Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sunda and Upasunda, Tilottamā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
tato devarṣayaḥ sarve siddhāśca paramarṣayaḥ / (1.2) Par.?
jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat // (1.3) Par.?
te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ / (2.1) Par.?
pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā // (2.2) Par.?
tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham / (3.1) Par.?
siddhair brahmarṣibhiścaiva samantāt parivāritam // (3.2) Par.?
tatra devo mahādevastatrāgnir vāyunā saha / (4.1) Par.?
candrādityau ca dharmaśca parameṣṭhī tathā budhaḥ // (4.2) Par.?
vaikhānasā vālakhilyā vānaprasthā marīcipāḥ / (5.1) Par.?
ajāścaivāvimūḍhāśca tejogarbhāstapasvinaḥ / (5.2) Par.?
ṛṣayaḥ sarva evaite pitāmaham upāsate // (5.3) Par.?
tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ / (6.1) Par.?
sundopasundayoḥ karma sarvam eva śaśaṃsire // (6.2) Par.?
yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca / (7.1) Par.?
nyavedayaṃstataḥ sarvam akhilena pitāmahe // (7.2) Par.?
tato devagaṇāḥ sarve te caiva paramarṣayaḥ / (8.1) Par.?
tam evārthaṃ puraskṛtya pitāmaham acodayan // (8.2) Par.?
tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacastadā / (9.1) Par.?
muhūrtam iva saṃcintya kartavyasya viniścayam // (9.2) Par.?
tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat / (10.1) Par.?
dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ / (10.2) Par.?
sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ // (10.3) Par.?
pitāmahaṃ namaskṛtya tadvākyam abhinandya ca / (11.1) Par.?
nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ // (11.2) Par.?
triṣu lokeṣu yat kiṃcid bhūtaṃ sthāvarajaṅgamam / (12.1) Par.?
samānayad darśanīyaṃ tat tad yatnāt tatastataḥ // (12.2) Par.?
koṭiśaścāpi ratnāni tasyā gātre nyaveśayat / (13.1) Par.?
tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm // (13.2) Par.?
sā prayatnena mahatā nirmitā viśvakarmaṇā / (14.1) Par.?
triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat // (14.2) Par.?
na tasyāḥ sūkṣmam apyasti yad gātre rūpasaṃpadā / (15.1) Par.?
na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām // (15.2) Par.?
sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī / (16.1) Par.?
*pitāmaham upātiṣṭhat kiṃ karomīti cābravīt / (16.2) Par.?
*prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam / (16.3) Par.?
*kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ / (16.4) Par.?
*sā tena varadānena kartuśca kriyayā tadā / (16.5) Par.?
jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca // (16.6) Par.?
tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā / (17.1) Par.?
tilottametyatastasyā nāma cakre pitāmahaḥ / (17.2) Par.?
*brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt / (17.3) Par.?
*kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā / (17.4) Par.?
*nārada uvāca / (17.5) Par.?
*tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām / (17.6) Par.?
*uvāca bhagavān devaḥ kāryam etat prasādhyatām // (17.7) Par.?
pitāmaha uvāca / (18.1) Par.?
gaccha sundopasundābhyām asurābhyāṃ tilottame / (18.2) Par.?
prārthanīyena rūpeṇa kuru bhadre pralobhanam // (18.3) Par.?
tvatkṛte darśanād eva rūpasaṃpatkṛtena vai / (19.1) Par.?
virodhaḥ syād yathā tābhyām anyonyena tathā kuru // (19.2) Par.?
nārada uvāca / (20.1) Par.?
sā tatheti pratijñāya namaskṛtya pitāmaham / (20.2) Par.?
cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam // (20.3) Par.?
prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ / (21.1) Par.?
devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan // (21.2) Par.?
kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam / (22.1) Par.?
*brahmā viṣṇuśca bhagavān tṛṇīkṛtyāvatiṣṭhatām / (22.2) Par.?
indraḥ sthāṇuśca bhagavān dhairyeṇa pratyavasthitau // (22.3) Par.?
draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatastadā / (23.1) Par.?
anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham // (23.2) Par.?
pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham / (24.1) Par.?
gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham // (24.2) Par.?
mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ / (25.1) Par.?
raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat // (25.2) Par.?
evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā / (26.1) Par.?
tathā sahasranetraśca babhūva balasūdanaḥ // (26.2) Par.?
tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ / (27.1) Par.?
mukhānyabhipravartante yena yāti tilottamā // (27.2) Par.?
tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām / (28.1) Par.?
sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham // (28.2) Par.?
gacchantyāstu tadā devāḥ sarve ca paramarṣayaḥ / (29.1) Par.?
kṛtam ityeva tat kāryaṃ menire rūpasaṃpadā // (29.2) Par.?
tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ / (30.1) Par.?
sarvān visarjayāmāsa devān ṛṣigaṇāṃśca tān / (30.2) Par.?
*kṛtaṃ kāryam iti śrīmān abravīcca pitāmahaḥ // (30.3) Par.?
Duration=0.17999482154846 secs.