Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
drupada uvāca / (1.1) Par.?
evam etan mahāprājña yathāttha vidurādya mām / (1.2) Par.?
mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho // (1.3) Par.?
gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām / (2.1) Par.?
na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā // (2.2) Par.?
yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ / (3.1) Par.?
bhīmasenārjunau caiva yamau ca puruṣarṣabhau // (3.2) Par.?
rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ / (4.1) Par.?
etau hi puruṣavyāghrāveṣāṃ priyahite ratau // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
paravanto vayaṃ rājaṃstvayi sarve sahānugāḥ / (5.2) Par.?
yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam // (5.3) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tato 'bravīd vāsudevo gamanaṃ mama rocate / (6.2) Par.?
yathā vā manyate rājā drupadaḥ sarvadharmavit // (6.3) Par.?
drupada uvāca / (7.1) Par.?
yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ / (7.2) Par.?
prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama // (7.3) Par.?
yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam / (8.1) Par.?
tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ // (8.2) Par.?
na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ / (9.1) Par.?
yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ / (9.2) Par.?
*vaiśaṃpāyanaḥ / (9.3) Par.?
*kuntī / (9.4) Par.?
*vaiśaṃpāyanaḥ / (9.5) Par.?
*viduraḥ / (9.6) Par.?
*pṛthāyāstu tathā veśma praviveśa mahādyutiḥ / (9.7) Par.?
*pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ / (9.8) Par.?
*dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ / (9.9) Par.?
*vaicitravīrya te putrāḥ kathaṃcijjīvitāstvayā / (9.10) Par.?
*tvatprasādājjatugṛhe trātāḥ pratyāgatāstava / (9.11) Par.?
*kūrmaścintayate putrān yatra vā tatra vā gataḥ / (9.12) Par.?
*cintayā vardhayet putrān yathā kuśalinastathā / (9.13) Par.?
*tava putrāstu jīvanti tvaṃ trātā bharatarṣabha / (9.14) Par.?
*yathā parabhṛtaḥ putrān ariṣṭā vardhayet sadā / (9.15) Par.?
*tathaiva tava putrāstu mayā tāta surakṣitāḥ / (9.16) Par.?
*duḥkhāstu bahavaḥ prāptāstathā prāṇāntikā mayā / (9.17) Par.?
*ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi / (9.18) Par.?
*ityevam uktvā duḥkhārtā śuśoca paramāturā / (9.19) Par.?
*praṇipatyābravīt kṣattā mā śoca iti bhārata / (9.20) Par.?
*na vinaśyanti lokeṣu tava putrā mahābalāḥ / (9.21) Par.?
*acireṇaiva kālena svarājyasthā bhavanti te / (9.22) Par.?
*bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi // (9.23) Par.?
vaiśaṃpāyana uvāca / (10.1) Par.?
tataste samanujñātā drupadena mahātmanā / (10.2) Par.?
pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ // (10.3) Par.?
ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm / (11.1) Par.?
savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam / (11.2) Par.?
*suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / (11.3) Par.?
*jāmbūnadapariṣkārān prabhinnakaraṭāmukhān / (11.4) Par.?
*adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān / (11.5) Par.?
*sahasraṃ pradadau rājā gajānāṃ varavarmiṇām / (11.6) Par.?
*rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam / (11.7) Par.?
*caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā / (11.8) Par.?
*suvarṇaparibarhāṇāṃ varacāmaramālinām / (11.9) Par.?
*jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ / (11.10) Par.?
*dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam / (11.11) Par.?
*tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām / (11.12) Par.?
*haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni / (11.13) Par.?
*pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ / (11.14) Par.?
*śibikānāṃ śataṃ pūrṇaṃ vāhān pañcaśataṃ varān / (11.15) Par.?
*evam etāni pāñcālo janyārthe pradadau dhanam / (11.16) Par.?
*haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ / (11.17) Par.?
*dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata / (11.18) Par.?
*nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ // (11.19) Par.?
śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ / (12.1) Par.?
pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān // (12.2) Par.?
vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata / (13.1) Par.?
droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca // (13.2) Par.?
taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ / (14.1) Par.?
nagaraṃ hāstinapuraṃ śanaiḥ praviviśustadā / (14.2) Par.?
