Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sunda and Upasunda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
śṛṇu me vistareṇemam itihāsaṃ purātanam / (1.2) Par.?
bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira // (1.3) Par.?
mahāsurasyānvavāye hiraṇyakaśipoḥ purā / (2.1) Par.?
nikumbho nāma daityendrastejasvī balavān abhūt // (2.2) Par.?
tasya putrau mahāvīryau jātau bhīmaparākramau / (3.1) Par.?
*sundopasundau daityendrau dāruṇau krūramānasau / (3.2) Par.?
*tāvekaniścayau daityāvekakāryārthasaṃgatau / (3.3) Par.?
*nirantaram avartetāṃ samaduḥkhasukhāvubhau / (3.4) Par.?
sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ // (3.5) Par.?
anyonyasya priyakarāvanyonyasya priyaṃvadau / (4.1) Par.?
ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau // (4.2) Par.?
tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau / (5.1) Par.?
trailokyavijayārthāya samāsthāyaikaniścayam // (5.2) Par.?
kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ / (6.1) Par.?
tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ // (6.2) Par.?
kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau / (7.1) Par.?
malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ / (7.2) Par.?
*grīṣme pañcāgnisaṃyuktāvekī utthātapāratau / (7.3) Par.?
*śayānau toyamadhye tu varṣākāle yudhiṣṭhira // (7.4) Par.?
ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau / (8.1) Par.?
ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau // (8.2) Par.?
tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ / (9.1) Par.?
dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat // (9.2) Par.?
tato devābhavan bhītā ugraṃ dṛṣṭvā tayostapaḥ / (10.1) Par.?
tapovighātārtham atho devā vighnāni cakrire // (10.2) Par.?
ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ / (11.1) Par.?
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // (11.2) Par.?
atha māyāṃ punar devāstayoścakrur mahātmanoḥ / (12.1) Par.?
bhaginyo mātaro bhāryāstayoḥ parijanastathā // (12.2) Par.?
paripātyamānā vitrastāḥ śūlahastena rakṣasā / (13.1) Par.?
srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ // (13.2) Par.?
abhidhāvya tataḥ sarvāstau trāhīti vicukruśuḥ / (14.1) Par.?
na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // (14.2) Par.?
yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ / (15.1) Par.?
tataḥ striyastā bhūtaṃ ca sarvam antaradhīyata // (15.2) Par.?
tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau / (16.1) Par.?
vareṇa chandayāmāsa sarvalokapitāmahaḥ // (16.2) Par.?
tataḥ sundopasundau tau bhrātarau dṛḍhavikramau / (17.1) Par.?
dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā // (17.2) Par.?
ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā / (18.1) Par.?
āvayostapasānena yadi prītaḥ pitāmahaḥ // (18.2) Par.?
māyāvidāvastravidau balinau kāmarūpiṇau / (19.1) Par.?
ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ // (19.2) Par.?
pitāmaha uvāca / (20.1) Par.?
ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati / (20.2) Par.?
anyad vṛṇītāṃ mṛtyośca vidhānam amaraiḥ samam // (20.3) Par.?
kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ / (21.1) Par.?
yuvayor hetunānena nāmaratvaṃ vidhīyate // (21.2) Par.?
trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ / (22.1) Par.?
hetunānena daityendrau na vāṃ kāmaṃ karomyaham // (22.2) Par.?
sundopasundāvūcatuḥ / (23.1) Par.?
triṣu lokeṣu yad bhūtaṃ kiṃcit sthāvarajaṅgamam / (23.2) Par.?
sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha // (23.3) Par.?
pitāmaha uvāca / (24.1) Par.?
yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām / (24.2) Par.?
mṛtyor vidhānam etacca yathāvad vāṃ bhaviṣyati // (24.3) Par.?
nārada uvāca / (25.1) Par.?
tataḥ pitāmaho dattvā varam etat tadā tayoḥ / (25.2) Par.?
nivartya tapasastau ca brahmalokaṃ jagāma ha // (25.3) Par.?
labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau / (26.1) Par.?
avadhyau sarvalokasya svam eva bhavanaṃ gatau // (26.2) Par.?
tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau / (27.1) Par.?
sarvaḥ suhṛjjanastābhyāṃ pramodam upajagmivān // (27.2) Par.?
tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ / (28.1) Par.?
mahārhābharaṇopetau virajo'mbaradhāriṇau // (28.2) Par.?
akālakaumudīṃ caiva cakratuḥ sārvakāmikīm / (29.1) Par.?
daityendrau paramaprītau tayoścaiva suhṛjjanaḥ // (29.2) Par.?
bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti / (30.1) Par.?
pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe / (30.2) Par.?
*iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām // (30.3) Par.?
tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / (31.1) Par.?
hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram // (31.2) Par.?
taistair vihārair bahubhir daityānāṃ kāmarūpiṇām / (32.1) Par.?
samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat // (32.2) Par.?
Duration=0.14275693893433 secs.