UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3295
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1)
Par.?
tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ / (1.2)
Par.?
gatāṃ raivatake kanyāṃ viditvā janamejaya / (1.3)
Par.?
*
vaiśaṃpāyanaḥ / (1.4)
Par.?
*
śrībhagavān / (1.5)
Par.?
*
vaiśaṃpāyanaḥ / (1.6)
Par.?
*
vaiśaṃpāyanaḥ / (1.9)
Par.?
*
cintayānastato bhadrām upaviṣṭaḥ śilātale / (1.10)
Par.?
*
ramaṇīye vanoddeśe bahupādapasaṃvṛte / (1.11)
Par.?
*
sālatālāśvakarṇaiśca bakulair arjunaistathā / (1.12)
Par.?
*
campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā / (1.13)
Par.?
*
karṇikārair aśokaiśca aṅkolair atimuktakaiḥ / (1.14)
Par.?
*
evamādibhir anyaiśca saṃvṛte sa śilātale / (1.15)
Par.?
*
punaḥ punaścintayānaḥ subhadrāṃ bhadrabhāṣiṇīm / (1.16)
Par.?
*
yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha / (1.17)
Par.?
*
baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca / (1.18)
Par.?
*
pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ vidūratham / (1.19)
Par.?
*
bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca / (1.20)
Par.?
*
tathānyāṃśca bahūn paśyan hṛdi śokam adhārayat / (1.21)
Par.?
*
tataste sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ / (1.22)
Par.?
*
vṛṣṇayo vinayopetāḥ parivāryopatasthire / (1.23)
Par.?
*
tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ / (1.24)
Par.?
*
āsyatām āsyatāṃ sarvai ramaṇīye śilātale / (1.25)
Par.?
*
ityevam uktā yatinā prītāste yādavarṣabhāḥ / (1.26)
Par.?
*
upopaviviśuḥ sarve susvāgatam iti bruvan / (1.27)
Par.?
*
tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ / (1.28)
Par.?
*
ākāraṃ gūhamānastu kuśalapraśnam abravīt / (1.29)
Par.?
*
sarvatra kuśalaṃ coktvā baladevo 'bravīd idam / (1.30)
Par.?
*
prasādaṃ kuru me vipra kutastvaṃ cāgato hyasi / (1.31)
Par.?
*
tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara / (1.32)
Par.?
*
parvatāṃścaiva tīrthāni vanānyāyatanāni ca / (1.33)
Par.?
*
tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / (1.34)
Par.?
*
āpagānāṃ vanānāṃ ca kathayāmāsa yādave / (1.35)
Par.?
*
tāḥ kathāḥ kathayann eva kathānte janamejaya / (1.36)
Par.?
*
kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat / (1.37)
Par.?
*
śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat / (1.38)
Par.?
*
tatastu yādavāḥ sarve mantrayanti sma bhārata / (1.39)
Par.?
*
ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ / (1.40)
Par.?
*
āvāsaṃ kam upāśritya vaseta nirupadravaḥ / (1.41)
Par.?
*
ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ / (1.42)
Par.?
*
dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam / (1.43)
Par.?
*
ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ / (1.44)
Par.?
*
yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ / (1.45)
Par.?
*
varṣarātranivāsārtham āgato naḥ puraṃ prati / (1.46)
Par.?
*
sthāne yasmin nivasati tan me brūhi janārdana / (1.47)
Par.?
*
tvayi sthite mahābhāga paravān asmi dharmataḥ / (1.48)
Par.?
*
svayaṃ tu rucire sthāne vasatām iti māṃ vada / (1.49)
Par.?
*
suprītastena vākyena pariṣvajya janārdanam / (1.50)
Par.?
*
baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ / (1.51)
Par.?
*
ārāme tu vased dhīmāṃścaturo varṣamāsakān / (1.52)
Par.?
*
kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ / (1.53)
Par.?
*
latāgṛheṣu vasatām iti me dhīyate matiḥ / (1.54)
Par.?