*pāṇḍavān āgatāñ śrutvā nāgarāstu kutūhalāt / (14.3) Par.?
*maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam / (14.4) Par.?
*muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ / (14.5) Par.?
*dhūpitaṃ divyadhūpena maṅgalaiścābhisaṃvṛtam / (14.6) Par.?
*patākocchritamālyaṃ ca puram apratimaṃ babhau / (14.7) Par.?
*śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ // (14.8) Par.?
kautūhalena nagaraṃ dīryamāṇam ivābhavat / (15.1) Par.?
yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ // (15.2) Par.?
tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ / (16.1) Par.?
udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ // (16.2) Par.?
ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit / (17.1) Par.?
yo naḥ svān iva dāyādān dharmeṇa parirakṣati // (17.2) Par.?
adya pāṇḍur mahārājo vanād iva vanapriyaḥ / (18.1) Par.?
āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ // (18.2) Par.?
kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam / (19.1) Par.?
yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ // (19.2) Par.?
yadi dattaṃ yadi hutaṃ vidyate yadi nastapaḥ / (20.1) Par.?
tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam // (20.2) Par.?
tataste dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ / (21.1) Par.?
anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam // (21.2) Par.?
kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te / (22.1) Par.?
samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt / (22.2) Par.?
*vaiśaṃpāyanaḥ / (22.3) Par.?
*duryodhanasya mahiṣī kāśirājasutā tadā / (22.4) Par.?
*dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā / (22.5) Par.?
*pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām / (22.6) Par.?
*pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām / (22.7) Par.?
*vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha / (22.8) Par.?
*āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje / (22.9) Par.?
*pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām / (22.10) Par.?
*putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata / (22.11) Par.?
*sā cintya viduraṃ prāha yuktitaḥ subalātmajā / (22.12) Par.?
*kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām / (22.13) Par.?
*pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate / (22.14) Par.?
*karaṇena muhūrtena nakṣatreṇa tithau śubhe / (22.15) Par.?
*yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ / (22.16) Par.?
*tathetyeva tadā kṣattā kārayāmāsa tat tadā / (22.17) Par.?
*pūjayāmāsur atyarthaṃ bāndhavāḥ pāṇḍavāṃstadā / (22.18) Par.?
*nāgarāḥ śreṇimukhyāśca pūjayanti sma pāṇḍavān / (22.19) Par.?
*bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutastadā / (22.20) Par.?
*śāsanād dhṛtarāṣṭrasya akurvann atithikriyām / (22.21) Par.?
*evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām / (22.22) Par.?
*netā sarvasya kāryasya viduro rājaśāsanāt // (22.23) Par.?
viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ / (23.1) Par.?
āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // (23.2) Par.?
dhṛtarāṣṭra uvāca / (24.1) Par.?
bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama / (24.2) Par.?
*pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat / (24.3) Par.?
*śāsanān mama kaunteya mama bhrātā mahābalaḥ / (24.4) Par.?
*kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate / (24.5) Par.?
*tasmāt tvam api kaunteya śāsanaṃ kuru māciram / (24.6) Par.?
*mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ / (24.7) Par.?
*śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira / (24.8) Par.?
*svakāryaniratair nityam avaliptair durātmabhiḥ / (24.9) Par.?
punar vo vigraho mā bhūt khāṇḍavaprastham āviśa // (24.10) Par.?
na ca vo vasatastatra kaścicchaktaḥ prabādhitum / (25.1) Par.?
saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā / (25.2) Par.?
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśa / (25.3) Par.?
*dhṛtarāṣṭraḥ / (25.4) Par.?
*vaiśaṃpāyanaḥ / (25.5) Par.?
*śrīvāsudevaḥ / (25.6) Par.?
*vaiśaṃpāyanaḥ / (25.7) Par.?
*vaiśaṃpāyanaḥ / (25.8) Par.?
*keśavo yadi manyeta tat kartavyam asaṃśayam / (25.9) Par.?
*vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan / (25.10) Par.?
*abhiṣekasya saṃbhārān kṣattar ānaya māciram / (25.11) Par.?
*abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam / (25.12) Par.?
*brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāśca sarvaśaḥ / (25.13) Par.?
*āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ / (25.14) Par.?
*puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām / (25.15) Par.?
*grāmamukhyāśca viprebhyo dīyantāṃ sahadakṣiṇāḥ / (25.16) Par.?
*aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca / (25.17) Par.?
*muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca / (25.18) Par.?
*kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam / (25.19) Par.?
*aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ / (25.20) Par.?
*jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ / (25.21) Par.?
*abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam / (25.22) Par.?
*aupavāhyoparigataṃ divyacāmaravījitam / (25.23) Par.?
*suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam / (25.24) Par.?
*jayeti dvijavākyena stūyamānaṃ nṛpaistathā / (25.25) Par.?
*dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram / (25.26) Par.?
*prītāḥ prītena manasā praśaṃsantu pure janāḥ / (25.27) Par.?
*pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca / (25.28) Par.?
*pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ / (25.29) Par.?
*bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata / (25.30) Par.?
*yuktam etan mahārāja kauravāṇāṃ yaśaskaram / (25.31) Par.?
*śīghram adyaiva rājendra yathoktaṃ kartum arhasi / (25.32) Par.?
*ityevam uktvā vārṣṇeyastvarayāmāsa taṃ tadā / (25.33) Par.?
*yathoktaṃ dhṛtarāṣṭreṇa kārayāmāsa kaurava / (25.34) Par.?
*tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā / (25.35) Par.?
*āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ / (25.36) Par.?
*mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ / (25.37) Par.?
*kārayāmāsa vidhivat keśavānumate tadā / (25.38) Par.?
*kṛpo droṇaśca bhīṣmaśca dhaumyaśca vyāsakeśavau / (25.39) Par.?
*bāhlīkaḥ somadattaśca cāturvedyapuraskṛtāḥ / (25.40) Par.?
*abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam / (25.41) Par.?
*jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān / (25.42) Par.?
*rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ / (25.43) Par.?
*snātvā hyavabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha / (25.44) Par.?
*evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan / (25.45) Par.?
*mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ / (25.46) Par.?
*jayeti saṃstuto rājā pradadau dhanam akṣayam / (25.47) Par.?
*sarvamūrdhāvasiktaiśca pūjitaḥ kurunandanaḥ / (25.48) Par.?
*aupavāhyam athāruhya divyacchatreṇa śobhitaḥ / (25.49) Par.?
*rājñām anugato rājā mahendra iva daivataiḥ / (25.50) Par.?
*tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam / (25.51) Par.?
*praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam / (25.52) Par.?
*mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ / (25.53) Par.?
*gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ / (25.54) Par.?
*jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam / (25.55) Par.?
*samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ / (25.56) Par.?
*abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ / (25.57) Par.?
*gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava / (25.58) Par.?
*āyuḥ purūravā rājan nahuṣaśca yayātinā / (25.59) Par.?
*tatraiva nivasanti sma khāṇḍavākhye nṛpottama / (25.60) Par.?
*rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja / (25.61) Par.?
*vināśitaṃ munigaṇair lobhān munisutasya tu / (25.62) Par.?
*tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya / (25.63) Par.?
*brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ / (25.64) Par.?
*tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham / (25.65) Par.?
*puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam / (25.66) Par.?
*tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha / (25.67) Par.?
*rathair nāgair hayaiścāpi sahitāstu padātibhiḥ // (25.68) Par.?
vaiśaṃpāyana uvāca / (26.1) Par.?
pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca / (26.2) Par.?
pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ / (26.3) Par.?
*pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān / (26.4) Par.?
*ghoṣayāmāsa nagare dhārtarāṣṭraḥ sasaubalaḥ / (26.5) Par.?
ardhaṃ rājyasya samprāpya khāṇḍavaprastham āviśan // (26.6) Par.?
tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ / (27.1) Par.?
maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ / (27.2) Par.?
*vāsudevo jagannāthaścintayāmāsa vāsavam / (27.3) Par.?
*mahendraścintito rājan viśvakarmāṇam ādiśat / (27.4) Par.?
*viśvakarman mahāprājña adya prabhṛti tat puram / (27.5) Par.?
*indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati / (27.6) Par.?
*mahendraśāsanād gatvā viśvakarmā tu keśavam / (27.7) Par.?
*praṇamya praṇipātārhaṃ kiṃ karomītyabhāṣata / (27.8) Par.?
*vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ / (27.9) Par.?
*kuruṣva kururājasya mahendrapurasaṃnibham / (27.10) Par.?
*indreṇa kṛtanāmānam indraprasthaṃ mahāpuram // (27.11) Par.?
tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ / (28.1) Par.?
*svasti vācya yathānyāyam indraprasthaṃ bhavatviti / (28.2) Par.?
nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ / (28.3) Par.?
*tatastu viśvakarmā tu cakāra puram uttamam // (28.4) Par.?
sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam / (29.1) Par.?
prākāreṇa ca sampannaṃ divam āvṛtya tiṣṭhatā // (29.2) Par.?
pāṇḍurābhraprakāśena himarāśinibhena ca / (30.1) Par.?
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // (30.2) Par.?
dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ / (31.1) Par.?
guptam abhracayaprakhyair gopurair mandaropamaiḥ // (31.2) Par.?
vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ / (32.1) Par.?
śaktibhiścāvṛtaṃ taddhi dvijihvair iva pannagaiḥ / (32.2) Par.?
talpaiścābhyāsikair yuktaṃ śuśubhe yodharakṣitam // (32.3) Par.?
tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam / (33.1) Par.?
āyasaiśca mahācakraiḥ śuśubhe tat purottamam // (33.2) Par.?
suvibhaktamahārathyaṃ devatābādhavarjitam / (34.1) Par.?
virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ / (34.2) Par.?
*harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam / (34.3) Par.?
*vispardhayeva prāsādā anyonyasyocchritābhavan / (34.4) Par.?
*maṇḍapāśca sabhāḥ śālāḥ prapāścaiva samantataḥ // (34.5) Par.?
tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata / (35.1) Par.?
*purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā / (35.2) Par.?
*pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ / (35.3) Par.?
*kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ / (35.4) Par.?
*dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ / (35.5) Par.?
*bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ / (35.6) Par.?
*toraṇadvārasumukhāṃ dvātriṃśaddvārasaṃyutām / (35.7) Par.?
*vardhamānapuradvārāṃ praviveśa mahādyutiḥ / (35.8) Par.?
*śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam / (35.9) Par.?
*jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ / (35.10) Par.?
*saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ / (35.11) Par.?
*aupavāhyagato rājā rājamārgam atītya ca / (35.12) Par.?
*kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam / (35.13) Par.?
*praviśya bhavanaṃ rājā satkārair abhipūjitaḥ / (35.14) Par.?
*pūjayāmāsa viprendrān keśavena yathākramam / (35.15) Par.?
*tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam / (35.16) Par.?
*godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat / (35.17) Par.?
meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam // (35.18) Par.?
tatra ramye śubhe deśe kauravyasya niveśanam / (36.1) Par.?
śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam / (36.2) Par.?
*pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ / (36.3) Par.?
*kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ / (36.4) Par.?
*dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ / (36.5) Par.?
*bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ / (36.6) Par.?
*jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ / (36.7) Par.?
*saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ / (36.8) Par.?
*aupavāhyagato rājā rājamārgam atītya ca / (36.9) Par.?
*kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam / (36.10) Par.?
*praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ / (36.11) Par.?
*pūjayāmāsa viprendrān keśavena yathākramam / (36.12) Par.?
*tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam // (36.13) Par.?
tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ / (37.1) Par.?
nivāsaṃ rocayanti sma sarvabhāṣāvidastathā // (37.2) Par.?
vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ / (38.1) Par.?
sarvaśilpavidaścaiva vāsāyābhyāgamaṃstadā // (38.2) Par.?
udyānāni ca ramyāṇi nagarasya samantataḥ / (39.1) Par.?
āmrair āmrātakair nīpair aśokaiścampakaistathā / (39.2) Par.?
*nālikeraiśca likucaiḥ kadalībhiḥ samāvṛtāḥ / (39.3) Par.?
*aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ // (39.4) Par.?
puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā / (40.1) Par.?
