Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sunda and Upasunda, Tilottamā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau / (1.2) Par.?
kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ // (1.3) Par.?
devagandharvayakṣāṇāṃ nāgapārthivarakṣasām / (2.1) Par.?
ādāya sarvaratnāni parāṃ tuṣṭim upāgatau // (2.2) Par.?
yadā na pratiṣeddhārastayoḥ santīha kecana / (3.1) Par.?
nirudyogau tadā bhūtvā vijahrāte 'marāviva // (3.2) Par.?
strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ / (4.1) Par.?
pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ // (4.2) Par.?
antaḥpure vanodyāne parvatopavaneṣu ca / (5.1) Par.?
yathepsiteṣu deśeṣu vijahrāte 'marāviva // (5.2) Par.?
tataḥ kadācid vindhyasya pṛṣṭhe samaśilātale / (6.1) Par.?
puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ // (6.2) Par.?
divyeṣu sarvakāmeṣu samānīteṣu tatra tau / (7.1) Par.?
varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ // (7.2) Par.?
tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ / (8.1) Par.?
gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire / (8.2) Par.?
*nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai / (8.3) Par.?
*kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho / (8.4) Par.?
*rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī / (8.5) Par.?
*kiṃ nu nārī chalayati suraktā tu sulocanā / (8.6) Par.?
*muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā / (8.7) Par.?
*prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam / (8.8) Par.?
*manaḥ prahlādayantībhir mardayantībhir apyalam / (8.9) Par.?
*mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ // (8.10) Par.?
tatastilottamā tatra vane puṣpāṇi cinvatī / (9.1) Par.?
veṣam ākṣiptam ādhāya raktenaikena vāsasā // (9.2) Par.?
nadītīreṣu jātān sā karṇikārān vicinvatī / (10.1) Par.?
śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau // (10.2) Par.?
tau tu pītvā varaṃ pānaṃ madaraktāntalocanau / (11.1) Par.?
dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ // (11.2) Par.?
tāvutpatyāsanaṃ hitvā jagmatur yatra sā sthitā / (12.1) Par.?
ubhau ca kāmasaṃmattāvubhau prārthayataśca tām // (12.2) Par.?
dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā / (13.1) Par.?
upasundo 'pi jagrāha vāme pāṇau tilottamām // (13.2) Par.?
varapradānamattau tāvaurasena balena ca / (14.1) Par.?
dhanaratnamadābhyāṃ ca surāpānamadena ca / (14.2) Par.?
*tau kaṭākṣeṇa daityendrāvākarṣantī muhur muhuḥ / (14.3) Par.?
*dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī / (14.4) Par.?
*vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī / (14.5) Par.?
*gandhābharaṇarūpaistau vyāmoham upajagmatuḥ // (14.6) Par.?
sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau / (15.1) Par.?
madakāmasamāviṣṭau parasparam athocatuḥ // (15.2) Par.?
mama bhāryā tava gurur iti sundo 'bhyabhāṣata / (16.1) Par.?
mama bhāryā tava vadhūr upasundo 'bhyabhāṣata // (16.2) Par.?
naiṣā tava mamaiṣeti tatra tau manyur āviśat / (17.1) Par.?
*tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau / (17.2) Par.?
tasyā hetor gade bhīme tāvubhāvapyagṛhṇatām // (17.3) Par.?
tau pragṛhya gade bhīme tasyāḥ kāmena mohitau / (18.1) Par.?
ahaṃ pūrvam ahaṃ pūrvam ityanyonyaṃ nijaghnatuḥ // (18.2) Par.?
tau gadābhihatau bhīmau petatur dharaṇītale / (19.1) Par.?
rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau // (19.2) Par.?
tatastā vidrutā nāryaḥ sa ca daityagaṇastadā / (20.1) Par.?
pātālam agamat sarvo viṣādabhayakampitaḥ // (20.2) Par.?
tataḥ pitāmahastatra saha devair maharṣibhiḥ / (21.1) Par.?
ājagāma viśuddhātmā pūjayiṣyaṃstilottamām // (21.2) Par.?
vareṇa chanditā sā tu brahmaṇā prītim eva ha / (22.1) Par.?
varayāmāsa tatraināṃ prītaḥ prāha pitāmahaḥ // (22.2) Par.?
ādityacaritāṃl lokān vicariṣyasi bhāmini / (23.1) Par.?
tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaścana // (23.2) Par.?
evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ / (24.1) Par.?
indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ // (24.2) Par.?
evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau / (25.1) Par.?
tilottamārthe saṃkruddhāvanyonyam abhijaghnatuḥ // (25.2) Par.?
tasmād bravīmi vaḥ snehāt sarvān bharatasattamān / (26.1) Par.?
yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte / (26.2) Par.?
tathā kuruta bhadraṃ vo mama cet priyam icchatha / (26.3) Par.?
*yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira // (26.4) Par.?
vaiśaṃpāyana uvāca / (27.1) Par.?
evam uktā mahātmāno nāradena maharṣiṇā / (27.2) Par.?
samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ / (27.3) Par.?
samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ / (27.4) Par.?
*ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā // (27.5) Par.?
draupadyā naḥ sahāsīnam anyonyaṃ yo 'bhidarśayet / (28.1) Par.?
sa no dvādaśa varṣāṇi brahmacārī vane vaset // (28.2) Par.?
kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ / (29.1) Par.?
*tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ / (29.2) Par.?
nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ // (29.3) Par.?
evaṃ taiḥ samayaḥ pūrvaṃ kṛto nāradacoditaiḥ / (30.1) Par.?
na cābhidyanta te sarve tadānyonyena bhārata / (30.2) Par.?
*etad vistarataḥ sarvam ākhyātaṃ te nareśvara / (30.3) Par.?
*kāle ca tasmin sampannaṃ yathāvajjanamejaya // (30.4) Par.?
Duration=0.13357090950012 secs.