*
labdhānujñāstvayā tatra manyante sarvayādavāḥ / (1.55)
Par.?
*
balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ / (1.56)
Par.?
*
kanyāpurasamīpe tu na yuktam iti me matiḥ / (1.57)
Par.?
*
guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ / (1.58)
Par.?
*
tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacastava / (1.59)
Par.?
*
śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana / (1.60)
Par.?
*
ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ / (1.61)
Par.?
*
dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ / (1.62)
Par.?
*
yatiliṅgadharo hyeṣa ko vijānāti mānasam / (1.63)
Par.?
*
tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham / (1.64)
Par.?
*
nivedaya subhadrāyai madvākyaparicoditaḥ / (1.65)
Par.?
*
bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya / (1.66)
Par.?
*
sa tatheti pratijñāya sahito yatinā hariḥ / (1.67)
Par.?
*
kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat / (1.68)
Par.?
*
parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau / (1.69)
Par.?
*
tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam / (1.70)
Par.?
*
praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam / (1.71)
Par.?
*
pārtham āvedayāmāsa rukmiṇīsatyabhāmayoḥ / (1.72)
Par.?
*
hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam / (1.73)
Par.?
*
manoratho mahān eṣa hṛdi naḥ parivartate / (1.74)
Par.?
*
kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam / (1.75)
Par.?
*
iti cintayamānānāṃ pārtho duḥkham apānudat / (1.76)
Par.?
*
prāptam ajñātapūjābhir uttamābhir apūjayat / (1.77)
Par.?
*
sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam / (1.78)
Par.?
*
sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt / (1.79)
Par.?
*
ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ / (1.80)
Par.?
*
prāpnotu satataṃ pūjāṃ tava kanyāpure vasan / (1.81)
Par.?
*
āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā / (1.82)
Par.?
*
tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā / (1.83)
Par.?
*
eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ / (1.84)
Par.?
*
sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī / (1.85)
Par.?
*
purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ / (1.86)
Par.?
*
te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ / (1.87)
Par.?
*
tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ / (1.88)
Par.?
*
kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini / (1.89)
Par.?
*
sā tathetyabravīt kṛṣṇaṃ kariṣyāmi yathāttha mām / (1.90)
Par.?
*
toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham / (1.91)
Par.?
*
evam etena rūpeṇa kaṃcit kālaṃ dhanaṃjayaḥ / (1.92)
Par.?
*
uvāsa bhakṣyair bhojyaiśca bhadrayā paramārcitaḥ / (1.93)
Par.?
*
tasya sarvaguṇopetāṃ vāsudevasahodarām / (1.94)
Par.?
*
paśyataḥ satataṃ bhadrāṃ prādurāsīn manobhavaḥ / (1.95)
Par.?
*
gūhayann iva cākāram ālokya varavarṇinīm / (1.96)
Par.?
*
dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ / (1.97)
Par.?
*
na kṛṣṇāṃ rūpato mene vāsudevasahodarām / (1.98)
Par.?
*
prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām / (1.99)
Par.?
*
atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ / (1.100)
Par.?
*
na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ / (1.101)
Par.?
*
krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām / (1.102)
Par.?
*
prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ / (1.103)
Par.?
*
pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ / (1.104)
Par.?
*
samutpattiḥ prabhāvaśca gadena kathitaḥ purā / (1.105)
Par.?
*
śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā / (1.106)
Par.?
*
upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā / (1.107)
Par.?
*
kruddhamattapralāpaśca vṛṣṇīnām arjunaṃ prati / (1.108)
Par.?
*
pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām / (1.109)
Par.?
*
anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ / (1.110)
Par.?
*
arjuno 'pi na me tulyaḥ kutastvam iti te 'bruvan / (1.111)
Par.?
*
jātāṃśca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan / (1.112)
Par.?