śālatālakadambaiśca bakulaiśca saketakaiḥ // (40.2) Par.?
manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ / (41.1) Par.?
prācīnāmalakair lodhrair aṅkolaiśca supuṣpitaiḥ // (41.2) Par.?
jambūbhiḥ pāṭalābhiśca kubjakair atimuktakaiḥ / (42.1) Par.?
karavīraiḥ pārijātair anyaiśca vividhair drumaiḥ // (42.2) Par.?
nityapuṣpaphalopetair nānādvijagaṇāyutam / (43.1) Par.?
mattabarhiṇasaṃghuṣṭaṃ kokilaiśca sadāmadaiḥ // (43.2) Par.?
gṛhair ādarśavimalair vividhaiśca latāgṛhaiḥ / (44.1) Par.?
manoharaiścitragṛhaistathā jagatiparvataiḥ / (44.2) Par.?
vāpībhir vividhābhiśca pūrṇābhiḥ paramāmbhasā // (44.3) Par.?
sarobhir atiramyaiśca padmotpalasugandhibhiḥ / (45.1) Par.?
haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ // (45.2) Par.?
ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ / (46.1) Par.?
*veśmamadhye śivaṃ divyam indravāsagṛhopamam / (46.2) Par.?
*rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat / (46.3) Par.?
*suvarṇamaṇisopānaṃ sarvaratnavicitritam / (46.4) Par.?
*vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ / (46.5) Par.?
*tathā prāsādamālāśca śobhante sma sahasraśaḥ / (46.6) Par.?
*nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ / (46.7) Par.?
taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca / (46.8) Par.?
*nadī ca nandinī nāma sā purīm upagūhate / (46.9) Par.?
*cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam / (46.10) Par.?
*upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam / (46.11) Par.?
*nityam āryajanopetaṃ naranārīgaṇāyutam / (46.12) Par.?
*mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ / (46.13) Par.?
*sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā // (46.14) Par.?
teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat / (47.1) Par.?
pāṇḍavānāṃ mahārāja śaśvat prītir avardhata / (47.2) Par.?
*saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca // (47.3) Par.?
tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte / (48.1) Par.?
pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ // (48.2) Par.?
pañcabhistair maheṣvāsair indrakalpaiḥ samanvitam / (49.1) Par.?
śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā / (49.2) Par.?
*śrīvāsudevaḥ / (49.3) Par.?
*vaiśaṃpāyanaḥ / (49.4) Par.?
*kuntī / (49.5) Par.?
*vaiśaṃpāyanaḥ / (49.6) Par.?
*tatastu viśvakarmāṇaṃ pūjayitvā visṛjya ca / (49.7) Par.?
*dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa / (49.8) Par.?
*vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam / (49.9) Par.?
*tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha / (49.10) Par.?
*prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam / (49.11) Par.?
*tavaiva tatprasādena rājyasthāstu bhavāmahe / (49.12) Par.?
*gatistvam antakāle ca pāṇḍavānāṃ tu mādhava / (49.13) Par.?
*mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam / (49.14) Par.?
*jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha / (49.15) Par.?
*tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ / (49.16) Par.?
*pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho / (49.17) Par.?
*dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān / (49.18) Par.?
*yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha / (49.19) Par.?
*dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava / (49.20) Par.?
*adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ / (49.21) Par.?
*ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai / (49.22) Par.?
*evam uktvā tataḥ kuntīm abhivādya janārdanaḥ / (49.23) Par.?
*uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te / (49.24) Par.?
*jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava / (49.25) Par.?
*āryeṇāpi tava jñātaṃ kuntibhojena cānagha / (49.26) Par.?
*tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram / (49.27) Par.?
*kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ / (49.28) Par.?
*sarvaduḥkhāni śāmyanti tava saṃdarśanān mama / (49.29) Par.?
*smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ / (49.30) Par.?
*kariṣyāmīti cāmantrya abhivādya pitṛṣvasām / (49.31) Par.?
*gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ // (49.32) Par.?
tān niveśya tato vīro rāmeṇa saha keśavaḥ / (50.1) Par.?
yayau dvāravatīṃ rājan pāṇḍavānumate tadā // (50.2) Par.?
Duration=0.54906296730042 secs.