?
kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ / (23.1) Par.?
draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ // (23.2) Par.?
sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram / (24.1) Par.?
gamanaṃ sahadārāṇām etad āgamanaṃ mama // (24.2) Par.?
visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu / (25.1) Par.?
tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān / (25.2) Par.?
āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā // (25.3) Par.?
Duration=0.1609468460083 secs.