*
arjunasya samo vīrye bhava tāta dhanurdharaḥ / (1.113)
Par.?
*
tasmāt subhadrā cakame pauruṣād bharatarṣabham / (1.114)
Par.?
*
satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā / (1.115)
Par.?
*
cāraṇātithisaṃghānāṃ gadasya ca niśamya sā / (1.116)
Par.?
*
adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe / (1.117)
Par.?
*
kīrtayan dadṛśe yo yaḥ kathaṃcit kurujāṅgalam / (1.118)
Par.?
*
taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati / (1.119)
Par.?
*
abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā / (1.120)
Par.?
*
pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata / (1.121)
Par.?
*
bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau / (1.122)
Par.?
*
pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata / (1.123)
Par.?
*
yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham / (1.124)
Par.?
*
tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā / (1.125)
Par.?
*
sā kadācid upāsīnaṃ papraccha kurunandanam / (1.126)
Par.?
*
kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham / (1.127)
Par.?
*
sarāṃsi saritaścaiva vanāni ca kathaṃ yate / (1.128)
Par.?
*
diśaḥ kāśca kathaṃ prāptāścaratā bhavatā sadā / (1.129)
Par.?
*
sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan / (1.130)
Par.?
*
uvāca paramaprītastasyā bahu tathā kathāḥ / (1.131)
Par.?
*
niśamya vividhaṃ tasya loke caritam ātmanaḥ / (1.132)
Par.?
*
kathāparigato bhāvaḥ kanyāyāḥ samapadyata / (1.133)
Par.?
*
parvasaṃdhau ca kasmiṃścit subhadrā bharatarṣabham / (1.134)
Par.?
*
rahasyekāntam āsādya hṛṣyamāṇābhyabhāṣata / (1.135)
Par.?
*
yatinā caratā lokān khāṇḍavaprasthavāsinī / (1.136)
Par.?
*
kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā / (1.137)
Par.?
*
bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ / (1.138)
Par.?
*
kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ / (1.139)
Par.?
*
nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ / (1.140)
Par.?
*
niyame kāmabhogānāṃ vartamānaḥ priyetare / (1.141)
Par.?
*
kva nu pārthaścaratyadya bahvīr durvasatīr vasan / (1.142)
Par.?
*
sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ / (1.143)
Par.?
*
kaccicchruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ / (1.144)
Par.?
*
niśamya vacanaṃ tasyāstām uvāca hasann iva / (1.145)
Par.?
*
ārye pṛthā ca kuśalā saputrā ca sahasnuṣā / (1.146)
Par.?
*
prīyate paśyatī putrān kurukṣetraṃ ca paśyatī / (1.147)
Par.?
*
anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ / (1.148)
Par.?
*
dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ / (1.149)
Par.?
*
paśyantī satataṃ kasmān nābhijānāsi mādhavi / (1.150)
Par.?
*
niśamya vacanaṃ tasya vāsudevasahodarā / (1.151)
Par.?
*
niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā / (1.152)
Par.?
*
tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ / (1.153)
Par.?
*
arjuno 'ham iti prītastām uvāca dhanaṃjayaḥ / (1.154)
Par.?
*
yathā tava gato bhāvaḥ śravaṇān mayi bhāmini / (1.155)
Par.?
*
tvadgataḥ satataṃ bhāvastathā śataguṇo mama / (1.156)
Par.?
*
praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ / (1.157)
Par.?
*
satyavān iva sāvitryā bhaviṣyāmi patistava / (1.158)
Par.?
*
evam uktvā tataḥ pārthaḥ praviveśa latāgṛham / (1.159)
Par.?
*
tataḥ subhadrā lalitā lajjābhāvasamanvitā / (1.160)
Par.?
*
mumoha śayane divye śayānā natathocitā / (1.161)
Par.?
*
kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā / (1.162)
Par.?
*
śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune / (1.163)
Par.?
*
tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ / (1.164)
Par.?
*
āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ / (1.165)
Par.?
*
subhadrāpi na ca svasthā pārthaṃ prati babhūva sā / (1.166)
Par.?
*
kṛśā vivarṇavadanā cintāśokaparāyaṇā / (1.167)
Par.?
*
niḥśvāsaparamā bhadrā mānasena manasvinī / (1.168)
Par.?
*
na śayyāsanabhogeṣu ratiṃ vindati kenacit / (1.169)
Par.?
*
na naktaṃ na divā śete babhūvonmattadarśanā / (1.170)
Par.?
*
evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt / (1.171)
Par.?
*
mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane / (1.172)
Par.?
*
nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe / (1.173)
Par.?
*
paścājjānāmi te vārttāṃ mā śokaṃ kuru mādhavi / (1.174)
Par.?
*
evam uktvā ca sā mātā bhadrāyāḥ priyakāminī / (1.175)
Par.?
*
nivedayāmāsa tadā bhadrām ānakadundubheḥ / (1.176)
Par.?
*
rahasyekāsanā tatra bhadrāsvastheti cābravīt / (1.177)
Par.?
*
ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ / (1.178)
Par.?
*
akrūrāya ca kṛṣṇāya āhukāya ca sātyake / (1.179)
Par.?
*
nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ / (1.180)
Par.?
*
vasudevastu tacchrutvā akrūrāhukayostadā / (1.181)
Par.?
*
nivedayitvā kṛṣṇāya mantrayāmāsa naikadhā / (1.182)
Par.?
*
idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam / (1.183)
Par.?
*
akrūraścograsenaśca satyakaśca gadena ca / (1.184)
Par.?
*
pṛthuśravāśca kṛṣṇaśca sahitāḥ śininā saha / (1.185)
Par.?
*
rukmiṇī satyabhāmā ca devakī rohiṇī tathā / (1.186)
Par.?
*
vāsudevena sahitāḥ purohitamate sthitāḥ / (1.187)
Par.?
*
vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata / (1.188)
Par.?
*
ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata / (1.189)
Par.?
*
vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ / (1.190)
Par.?
*
mahādevasya pūjārthaṃ mahotsavam iti bruvan / (1.191)
Par.?
*
catustriṃśadahorātraṃ subhadrārtipraśāntaye / (1.192)
Par.?
*
nagare ghoṣayāmāsa hitārthaṃ savyasācinaḥ / (1.193)
Par.?
*itaścaturthe tvahani antardvīpaṃ tu gamyatām / (1.194) Par.?
*
sadāraiḥ sānuyātraiśca saputraiśca sabāndhavaiḥ / (1.195)
Par.?
*
gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ / (1.196)
Par.?
*
evam uktāstu te sarve tathā cakruśca sarvaśaḥ / (1.197)
Par.?
*
tataḥ sarvadaśārhāṇām antardvīpe tu bhārata / (1.198)
Par.?
*
catustriṃśadahorātraṃ babhūva paramotsavaḥ / (1.199)
Par.?
*
kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ / (1.200)
Par.?
*
samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ / (1.201)
Par.?
*
yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha / (1.202)
Par.?
*
samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ / (1.203)
Par.?
*
tatastvaritam āgamya dāśārhagaṇapūjitam / (1.204)
Par.?
*
subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt / (1.205)
Par.?
*
kṛtyavān dvādaśāhāni sthātā sa bhagavān iha / (1.206)
Par.?
*
tiṣṭhatastasya kaḥ kuryād upasthānavidhiṃ prati / (1.207)
Par.?
*
tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ / (1.208)
Par.?
*
tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ / (1.209)
Par.?
*
tvam evāsmanmatenāsya maharṣer vaśavartinī / (1.210)
Par.?
*
kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca / (1.211)
Par.?
*
tasya cātithimukhyasya sarveṣāṃ ca tapasvinām / (1.212)
Par.?
*
saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī / (1.213)
Par.?
*
evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ / (1.214)
Par.?
*
yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ / (1.215)
Par.?
*
tatastad dvīpam āsādya dānadharmaparāyaṇāḥ / (1.216)
Par.?
*
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.217)
Par.?
*
saptayojanavistāra āyato daśayojanam / (1.218)
Par.?
*
babhūva sa mahādvīpaḥ saparvatamahāvanaḥ / (1.219)
Par.?
*
setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām / (1.220)
Par.?
*
vāpīpalvalasaṃghaiśca kānanaiśca manoramaiḥ / (1.221)
Par.?
*
vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ / (1.222)
Par.?
*
babhūva paramopetastriviṣṭapa ivāmaraiḥ / (1.223)
Par.?
*
catustriṃśadahorātraṃ dānadharmaparāyaṇāḥ / (1.224)
Par.?
*
ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ / (1.225)
Par.?
*
vicitramālyābharaṇāścitrarūpānulepanāḥ / (1.226)
Par.?
*
vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ / (1.227)
Par.?
*
sunṛttagītavāditrai ramamāṇāstato 'bhavan / (1.228)
Par.?
*
tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani / (1.229)
Par.?
*
subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata / (1.230)
Par.?
*
vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ / (1.231)
Par.?
*
viniścitya tataḥ pārthaḥ subhadrām idam abravīt / (1.232)
Par.?
*
śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam / (1.233)
Par.?
*
kanyāyāstu pitā bhrātā mātā mātula eva ca / (1.234)
Par.?
*
pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ / (1.235)
Par.?
*
mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ / (1.236)
Par.?
*
antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ / (1.237)
Par.?
*
mama caiva viśālākṣi videśasthāstu bāndhavāḥ / (1.238)
Par.?
*
tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet / (1.239)
Par.?
*
samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ / (1.240)
Par.?
*
teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā / (1.241)
Par.?
*
varam āhūya vidhinā pitṛdattā yathārthine / (1.242)
Par.?
*
sā patnī tu budhair uktā sā tu vaśyā pativratā / (1.243)
Par.?
*
bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca / (1.244)
Par.?
*
dāre sthite gṛhītā sā bhāryā ceti budhair matā / (1.245)
Par.?
*
dharmato varayitvā tu ānīya svaṃ niveśanam / (1.246)
Par.?
*
nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet / (1.247)
Par.?
*
janayed yā tu bhartāraṃ jāyā ityeva nāmataḥ / (1.248)
Par.?
*
dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ / (1.249)
Par.?
*
catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ / (1.250)
Par.?
*
gāndharveṇa vivāhena rāgāt putrārthakāraṇāt / (1.251)
Par.?
*
ātmanānugṛhītā yā sā tu vaśyā prajāvatī / (1.252)
Par.?
*
gāndharvastu kriyāhīno rāgād eva pravartate / (1.253)
Par.?
*
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ / (1.254)
Par.?
*
mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā / (1.255)
Par.?
*
ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ / (1.256)
Par.?
*
karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai / (1.257)
Par.?
*
vivāhasya viśālākṣi praśastaṃ cottarāyaṇam / (1.258)
Par.?
*
vaiśākhaścaiva māsānāṃ pakṣāṇāṃ śubhra eva ca / (1.259)
Par.?
*
nakṣatrāṇāṃ tathā hastastṛtīyā ca tithiṣvapi / (1.260)
Par.?
*
lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavastathā / (1.261)
Par.?
*
maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi / (1.262)
Par.?
*
sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati / (1.263)
Par.?
*
bhagavān astam abhyeti tapanastapatāṃ varaḥ / (1.264)
Par.?
*
nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt / (1.265)
Par.?
*
dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet / (1.266)
Par.?
*
manobhavena kāmena mohitaṃ mā pralāpinam / (1.267)
Par.?
*
prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi / (1.268)
Par.?
*
arjunasya vacaḥ śrutvā cintayantī janārdanam / (1.269)
Par.?
*
novāca kiṃcid vacanaṃ bāṣpadūṣitalocanā / (1.270)
Par.?
*
rāgonmādapralāpī syād arjuno jayatāṃ varaḥ / (1.271)
Par.?
*
cintayāmāsa pitaraṃ praviśya ca latāgṛham / (1.272)
Par.?
*
cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ / (1.273)
Par.?
*
sahito nāradādyaistu munisiddhāpsarogaṇaiḥ / (1.274)
Par.?
*
arundhatyā vasiṣṭhena ājagāma kuśasthalīm / (1.275)
Par.?
*
cintitaṃ ca subhadrāyāścintayitvā janārdanaḥ / (1.276)
Par.?
*
nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā / (1.277)
Par.?
*
sahākrūreṇa śininā satyakena gadena ca / (1.278)
Par.?
*
vasudevena devakyā āhukena ca dhīmatā / (1.279)
Par.?
*
ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ / (1.280)
Par.?
*
pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ / (1.281)
Par.?
*
kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ / (1.282)
Par.?
*
vaivāhikakriyāṃ kṛṣṇastathetyevam uvāca ha / (1.283)
Par.?
*
āhuko vasudevaśca sahākrūraḥ sasātyakiḥ / (1.284)
Par.?
*
abhipraṇamya śirasā pākaśāsanam abruvan / (1.285)
Par.?
*
devadeva namaste 'stu lokanātha jagatpate / (1.286)
Par.?
*
vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho / (1.287)
Par.?
*
kṛtaprasādāstu vayaṃ tava vākyena viśvajit / (1.288)
Par.?
*
evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ / (1.289)
Par.?
*
mahendraśāsanāt sarve sahitāśca maharṣibhiḥ / (1.290)
Par.?
*
vivāhaṃ kārayāmāsuḥ śakraputrasya śāstrataḥ / (1.291)
Par.?
*
arundhatī śacī devī rukmiṇī devakī tathā / (1.292)
Par.?
*
divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan / (1.293)
Par.?
*
maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ / (1.294)
Par.?
*
puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune / (1.295)
Par.?
*
abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim / (1.296)
Par.?
*
lokapālaistu sahitaḥ sarvair devair abhiṣṭutaḥ / (1.297)
Par.?
*
kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ / (1.298)
Par.?
*
bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam / (1.299)
Par.?
*
putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ / (1.300)
Par.?
*
śacī devī tathā bhadrām arundhatyādibhistadā / (1.301)
Par.?
*
kārayāmāsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ / (1.302)
Par.?
*
sahāpsarobhir muditā bhūṣaṇaiścābhyapūjayan / (1.303)
Par.?
*
paulomīm iva manyante subhadrāṃ devayoṣitaḥ / (1.304)
Par.?
*
tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ / (1.305)
Par.?
*
tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam / (1.306)
Par.?
*
yathā tasyaiva hi pitā śacyā iva śatakratuḥ / (1.307)
Par.?
*
sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā / (1.308)
Par.?
*
pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā / (1.309)
Par.?
*
subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ / (1.310)
Par.?
*
ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ / (1.311)
Par.?
*
evaṃ niveśya devāstu gandharvaiḥ sāpsarogaṇaiḥ / (1.312)
Par.?
*
āmantrya yādavān sarve viprajagmur yathāgatam / (1.313)
Par.?
*
yādavāḥ pārtham āmantrya antardvīpaṃ gatāstadā / (1.314)
Par.?
*
vāsudevastadā pārtham uvāca yadunandanaḥ / (1.315)
Par.?
*
dvāviṃśaddivasān pārtha ihoṣya bharatarṣabha / (1.316)
Par.?
*
māmakaṃ ratham āruhya sainyasugrīvayojitam / (1.317)
Par.?
*
subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa / (1.318)
Par.?
*
yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata / (1.319)
Par.?
*
yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe / (1.320)
Par.?
*
evam uktvā pracakrāma antardvīpaṃ janārdanaḥ / (1.321)
Par.?
*
kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā / (1.322)
Par.?
*
tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ / (1.323)
Par.?
*
sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ / (1.324)
Par.?
*
abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ / (1.325)
Par.?
*
sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām / (1.326)
Par.?
*
dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm / (1.327)
Par.?
*
sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam / (1.328)
Par.?
*
udyatsahasradīptāṃśuḥ śaradīva divākaraḥ / (1.329)
Par.?
*
sā tu taṃ manujavyāghram anuraktā manasvinī / (1.330)
Par.?
*
kanyāpuragatā bhūtvā tatparā samapadyata / (1.331)
Par.?
*
vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ / (1.332)
Par.?
*
viniścitya tayā pārthaḥ subhadrām idam abravīt / (1.333)
Par.?
*
dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya / (1.334)
Par.?
*
bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām / (1.335)
Par.?
*
ātmanaśca samuddiśya mahāvratasamāpanam / (1.336)
Par.?
*
gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam / (1.337)
Par.?
*
tejobalajavopetai ratnair hayavarottamaiḥ / (1.338)
Par.?
*
sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya / (1.339)
Par.?
*
krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha / (1.340)
Par.?
*
kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca / (1.341)
Par.?
*
anukarṣān patākāśca tūṇīrāṃśca dhanūṃṣi ca / (1.342)
Par.?
*
sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ / (1.343)
Par.?
*
arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī / (1.344)
Par.?
*
jagāma nṛpater veśma sakhībhistvaritā saha / (1.345)
Par.?
*
krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt / (1.346)
Par.?
*
rathenānena yāsyāmi mahāvratasamāpanam / (1.347)
Par.?
*
sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ / (1.348)
Par.?
*
subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan / (1.349)
Par.?
*
rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti / (1.350)
Par.?
*
yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām / (1.351)
Par.?
*
yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī / (1.352)
Par.?
*
kṣipram ādāya kalyāṇī subhadrārjunam abravīt / (1.353)
Par.?
*
ratho 'yaṃ rathināṃ śreṣṭha ānītastava śāsanāt / (1.354)
Par.?
*
svasti yāhi yathākāmaṃ kurūn kauravanandana / (1.355)
Par.?
*
nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā / (1.356)
Par.?
*
brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu / (1.357)
Par.?
*
snehavanti ca bhojyāni pradadāvīpsitāni ca / (1.358)
Par.?
*
yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca / (1.359)
Par.?
*
tarpitā vividhair bhakṣyaistānyavāpya vasūni ca / (1.360)
Par.?
*
brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ / (1.361)
Par.?
*
subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ / (1.362)
Par.?
*
raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi / (1.363)
Par.?
*
tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī / (1.364)
Par.?
*
sodarā vāsudevasya kṛtasvastyayanā hayān / (1.365)
Par.?
*
varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ / (1.366)
Par.?
*
āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ / (1.367)
Par.?
*
mahendradattamukuṭaṃ tathā hyābharaṇāni ca / (1.368)
Par.?
*
alaṃkṛtya tu kaunteyaḥ prayātum upacakrame / (1.369)
Par.?
*
tataḥ kanyāpure ghoṣastumulaḥ samapadyata / (1.370)
Par.?
*
dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam / (1.371)
Par.?
*
abhīśuhastāṃ suśroṇīm arjunena rathe sthitām / (1.372)
Par.?
*
ūcuḥ kanyāpure kanyā vāsudevasahodarām / (1.373)
Par.?
*
sarve kāmāḥ samṛddhāste subhadre bhadrabhāṣiṇi / (1.374)
Par.?
*
vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam / (1.375)
Par.?
*
sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare / (1.376)
Par.?
*
yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ / (1.377)
Par.?
*
upapannastvayā vīraḥ sarvalokamahārathaḥ / (1.378)
Par.?